draṣṭā dṛśimātraḥ śuddho+api pratyayānupaśyaḥ [YS 2.20]

dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ. sa puruṣo bhuddheḥ pratisaṃvedī. sa buddher na sarūpo nātyantaṃ virūpa iti. na tāvat sarūpaḥ kasmāt. jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ. tasyāś ca viṣayo gavādir ghaṭādir vā jñātaś cājñātaś ceti pariṇāmitvaṃ darśayati.

sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati kasmāt. na hi buddhiś ca nāma puruṣaviṣayaś ca syād agṛhītā gṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataś cāpariṇāmitvam iti. kiṃ ca parārthā buddhiḥ saṃhatyakāritvāt, svārthaḥ puruṣa iti. tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti. guṇānāṃ tūpadraṣṭā puruṣa ity ato na sarūpaḥ.

astu tarhi virūpa iti. nātyantaṃ virūpaḥ kasmāt. śuddho+apy asau pratyayānupaśyo yataḥ. pratyayaṃ bauddham anupaśyati, tam anupaśyann atadātmāpi tadātmaka iva pratyavabhāsate. tathā coktam --- apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminy arthe pratisaṃkrānteva tadvṛttim anupatati, tasyāś ca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate.