anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā [YS 2.5]

anitye kārye nityakhyātiḥ. tadyathā --- dhruvā pṛthivī, dhruvā sacandratārakā dyauḥ, amṛtā divaukasa iti. tathāśucau paramabībhatse kāye, ---

``

sthānād bījād upaṣṭambhān niḥsyandān nidhanād api /
kāyam ādheyaśaucatvāt paṇḍitā hy aśuciṃ viduḥ//
'' //

iti aśucau śucikhyātir dṛśyate. naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate, nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ. bhavati caivam aśucau śuciviparyāsapratyaya iti. etenāpuṇye puṇyapratyayas tathaivānarthe cārthapratyayo vyākhyātaḥ.

tathā duḥkhe sukhakhyātiṃ vakṣyati --- ``pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ'' iti. tatra sukhakhyātir avidyā. tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti. tathaitad atroktam --- ``vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anu nandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anu śocaty ātmavyāpadaṃ manvānaḥ sa sarvo+apratibuddhaḥ'' iti. eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti.

tasyāś cāmitrāgoṣpadavadvastusatattvaṃ vijñeyam. yathā nāmitro mitrābhāvo na mitramātraṃ kiṃtu tadviruddhaḥ sapatnaḥ. yathā vāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyām anyad vastvantaram. evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti.