vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te+antarāyāḥ [YS 1.30]

navāntarāyāś cittasya vikṣepāḥ. sahaite cittavṛttibhir bhavanti. eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ. vyādhir dhāturasakaraṇavaiṣamyam. styānam akarmaṇyatā cittasya. saṃśaya ubhayakoṭispṛg vijñānaṃ syād idam evaṃ naivaṃ syād iti. pramādaḥ samādhisādhanānām abhāvanam. ālasyaṃ kāyasya cittasya ca gurutvād apravṛttiḥ. aviratiś cittasya viṣayasaṃprayogātmā gardhaḥ. bhrāntidarśanaṃ viparyayajñānam. alabdhabhūmikatvaṃ samādhibhūmer alābhaḥ. anavasthitatvaṃ yal labdhāyāṃ bhūmau cittasyāpratiṣṭhā. samādhipratilambhe hi sati tadavasthitaṃ syād iti. ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā ity abhidhīyante.