tāsām anāditvaṃ cāśiṣo nityatvāt [YS 4.10]

tāsāṃ vāsanānām āśiṣo nityatvād anāditvam. yeyam ātmāśīr mā na bhūvaṃ bhūyāsam iti.sarvasya dṛśyate sā na svābhāvikī. kasmāt jātamātrasya jantor ananubhūtamaraṇadharmakasya dveṣaduḥkhānusmṛtinimitto maraṇatrāsaḥ kathaṃ bhavet na ca svābhāvikaṃ vastu nimittam upādatte. tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti.

ghaṭaprāsādapradīpakalpaṃ saṃkocavikāsi cittaṃ śarīraparimāṇākāramātram ity apare pratipannāḥ tathā cāntarābhāvaḥ saṃsāraś ca yukta iti.

vṛttir evāsya vibhunaś cittasya saṃkocavikāsinīty ācāryaḥ. tac ca dharmādinimittāpekṣam. nimittaṃ ca dvividham --- bāhyam ādhyātmikaṃ ca. śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi, cittamātrādhīnaṃ śraddhādy adhyātmikam. tathā coktam --- ye caite maitryādayo dhyāyināṃ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṃ dharmam abhinirvartayanti. tayor mānasaṃ balīyaḥ. kathaṃ, jñānavairāgye kenātiśayyete, daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa śārīreṇa karmaṇā śūnyaṃ kaḥ kartum utsaheta samudram agastyavad vā pibet.