jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ [YS 3.53]

tulyayor deśalakṣaṇasārūpye jātibhedo+anyatāyā hetuḥ, gaur iyaṃ baḍaveyam iti. tulyadeśajātīyatve lakṣaṇam anyatvakaraṃ kālākṣī gauḥ svastimatī gaur iti. dvayor āmalakayor jātilakṣaṇasārūpyād deśabhedo+anyatvakara idaṃ pūrvam idam uttaram iti. yadā tu pūrvam āmalakam anyavyagrasya jñātur uttaradeśa upāvartyate tadā tulyadeśatve pūrvam etad uttaram etad iti pravibhāgānupapattiḥ. asaṃdigdhena ca tattvajñānena bhavitavyam ity ata idam uktaṃ tataḥ pratipattir vivekajajñānād iti.

kathaṃ, pūrvāmalakasahakṣaṇo deśa uttarāmalakasahakṣaṇād deśād bhinnaḥ te cāmalake svadeśakṣaṇānubhavabhinne. anyadeśakṣaṇānubhavas tu tayor anyatve hetur iti. etena dṛṣṭāntena paramāṇos tulyajātilakṣaṇadeśasya pūrvaparamāṇudeśasahakṣaṇasākṣātkaraṇād uttarasya paramāṇos taddeśānupapattāv uttarasya taddeśānubhavo bhinnaḥ sahakṣaṇabhedāt tayor īśvarasya yogino+anyatvapratyayo bhavatīti.

apare tu varṇayanti --- ye+antyā viśeṣās te+anyatāpratyayaṃ kurvantīti tatrāpi deśalakṣaṇabhedo mūrtivyavadhijātibhedaś cānyatve hetuḥ. kṣaṇabhedas tu yogibuddhigamya eveti ata uktaṃ mūrtivyavadhijātibhedābhāvān nāsti mūlapṛthaktvam iti vārṣagaṇyaḥ.