tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam [YS 1.16]

dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti. tad dvayaṃ vairāgyam. tatra yad uttaraṃ taj jñānaprasādamātram. yasyodaye sati yogī pratyuditakhyātir evaṃ manyate --- prāptaṃ prāpaṇīyaṃ, kṣīṇāḥ kṣetavyāḥ kleśāḥ, chinnaḥ śliṣṭaparvā bhavasaṃkramaḥ, yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti. jñānasyaiva parā kāṣṭhā vairāgyam. etasyaiva hi nāntarīyakaṃ kaivalyam iti.

athopāyadvayena niruddhacittavṛtteḥ katham ucyate saṃprajñātaḥ samādhir iti ---