bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ [YS 3.38]

lolībhūtasya manaso+apratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ tasya karmaṇo bandhakāraṇasya śaithilyaṃ samādhibalād bhavati. pracārasaṃvedanaṃ ca cittasya samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati. nikṣiptaṃ cittaṃ cendriyāṇy anu patanti. yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anu niviśante tathendriyāṇi paraśarīrāveśe cittam anu vidhīyanta iti.