tatas tadvipākānuguṇānām evābhivyaktir vāsanānām [YS 4.8]

tata iti trividhāt karmaṇaḥ, tadvipākānuguṇānām eveti yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ. na hi daivaṃ karma vipacyamānaṃ nārakatiryaṅmanuṣyavāsanābhivyaktinimittaṃ saṃbhavati kiṃtu daivānuguṇā evāsya vāsanā vyajyante nārakatiryaṅmanuṣyeṣu caivaṃ samānaś carcaḥ.