viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī [YS 1.35]

nāsikāgre dhārayato+asya yā divyagandhasaṃvit sā gandhapravṛttiḥ. jihvāgre rasasaṃvit. tāluni rūpasaṃvit. jihvāmadhye sparśasaṃvit. jihvāmūle śabdasaṃvid ity etā vṛttaya utpannāś cittaṃ sthitau nibadhnanti, saṃśayaṃ vidhamanti, samādhiprajñāyāṃ ca dvārībhavantīti. etena candrādityagrahamaṇipradīparaśmyādiṣu pravṛttir utpannā viṣayavaty eva veditavyā yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati. eteṣāṃ yathābhūtārthapratipādanasāmarthyāt, tathāpi yāvad ekadeśo+api kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati. tasmāc chāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid arthaviśeṣaḥ pratyakṣīkartavyaḥ. tatra tadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ sūkṣmaviṣayam api āpavargāc chraddhīyate. etadartham evedaṃ cittaparikarma nirdiśyate. aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ samarthaṃ syāt tasya tasyārthasya pratyakṣīkaraṇāyeti. tathā ca sati śraddhāvīryasmṛtisamādhayo+asyāpratibandhena bhaviṣyantīti.