१. परिच्छेदः

. विधिभावनादि वार्त्तिकं प्रथमम्

१. प्रमाण-लक्षणम्

(१) अविसंवादि ज्ञानं प्रमाणं

नमोबुद्धाय ।

1
प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने ।
कुतर्कसम्भ्रान्तजनानुकम्पया प्रमाणसिद्धिर्विधिवद् विधीयते ।। १ ।।
प्रायः प्रस्तुतवस्तुविस्तरभृतो नेक्ष्यन्त एवोच्चकैर्
व्वक्तारः परमार्थसंग्रहधिया व्याधूतफल्गुक्रमाः ।
तेनास्मिन् विरलक्रमव्यपगमादत्यन्तशुद्धान्धियं
धन्यानां विदधातुमुद्धतधियां धीः सम्विदे धीयते ।। २ ।।

अत्र भगवतो हेतुफलसम्पत्त्या प्रमाणभूतत्वेन स्तोत्राभिधानं शास्त्रादौ शास्त्रार्थत्वात् ।
भगवानेव हि प्रमाणभूतोऽस्मिन् प्रसाध्यते ।

तत्र हेतुराशयप्रयोगसम्पत् सांव्यवहारिकप्रमाणापेक्षया । आशयो जगद्धितैषिता (।)
प्रयोगो जगच्छासनात् शास्तृत्वं (।) फलं स्वपरार्थसम्पत् । स्वार्थसम्पत् सुगतत्वेन त्रिविध
मर्थमुपादाय । प्रशस्तत्वं स्वरूपवत् । अपुनरावृत्त्यर्थं सुनष्टज्वरवत् । निःशेषार्थं सुपूर्ण
घटवत् (।) परार्थसम्पत् जगत्तारणात् तायित्वं । सन्तानार्थञ्चापरिनिर्व्वाणधर्म्मत्वात् ।
एवम्भूतं भगवन्तं प्रणम्य प्रमाणसिद्धिर्विधीयते । प्रमाणाधीनो हि प्रमेयाधिगमो
भगवानेव च प्रमाणं । प्रमाणलक्षणसद्भावात् । प्रमीयतेऽनेनेति प्रमाणम् ।

तत्र सामान्येन प्रमाणलक्षणं निर्दिशति ।

प्रमाणमविसंवादि ज्ञानं;

ज्ञानं प्रमाणन्तत्र सति प्रमितिसिद्धेः । अविसम्वादि2 (।) विसम्वादे सति विपर्ययात्
इन्द्रियार्थसंयोगादयो हि विसम्वादविविक्तज्ञानोपलक्षिता एव तत्त्वं प्रतिलभन्ते । अविसम्वा
दार्थी हि सर्व्वः प्रमाणान्वेषणप्रयुक्तः ।

ननु (अ) विसम्वादित्वं 3 तस्य साधनज्ञानस्य स्वरूपमेव । तस्मिँश्च स्वरूपेण
ज्ञायमाने ज्ञातमेव तदिति किं परीक्ष्यते । अथ न स्वरूपसम्वेदनं (।) तदा प्रमाणमेव
नास्तीत्यापतितं । न चायं पक्षः क्षमो भवतामिति ।

तदसत् । न स्वरूपमेव ज्ञानस्य प्रामाण्यं सम्वादित्वम्वा (।) अपि तु (।)


p4
अर्थक्रियास्थितिः ।
अविसम्वादनं;

न खलु ज्ञानस्वरूपमात्रावगताविदं प्रमाणमिति भवति । किन्तर्हि (।) अर्थस्य
दाहपाकादेः क्रियानिष्पत्तिस्तस्याः स्थितिरविचलनविसम्वादनं व्यवस्था वा । सा चार्थ
क्रिया भाविनी न तत्काले (।) ततस्तत्सम्बन्धो न स्वरूपसम्वेदनमात्रावधृतः ।

ननु तत्सम्बन्धिता स्वरूपमेव (नास्ति ।) तत् कथं न स्वरूपसम्वेदनमात्रावधारणं ।

नैतदस्ति (।)

द्विष्ठसम्बन्धसम्वित्तिर्नैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ।। ३ ।।

कथं तर्हि प्रवर्त्तनाकाले तज्ज्ञानं । एतदुत्तरत्र वक्ष्यामः । यद्यर्थक्रियाधिगमे पूर्वकं
प्रमाणं (।) सोप्यर्थक्रियाधिगमः प्रमाणमप्रमाणम्वा । अप्रमाणेनार्थक्रियाधिगमाभावात्
प्रमाणन्तत् । ततस्ततोप्यर्थक्रियाधिगमः परान्वेषणीय इत्यनवस्था ।

नेदं साधीयः ।

उत्तरार्थक्रियाभावात् पूर्वस्य यदि मानता । तदैवार्थाक्रियाभावादुत्तरस्य कथन्न सा ।। ४ ।।

यत्रार्थक्रियास्थितिरपरोपकल्पिता तद् यावत् प्रमाणं (।) यत्र तु स्वतस्तदैवार्थ
क्रियानुभवः (।) तत् सुतरामेव प्रमाणं (।) अर्थक्रियास्थितिरविसम्वादनमिति सामान्ये
नाभिधानात् ।

ननु दाहपाकाद्यर्थक्रियेयं स्वप्नेप्पि सम्भवति पीतस(? श)ङ्खादिज्ञाने च (।) शब्द
विषये तु ज्ञाने न दाहपाकाद्यर्थक्रिया स्वतः परतश्चार्थक्रियाभावात् । तस्मादबाधितो बोधः
प्रमाणमिति युक्तं ।

तदप्ययुक्तं यतः ।

शाब्देप्यभिप्रायनिवेदनाद् (।१)
अविसम्वादनं;

शब्दविषयं ज्ञानं शाब्दं । अपिशब्दादन्यत्रापि । अयमर्थः (।)

स्वरूपबोधमात्रेण4 सर्वं ज्ञानं भवेत् प्रमा । अथावाधितबोधत्वात् स्वप्नादावपि किन्न तत् ।। ५ ।।

बोधमात्रसंगमो हि स्वप्नेतरप्रत्ययसम्भवी समान एव सर्व्वत्र । (स हि) 5
पुरुषार्थस्य साधकः । अथाबाधितबोधत्वं तदपि समानमेव । जाग्रत्प्रत्ययेन बाधमानता चेत् ।
कोयं बाधो नाम ।

परेण विषयाभावज्ञापनं स (यदि) हीष्यते । स्वार्थे प्रवृत्तिमज्ञानमभावं ज्ञापयेत् कथं ।। ६ ।।

न तावज्ज्ञानान्तरेणाभावः स्वप्नज्ञानस्यान्यस्य वा केनचित् क्रियते । तत्काले तस्य
स्वयमेव नाशात् । न चाक्षिनिमीलनान्नष्टे ज्ञाने बाध्यता प्रतीयते । अन्येन नहि ज्ञानेन

5

तस्य विषयापहारोऽसत्ताज्ञापनलक्षणो बाधः । न च स्वविषये प्रवृत्तमन्यविषयपहारं रच
यितुमलं । स्वविषय (ज्ञान) 6 स्वविषयस्य रूपसाधनं हि ज्ञानानां धर्म्मः । परविषयापहरणन्तु
नराधिपधर्म्मः ।

कथन्तर्हि बाध्यबाधकभावः । न कथञ्चित् । अत एवाबाधितत्वं प्रमाणत्वं ।
तस्माद् यत्रार्थक्रिया नास्ति तदप्रमाणं ।

स्वयमन्येन वा यत्र ज्ञायते न क्रियोदयः । तदप्रमाणं न स्वप्नास्वप्नभेदोस्ति तत्त्वतः ।। ७ ।।

व्यवहारमात्रमेवेदं स्वप्नास्वप्नभेदो नाम । तथा प्रमाणाप्रमाणभेद इति हि वक्ष्यते ।
न चासावर्थक्रियास्थितिरविचलितत्वाभावात् । भावनामात्रावसायतार्थक्रिया स्वप्ने । न
तत्र परितोषः । अबाधितत्वे त्वनवस्थैव । प्रथममबाधनं सर्वत्रैव । तदुत्तरकालमबाधने (।)
तत्राप्युत्तरकालमबाधनमिति कुतः ।

बाधकस्य पुरोभावः सर्वविज्ञानसम्भवी । परन्तु बाधकाभाव स्तत्राप्याशंक्यतेन किं ।। ८ ।।

पीतसं (? शं)खादिविज्ञानन्तु 7 न प्रमाणमेव । तथार्थक्रियावाप्तेरभावात् ।
संस्थानमात्रार्थक्रियाप्रसिद्धावन्यदेव ज्ञानं प्रमाणमनुमानं (।) तथा हि (।)

प्रतिभास8 एवम्भूतो यः स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ।।

येन न कदाचिद् व्यभिचार उपलब्धः स यथाभिप्रेते विसम्वादाद् विसम्वाद्यत एव ।
यस्तु व्यभिचारसम्वेदी स विचार्य प्रवर्त्तते (।) संस्थानमात्रन्तावत् प्राप्यते । परत्र सन्देहो
विपर्ययो वा (।) ततोऽनुमानं संस्थाने । संशयः परत्रेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणं च ।

अनेन मणिप्रभायां मणिज्ञानं व्याख्यातं । तथा च वक्ष्यामः ।

अथ केन द्वयमेतदिति प्रतीयते । एतदपि वक्ष्यामः । शब्दविषयन्तु ज्ञानमभिप्राय
निवेदनात् प्रमाणं । अभिप्रेतार्थक्रियास्वरूपनिवेदनमेव सम्वादनं ।

ज्ञेयस्वरूपसंसिद्धिरेव तत्र क्रिया मता । चित्रेपि दृष्टिमात्रेण फलं परिसमाप्तिमत् ।। ९ ।।

न खलु स्वरूपसम्वेदनादपरमत्रार्थक्रियाज्ञानं 9 क्वचिदुपलभ्यते । रूपादयो हि
स्वस्वरूपसम्वेदनपरा एव (।) न तद्विषयः प्रत्ययः परत्र प्रमाणं । तत्स्वरूपः सम्वेदनमात्र
कञ्च सर्व्वत्र ज्ञाने समानमिति न सांव्यवहारिकप्रमाणावतारः ।

ततो भाव्यर्थविषयम्विषयान्तरगोचरं । प्रमाणमध्यारोपेण व्यवहारावबोधकृत् ।। १० ।।

भाव्यर्थविषयान्तरप्राप्त्यर्था हि प्रमाणाप्रमाणान्वेषणापरः10 । यथा च भिन्नो विषय
स्पर्शादिकः11 न रूपादिस्वरूपग्रहणेऽन्तर्याति तथा भाविस्वरूपमपि परमार्थंतः । अध्यारोपेण
तु तदेकता विषयान्तरस्यापि । ततस्तद्‌द्वारेण सम्वादनमुक्तं ज्ञाने12 । यत्र तु तदेवार्थक्रिया
तत्राविवाद एव । तत्र भाविस्वरूपे तत्कारणत्वेनैकतारोपः । परत्र तु स्पर्शादौ तदेकसाम
p6 ग्र्यधीनत्वेनेति न विशेषः । यत्र तु अभिमतार्थक्रिया 13 यथा14 जलग्राहिविज्ञानात् मरीचि
कार्थक्रियावाप्तिस्तदप्रमाणमेव । अत एवाह । शाब्देप्यभिप्रायनिवेदनाद् (।)

अन्यत्रापि चित्रादौ (।) तथा च घटज्ञाने पटप्राप्तौ शुक्तिकायाञ्च रजतज्ञानपरम्प
रायामपि न प्रमाणता (। अ) भिप्रायाविसम्वादाभावात् ।

अभिप्रायाविसम्वादात् प्रमाणं सर्व्वमुच्यते । न सजातिविजातीयविज्ञानोत्पत्तिमात्रतः ।। ११ ।।
बाधकप्रत्यस्यापि15 स्थितेरेवंप्रकारता (।) । तत्त्वतस्तु विजातीयविज्ञानोत्पत्तिमात्रकं ।। १२ ।।
विजातीयविदुत्पत्तिर्यादि बाधकमुच्यते । घटज्ञाने पटज्ञानं बाधकं किन्न युक्तिमत् ।। १३ ।।

नेति प्रत्ययबुद्ध्या चेत् बाधकं किंचिदिष्यते । स एव प्रत्ययोनेति प्रमाणाद भेद 16 आगतः ।। १४ ।।

अभावलक्षणं मानं ततश्चेत्तन्निरूप्यते । किमन्यरूपसम्वित्तिः किमभावस्य तस्य वित् ।। १५ ।।
अन्यरूपस्य वित्तिश्चेदविशेषात् प्रसज्यते । तदभावस्य वित्तौ स्यात् तस्येति न समन्वयः ।। १६ ।।

अभा(वो) हि स्वरूपेण प्रतीयते । स्वरूपञ्चाभावस्य न घटादिसम्बन्धितया
प्रतीयते । प्रतीयमाने हि घटे न तत्सम्बन्धिता (ऽ) भावस्य । तदाऽभावाभावात् ।
नहि जीवत एव देवदत्तस्य मरणं । अप्रतीयमानें (न)तु घटेन सम्बिन्धिता (ऽ) भावस्य न
शक्या ग्रहीतुं ।

अथ कार्यकारणभाववत् प्रतीतिः । कारणे सति पश्चात् कार्यं भवति (।) तदनन्तरं
तस्योपलब्धिक्रमेण स्वरूप-प्रतिपत्तौ कार्यकारणसम्बन्धपरिग्रहः एवं भावे सत्यभावो(ऽ)भावे
च सति भाव इति भवति सम्बन्धप्रतिपत्तिः ।

तदप्यसत् । यतः ।

अत्यन्ताभावसम्बन्धः कस्यचिन्न प्रसिध्यति । न भावे सत्यभावोऽसौ न च तत्र विपर्ययः ।। १७ ।।

किञ्च (।)

कार्यकारणयो रूपं विना तेन प्रतीयते । अभावस्तु विना भावं भवतो न प्रतीयते ।। १८ ।।

देशस्य शून्यता या तु तस्याः सर्वत्र तुल्यता । प्रागभावादिभेदस्य17 तत्रात्यन्तमसम्भवः ।। १९ ।।

यथा च वस्तुनो भेदः प्रत्यक्षेण प्रतीयते । प्रागभावादिभेदोपि प्रतीयते तथा (ऽ) क्षतः ।। २० ।।
अभावेण प्रमाणेन प्रतीतिस्तस्य चेन्मता । कस्याभावःप्रमाणस्य प्रमाणाभावाद्धि(?)वेदने ।। २१ ।।
किन्न भावस्य सर्व्वस्य किन्न सुप्तस्य सर्व्वथा । अभावग्राहिका वित्तिरभावो यदि सम्मतः ।। २२ ।।
भाववित्तिं विनैवासौ कस्यचित् किन्न लक्ष्यते । एषैव तत्र सामग्री यदि नाभावनिश्चयः ।। २३ ।।
वस्तुतो व्यतिरिक्तस्य नाभावस्यास्ति वेदनं । इदन्नास्तीति विज्ञानं वेत्ति तद्व्यतिरेकिता ।। २४ ।।
कुत उत्पद्यतामेतन्नेन्द्रियात् स्मरणम्विना । इन्द्रियस्मृतिसंयोगादभावज्ञानसम्भवे ।। २५ ।।
प्राप्तं प्रत्यक्षमेवेदम(क्ष)भावानुसारतः । अन्यत्र वृत्तमक्षञ्चेन्नान्यविज्ञानकारणं ।। २६ ।।
मानसं नास्तिताज्ञानं कथमस्य प्रमाणता । प्रमाणमविसम्वादादपरं मानमेव तत् ।। २७ ।।
व्यतिरिक्ते हि नाभावे विसम्वादोस्ति कस्य चित् । केवलत्वे विसम्वादस्तत्प्रत्यक्षेण गृह्यते ।। २८ ।।
विना भावमतिं तच्च केवलग्रहणं सदा 18 । पराननुप्रवेशेन प्रतीतिः केवलग्रहः ।। २९ ।।

7

केवलग्रहणेध्यक्षे 19 विसम्वादस्य सम्भवः । ततः प्रत्यक्षमेवेदमन्यथानुपलम्भनं ।। ३० ।।

ननु केवलसम्वित्तिंरभावावित्तितः कुतः । सापि केवलसम्वित्तिं विना नेति समानता ।। ३१ ।।
यथा वा केवलोऽभावो विना भावेन मीयते । तथा भावोपि नैवञ्चेदनवस्थाप्र सज्यते ।। ३२ ।।

अभावप्रतीतिं विना न केवलप्रतीतिरित चेत् । केवलप्रतीतिम्विना नाभावप्रतीति
रिति समानं । अभावो वा केवलः कथमभावान्तरम्विना20 (।) तत्राप्यभावकल्पनेऽनवस्था ।
स एव स्मर्यमाणपदार्थापेक्षोऽनुपलम्भोऽभावसाधनः प्रत्यक्षः प्रत्ययः । अभावव्यहारस्तु
वासनानुरोधात् क्वचिदेव भवति नान्यत्रेति विभागः ।

तस्माद् यथा जाग्रत्प्रत्ययः स्वप्नप्रत्यस्य बाधकस्तथा विपर्ययोऽपि केवलग्रहणादिति
न्याय एषः । तस्माच्छाब्देऽप्यभिप्रायनिवेदनात् प्रामाण्यमिति निराकृतमेतत् (।)

श्रोत्रधीश्चाप्रमाणं स्यादितरा(न)भिसङ्गतेः ।

ननु प्रमाणभूतेन भगवता कोऽर्थः (व्यावहारिक)प्रमाणादेव सर्व्वपुरुषार्थसिद्धेः ।

नैतदस्ति (।)

स्वरूपग्रहणे ध्यक्षमनुमान्यत्र प्र (?) वर्त्तते । वक्ष्यतेदः पुनः पाश्चादपरस्याप्रमाणता ।। ३३ ।।

न तावत् प्रत्यक्षं परलोकादौ प्रवर्त्तते । तस्य स्वरूपमात्रग्रहणादिति प्रतिपादयिष्यते ।
अनुमानन्तु सम्बन्धग्रहणमन्तरेण नास्ति । न च सम्बन्धो व्याप्यसर्वविदा ग्रहीतुं शक्यः ।
स्वरूपसम्वेदननिष्ठेन हि प्रत्यक्षात्मना न सम्बन्धग्रहणम् (।) अनुमानेनैव सम्बन्धग्रहणे
इतरेतराश्रयणदोषः । संव्यवहारमात्रेण तु21 प्रत्यक्षानुमाने प्रमाणं सर्व्वज्ञसाधनानुगुणत्वेनैव
नान्यथेति । पश्चादेतत् प्रतिपादयिष्यते । (१)

ननु यदि नाम प्रमाणं परलोकादौ प्रत्यक्षानुमानलक्षणं न प्रवर्त्तते । तस्य स्वरूप
विषयत्वादन्‌मानस्य च सम्बन्धग्रहणसापेक्षत्वात् । शास्त्रन्तु नैवमिति तत एव समीहितसद्धिः ।
किम्भगवान् प्रमाणभूतः प्रसाध्यते ।

अत्रोच्यते ।

वक्तृव्यापारविषयो योऽर्थौ बुद्धौ प्रकाशते ।
प्रामाण्यन्तत्र शब्दस्य नार्थतत्त्वनिबन्धनं ।। २ ।।

शब्दस्य हि नापौरुषेयतेति पश्चात् प्रतिपादयिष्यते । पौरुषेयता तु स्यात् । तत्र च
वक्तुर्व्यापारो विवक्षा (।) वक्ता विवक्षिता । विवक्षाया विषयो योर्थः श्रोतृबुद्धौ
प्रकशते (।) प्रमाण्यन्तत्रैव शब्दस्य तत्रैव च व्यापारः शब्दस्य (।) अन्यथान्यथा विवक्षित
मन्यथा प्रतिपादयतीत्यप्रेक्षापूर्वकारी स्यात् । तथा च सुतरामेवाप्रामाण्यं (।) स च
विवक्षिता न सर्व्वः सर्ववेदी । अन्यथा परस्परविरुद्धता शास्त्राणां न स्यात् । न च
परस्परविरुद्धोर्थोनुष्ठातुं शक्यः । यथानुष्ठानमात्रार्थसिद्धौ व्यर्थतया प्रमाणमलं शास्त्रस्य ।
स्वमनीषिकानुष्ठानेपि फलसिद्धिप्रसङ्गात् ।

तथा च निर्विवादं स्याद् यथेष्टं संप्रवर्त्ततां । नहि किचिंदनुष्ठानं निष्फलं कस्यचित् क्वचित् ।। ३४ ।।

p8

तस्माद् वक्तृव्यापारविषये22 शब्दस्य प्रामाण्यं नार्थतत्त्वनिबन्धनं । यदि वक्ता न
सर्वज्ञः । अपौरुषेयेपि योर्थो बुद्धौ प्रकाशते यदा स्वयमेवार्थं प्रतिपद्यते । यदा तु व्याख्यातु
स्तदा वक्तृव्यापारविषयो व्याख्यातैव वक्ता । यश्च बुद्धावर्थः प्रतिभाति न स एवार्थः23 ।
अन्यथा सकलसमीहितार्थसिद्धेर्न्न 24 कश्चिदनुष्ठानार्थी भवेत् । अनुष्ठेयतयैव तस्यार्थस्य
प्रतिपादनान्नैवमिति चेत् । स तर्हि तदा स्वरूपेण नास्ति (इति) न तस्य प्रतिपत्तिः ।
अन्यप्रतिपत्तौ सम्बन्धाभावात् सन्देह एव । ततश्च योर्थः प्रतीयते स सिद्ध एव न तदर्थी
प्रवर्त्तते । यदर्थी च न स प्रतिपन्न इति नार्थतत्त्वनिबन्धनं प्रामाण्यं ।

(२) नियोगप्रत्याख्यानम्—

ननु नियोगो (न) वाक्यार्थः । नियुक्तोहमिति प्रतीतेः । ततो नियोगादेव
नासितुं समर्थः ।

कोयन्नियोगो नाम । निशब्दो निःशेषार्थो योगार्थो युक्तिः । निरवशेषो योगो
नियोगः । निरवशेषत्वं अयोगस्य मनागप्यभावात् । अवश्यकर्त्तव्यता हि नियोगः । नियोगप्रा
माणिका हि नियोगप्रतिपत्तिमात्रतः प्रवर्त्तन्ते ।

अत्राह । वक्तृव्यापार25 इत्यादि । अयमर्थः ।

नियोगो भावना धातोरर्थो विधिरितीरिताः । यन्त्रारूढादयो न स्युः स्वभावादर्थसाधनाः ।। ३५ ।।

तस्माद् यो यस्य प्रतिभासते यथाप्रतिभं स वाक्यस्यार्थो न चेदमर्थतत्त्वं26 । यश्च
यथा व्याचष्टे तथा स शब्दो विगुणो न भवति न च तथार्थतत्त्वस्थितिः ।

किञ्च ।

नियुक्तेन निवृत्तिश्चेत्27 सर्व्वस्यातःप्रसज्यते । तत्स्वभावतयाकाशमनाकाशं न कस्यचित् ।। ३६ ।।

स्वभावोऽपि विपर्यासादन्यथा यदि गम्यते । विपर्य्यासाविपर्यासव्यवस्था कः करिष्यति ।। ३७ ।।

यदि विपर्यासान्नियोगपरादपि वचनान्न प्रवर्त्तते । तथा सति विपर्य्यासकल्पना
प्रवर्त्तमानेपि न व्याहन्यते । यथैव हि द्वेषादयं न प्रवर्त्तते विपर्यस्तस्तथा तत्पक्षपातादप
रोपि प्रवर्त्तत इति समानमेतत् ।

न च नियुक्तोहमित्येतत् प्रवर्त्तते । निष्फलनियोगे प्रवृत्तेरभावात् । प्रचण्डप्रभुनियोगे
निष्फलेप्यपायभयात् प्रवर्त्तते । प्रमाणान्तराच्च प्रतिपन्नोऽपायः । अत्र तु न प्रमा
णान्तरं । व्यर्थको नियोगस्तथा चेत् (।) भवतु28 को दोषः । न हि दृष्टेऽनुपपन्नं
नाम । प्रेक्षापूर्वकारी निष्फलनियोगे हि प्रेक्षावत्ता न स्यादित्युपालभ्यते (।) अपौरुषेये तु

कस्योपालम्भः । अपौरुषेये व्यर्थतेयैव न युक्तेति चेत् । नात्र किञ्चित् प्रमाण
मन्यत्रापौरुषेये तथाऽदृष्टेः ।।

यदि च नियोगमात्रात् प्रवर्त्ततेऽपौरुषेयात् स्वर्गकाम इति निष्फलं । जुह्यादिति


009

नियोगमात्रादेव नियोगप्रतिपत्तेः । अथ फलाभिलाषिणः फलोपदर्शनं । फलमेव तर्हि
तस्योपदर्शनीयं किन्नियोगेन (।) स्वयमेव फलाभिलाषात् प्रवर्तिष्यते ।

अपौरुषेयत्वादसम्बद्धतायामपि न चोद्यमेतदिति चेत् । निष्फलचोदनायामपि न
चोद्यमिति व्यर्थको वेदो नायुक्त: । किञ्च (।)

नियुज्यमानविषयनियोक्तृणां यदीष्यते । धर्म्मे नियोगः सर्व्वत्र न शब्दार्थोऽवतिष्ठते ।। ३८ ।।

नियोगो नामायं हि कस्य धर्म इति चिन्त्यतां । न खलु नियोगः पटादिपदार्थवद
परतन्त्रतया प्रतीयते । तत्रानेन नियमे नियोज्यादीनामन्यतमस्य धर्म्मेण भवितव्यमपरप्रकारा
सम्वेदनात् ।

नियोज्यधर्मिभावो हि तस्यानुष्ठेयता कुतः । सिद्धोऽपि यद्यनुष्ठेयो नानुष्ठाविरतिर्भवेत् ।। ३९ ।।

न खलु परिनिष्पन्नमनुष्ठातुं शक्यम् (।) अनुष्ठानं हि तत्र क्रियाविशेषः । स्वरूप
जननम्वा । क्रियाविशेषस्तावदनर्थक एव । परिनिष्पन्नस्य क्रिया किमर्थकारिणी ।
स्वरूपनिष्पादनन्तु परिनिष्पन्नस्येति व्याहतं । न च परिनिष्पन्नस्यापरमपरिनिष्पन्नमास्ते ।
अपरिनिष्पन्नस्य परिनिष्पन्नपदार्थस्वभावत्वायोगात् ।29 यो हि यद्रूपतयोपलभ्यते स
तत्स्वभावः (।) न चानिष्पन्नमुपलब्धुं शक्यं । पश्चादुपलभ्यत इति चेत् । तदयुक्तं यतः ।

तत्स्वभावतया पश्चादुपलब्धुं न शक्यते । वर्तमानस्वरूपस्य ग्रहणेध्यक्षवृत्तितः ।। ४० ।।

न खलु वर्त्तमानरूपोपग्रहप्रवृत्तमध्यक्षं पूर्वापररूपमीक्षितुं क्षमते । तस्मात्—

न पूर्वमेकतावृत्तिर्न 30 पश्चादक्षजन्मनः । ज्ञानस्याक्षानुसरणादध्यक्षमिति मीयते ।। ४१ ।।

तस्मान्नियोज्यपुरुषधर्मे नियोगे न शब्दार्थता ।

विषयधर्मतायामपि विषयस्यापरिनिष्पत्तेः स्वरूपाभावात् कथं शब्दादसौ प्रत्येतुं
शक्यः । न ह्यविद्यमानं शशविषाणादिकं तथा दृश्यतेऽनुष्ठानविषयत्वेन । केनचिद् रूपेण
विद्यमानं केनचिद् रूपेण नेति चेत् । तदसत् ।

येनासौ विद्यते भावस्तेनानुष्ठीयते न सः । विद्यते येन नैवासौ न तेनापि प्रतीयते ।। ४२ ।।
प्रतीयमानता तस्य सिद्धानुष्ठेयता न चेत् । तदेव तस्य स्वं रूपं न नियोगोऽन्यथा भवेत् ।। ४३ ।।
प्रतीयमानतामात्रं सामान्यं सर्व्ववस्तुनः । अनुष्ठेयतयैवास्य नियोगत्वमनन्यथा ।। ४४ ।।
यद्यनुष्ठेयता तत्र प्रतिभाति न चापरा । अनुष्ठानं भवेत् तत्र न तु सामान्यवेदने ।। ४५ ।।
सामान्यवेदने तत्र नानुष्ठेयार्थवेदनं । वाक्यस्य न भवेदर्थो नियोगस्तत्प्रवादिनां ।। ४६ ।।

ननु यागादिविषये नियुक्तोहमिति प्रतीयते । इयमेव च नियोगस्य प्रतीतिः शाब्दाद्
या नियुक्तोहमत्रानेनेति प्रतीतिः । तत्र नियोक्ता शब्दे पुरुषः वेदे प्रमाणाभावात् ।
नियोज्यः पुरुषो यागो विषयः सकलमिदं प्रतीयते । तत्र प्रतीतिर्भाव एव कथं प्रतीयत इति
कोयं पर्य्यनुयोगः ।

तदसत् ।

प्रतीयमानेन विना कस्य तत्र स्वरूपवित् । वेद्यते यत्स्वरूपेण तस्य तद्वेदनं मतं ।। ४७ ।।
010
न च स्वरूपस्याभावे स्वरूपस्यास्ति वेदनं । उपलम्भो यतः सत्ता सास्ति नास्ति नु सा कथं ।। ४८ ।।

न च प्रतीतिमात्रेण31 वस्त्वस्तीति प्रतीयते । परस्परविरुद्धार्था नागमेषु32 भवेदसौ ।। ४९ ।।

वेदादेव प्रतीतिश्चेद्धेतुदोषामलीमसात् । न लोकाननुसारेण वेदाद् बुद्धेरसम्भवात् ।। ५० ।।
यागादेरुपलब्धत्वाल्लोके शब्दार्थसम्भवात् । पृर्व्वदृष्टानुसारेण प्रतीतिर्नार्थसाधिका ।। ५१ ।।
कामशोकभयोन्माददोषोपप्लुतचेतसां । बुद्धिः पूर्व्वानुसारेण न दृष्टेष्टस्य साधिका
 ।। ५२ ।।
लोके च दृश्यते वाक्यपदार्थोपप्लवः क्वचित् । वेदे तदनुसारेणोपप्लवः किमसम्भवी ।। ५३ ।।
न तत्राशयदोषोस्ति कस्यचिन्मूढतादिकः । तत्राप्यप्रतिपत्तिः किन्न दोषः कस्यचिन्मतः ।। ५४ ।।

लोकेक्षाशयदोषेण 33 वस्तुसम्बन्धहानितः । न प्रमाणत्वमेषा च न न वेदेपि किं प्रमा ।। ५५ ।।

लोके वाक्यपदार्थानां विप्लवस्योपलब्धितः । वेदे त एव चेच्छब्दाः किन्न विप्लवसम्भवः ।। ५६ ।।

ननु यदि वेदः सत्त्यार्थो न भवति स्वतस्तदा लोके यागादिपदार्थस्य स्वयमप्रवृत्तेः ।
कथं यागादिक्रिया वृत्त्यनुपलम्भः34 । न हि स्वयं व्युत्पादयितुमिदं शक्यं । ततोऽविसम्वा
दभाग्यर्थप्रतिपादनात् प्रमाणं वेदः । एतत् सर्व्वागमेषु समानं । न हि प्रतिनियतागमा
र्थावान्तरविभागाः सर्व्वागमेष्वपि समुपलब्धाः स्वयमुत्प्रेपेक्ष्य विधातुं शक्याः पुरुषमात्रेण ।
अथवा सा किमशब्दलिङ्गं स्वयं कथञ्चिदनुस्मरतो न भवति बुद्धिर्यथा तथा क्रिया
परिकल्प्यते ।।

सर्व्वागमसमानत्वाद् यागाद्यर्थक्रियात्मनः । न सर्व्वैः करणन्तस्य तुल्यं वेदे पि किन्न तत् ।। ५७ ।।
न चेदादृतता शिष्टैरिंत्यन्योन्यसमाश्रयः । वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रमा ।। ५८ ।।

किञ्च ।

द्विजातयोपि जायन्ते आगमान्तरसङ्गितः । न भवत्येव चेत् तेषां न पापे रमते मतिः ।। ५९ ।।
पापेंतरव्यवस्थेयमायाता मानतः कुतः । पापात्मता (ऽ) द्विजत्वेन पापत्वादद्विजात्मता ।। ६० ।।
किंच द्विजातिता नाम जातिगोत्रक्रियादितः । शक्या ज्ञातुं विवेकान्न द्विजानां शिष्टता कुतः ।। ६१ ।।

न खलु द्विजादिभावः प्रमाणगोचरचारी । स हि जातियोगलक्षणो गोत्रलक्षणः
क्रियासामर्थ्यातिशययोगो वा भवेत् । न तावद् गोत्वादिजातिमिव तज्जातिमाकार
विशेषादेव केचिदवधारयितुमीशते । आकृतिसङ्करस्य दर्शनात् । शूद्राद्यभिमतानामपि
सैवाकृतिरुपलभ्यते । न खलु वाहुलेयाद्याकृतय इव कौण्डिन्यादीनामपि विजातीयाभि
मतव्यक्तिविलक्षणा व्यक्तय उपलभ्यन्ते । अतएव व्यक्तिसङ्करेण सन्देहविषयत्वादुपदेश
सहितं प्रत्यक्षं प्रमाणं ।

परोपदेशप्रामाण्यं प्रत्यक्षार्थे न युक्तिमत् । उपदेशो हि लोकानामन्यथापि प्रवर्त्तते ।। ६२ ।।

यदि खलु बाह्मणत्वादिजातिः प्रत्यक्षेणेक्ष्यते । परोपदेशस्य व्यर्थता । नहि प्रत्यक्षार्थे
परोपदेशो गरीयान् । तथा चेन्न परोपदेशतः सन्देहः स्यात् । अतएव प्रत्यक्षं सहायमपेक्षते ।

उपदेशं विनाध्यक्षं यद्यर्थस्य प्रसाधकं । तदोपदेशसत्त्यत्वं विधातुं नान्यथा क्षमं ।। ६३ ।।

यदा तु पुनः (प्रत्यक्षं) केवलमसमर्थमुपदेशश्च तदा द्वयमसमर्थं पुथक् सहितमपि
तादृशमेवेति । न जातिग्रहणे सामर्थ्यंमासादयेत् । सामग्र्याः सामर्थ्यमिति चेत् । नास्त्येतत् ।


011
कार्यदर्शनतः सर्वा सामग्रीयं प्रतीयते । अंकुरादिवदत्रापि न कार्यं किञ्चिदीक्ष्यते ।। ६४ ।।

न हि घटपटसामग्री शाल्यङ्करेऽन्यत्र वा भवति । अन्वयव्यतिरेकाभ्यां हि जलादीना
मेव तत्त्वोपलब्धेः । न चात्र तथा कार्यं जातिनिश्चयलक्षणमुपलभ्यते । काञ्चनाद्युपदेशस्य
हि यदा सत्त्यताशङ्का तदा प्रत्यक्षदर्शनादसौ निवर्त्तते । नैवं जात्युपदेशस्यासत्त्यता
शङ्का तदा प्रत्यक्षदर्शनादसौ निवर्तते । नैवं जात्युपदेशस्यासत्त्यता शङ्कायां प्रत्यक्षात्
सत्त्यता जातिस्वरूपग्रहणाकारात् । सुवर्ण्णादौ हि रूपविशेषसद्भावादेवं भूतमेव सुवर्ण्ण
भवतीति व्यवहारस्य परिसमाप्तेर्दृष्टस्य न काचित् क्षतिः । अत्र तु पुनरेवंविध
मेव ब्राह्मण्यमिति न पादप्रसारणमात्रं त्राणं । पारमार्थिकपरलोकव्यवहारस्य वाञ्छितत्वात् ।
एक वाक्यतया हि सुवर्ण्णं सत्त्यं भवति न तु ब्राह्मण्यं । किञ्च । तच्छङ्कायां गोत्रो
पदेशान्तरादिनिरूपणमेव क्रियते । नान्य उपायः ।

अथाध्ययनादिना क्रियाविशेषणं ज्ञायते नोपदेशमात्रात् । तदप्यसत् ।

द्विजातित्वे क्रिया साध्या न क्रियातो द्विजातिता ।

संस्कारा अपि नैव स्युर्जाति-निश्चय-वर्जिता ।। ६५ ।।

जातिवर्जितस्य हि न स्वाध्यायाध्ययनसंस्कारादयो द्विजातित्वादिकमादधति ।
सर्व्वस्य तथा द्विजत्वप्रसङ्गात् । अपि च ।

यदि प्रत्यक्षतो जातिर्न प्रतीयते केवलात् । वचनादपि नैवास्याः प्रतीतिरविरौधिनी ।। ६६ ।।

प्रथमं हि प्रवर्त्तमानमध्यक्षं न तावद् द्विजत्वादिविवेकमुपकल्पयितुमलं ततः परमु
पदेशोऽपेक्ष्यते । यदि प्रत्यक्षतो न प्रतीयाद् वचनादपि नैव प्रत्येष्यति । तदपि हि वचनमु
पलम्भमेव ख्यापयति । न खलु पुरुषवचनपरिज्ञानप्रवर्त्तितं निश्चयमुपजनयति । पुरुषो
पर्यनुयुक्तः कथम्भवतेदमज्ञायीति गोत्रसंस्कारादिकमेव परिज्ञानविषयतयोपदिशति । न
जात्युपलम्भं कथयति । सैव जातिरिति चेदुक्तमत्रोत्तरं (।) द्विजातित्वे क्रिया न तु तदेव
द्विजातित्वं ।

अथ गोत्रलक्षणा जातिः । तथा च (।) ब्रह्मणोऽपत्त्यं ब्राह्मण इति हि व्यपदिशन्ति ।

ब्रह्मणोऽपत्त्यतामात्रात् ब्राह्मण्यति प्रसज्यते । न कश्चिदब्राह्मतनोरुत्पन्नः क्वचिदिष्यते ।। ६७ ।।
अन्तरा जातिभदश्चेन्निर्निमित्तः कथम्भवेत् । अन्तराले क्रियाभेदाद् गोत्रेणार्थो न कस्यचित् ।। ६८ ।।
अथ द्विजादिगोत्राणामनादिर्भेद इष्यते । ज्ञायतां स कथन्नाम प्रमाणस्याप्रवृत्तितः ।। ६९ ।।
क्रिया तदपरिज्ञानादक्रियैव प्रसज्यते । अविच्छेदश्च गोत्रस्य प्रत्येंतुं शक्यते न च ।। ७० ।।
अविच्छेदो न नियतः कस्यचिद् गोत्रभाविनः । सूतमागधचण्डालाः कथं सम्भविनोन्यथा ।। ७१ ।।
ज्ञायन्त एव ते तज्ज्ञैरिति चेन्नियमो न हि । अनादिगोत्रपद्धत्यामस्यान्न स्खलनं स्त्रिया ।। ७२ ।।
इति ज्ञातं कथं नाम कामार्त्ता हि सदा स्त्रियः । ब्राह्मणत्वे स्थिते पूर्वं तद्‌गोत्रत्वस्य35 सम्भवः ।। ७३ ।।
तदास्थितेः कथङ्गोत्रं सेयमन्धपरम्परा । अथ शक्तिविशेषेण योगे ब्राह्मण्यमिष्यते ।। ७४ ।।
इदानीन्दृश्यते नैव शक्तेरतिशयः क्वचित् । श्रूयते पूर्वकालश्चेत् सर्वत्रेति वृथा वचः ।। ७५ ।।
सर्वागमप्रसिद्धानां शक्तेरतिशयो महान् । योगिनां गीयते पूर्व्वसिद्धानामविगानतः ।। ७६ ।।
012

तस्मान्न शक्तिविशेषयोगो द्विजातित्वं युक्तं ।

न च वेदवचः किञ्चिद् द्विजातित्वादि प्र36 (?)साधकं ।

व्यक्तेः सामान्यवचनमनुक्तसममेव तत् ।। ७७ ।।

नहि वेदो देवदत्तादीनां ब्राह्मणत्वमुपदिशति । सर्व्वदाऽविद्यमानत्वात् । वेदस्य च
सर्वदा भावात् । अर्थस्याभावकाले वेदोपदेशः कथं सार्थकः । यदा भविष्यति तदा तथैति चेत् ।

अनर्थकः कथं वेदः पश्चादर्थेन सङ्गतः । उदासीनस्वरूपस्य37 तत्र व्यापृतता कथं ।। ७८ ।।

न खलु स्वभावाभावयो38 र्व्वेदस्य विशेष उपलभ्यते । तत्स्वभावत्वे च सर्व्वदा कथ
मयं विभागं प्रतीयात् ।

तस्मान्नेदं ब्राह्मणत्वादिकं प्रत्यक्षादुपदेशादुभयाद् वेदाद वा प्रतीयते । तदप्रतीयमानं
कथमुपयोगीति किन्तेन कर्त्तव्यं । ततः संव्यवहारमात्रप्रसिद्धं ब्राह्मण्यं । ततो ब्राह्मणा अपि
बेदान्नार्थक्रियाक्रमकृत इति कथं व्यवहारसंवादो वेदात् । कस्यचित्तु व्यवहारो वेदविपर्य्यया
दपीति न वेदावेदयोर्विशेषः । तस्मान्नापरीक्षिताद् वेदन्नियोगमात्रादेव प्रवर्त्तनं युक्तं । ततोऽ
प्रवर्त्तकत्वादप्रामाण्यं ।

अथ नियोक्तृधर्मता नियोगस्य । तदयुक्तं ।

नियोक्तुःसिद्धरूपत्वान्नियोगस्यापि सिद्धता । सम्पाद्यो न नियोगः स्यात् सिद्धं सम्पाद्यतां कथं ।। ७९ ।।

न खलु सिद्धमपरनिरपेक्षं कथञ्चित् सम्पादयितुं शक्यं । तथा चेदनुपरतिरेव सम्प
(।) दनाया इति व्यर्थता प्रमाणस्य ।

अथ नियोजकधर्मत्वेपि नियोज्यविषयापेक्षया नियोगस्तथात्वं प्रतिलभते । नियोज्य
रहितः कश्िचन्न नियोगः प्रतीयते । तथा नियोगविषयम्विना नास्ति नियोगता । तथाहि (।)

नियुक्तोहमनेनात्र विषय (ये नियोग) इति प्रतीतिः ।

>यतः (।)

नियोगः प्रेरणारूपो विना न विषयं क्वचित् ।

नियोज्योपि नियोज्यत्वमात्मनः सोऽवगच्छति39 ।। ८० ।।

स च तथाभूतो नियोगः साध्य एव । न खलु स्वाव्यापारसाधनं विना नियोगः
साधित इति भवति । एवन्तर्हि धात्वर्थ नियोगभावनानां परस्परसम्बन्धो नियोगः । स च
प्रतीतिकाले नास्ति । तत् कथं नियोगे वाक्यार्थे निरालम्बनता न भवेत् । न च नियोगः
परस्परसापेक्षधात्वर्थादिव्यतिरेकेणापर उपलभ्यते । सम्बन्धश्च हेतुफलभावेन व्यवस्थितानां
क्रमभाविनां न प्रतिभासगोचरः स्वरूपप्रतिभासस्य विद्यमानविषयत्वात् । पररूपप्रतिभासस्य
चातत्प्रतिभासत्वात् । न खल्वन्यदन्यरूपेण प्रतिभासते । तथा च निरालम्बने कान्यापोह
विषया श्रुतिः । तथा हि । कुरु यागादिकमिति । यागकर्तृकत्वमात्मनः प्रतीतिविषयप्राप्तं
मन्यमा च प्रतीतिकाले तदस्ति । न च


013

शब्दात् प्रागप्रतिपन्नं प्रत्येतुं शक्यं । येन हि प्राग् यागादिक्रियाविष्टो परः प्रतिपन्नः स
एवात्मनः परस्य वा तथाभावमवगच्छति नान्यः । पूर्व्वानुसारेण चेयं प्रतीतिरन्यापोह
विषयतामात्मनो नातिक्रामति । न च प्रत्यक्षतः कर्तृत्वमपि पूर्व प्रतिपन्नं । पौर्व्वा
पर्य्ये प्रत्यक्षस्यावृत्तेः । सांव्यवहारिकप्रत्यक्षापेक्षया तु प्रतीतिरित्युच्यते । सर्व्वथा पूर्व्व
प्रतीत्यनुसरणादात्मनः कर्त्तृत्वप्रतीतिः ।

अथापि न कर्त्तृत्वेनासौ प्रेर्यते किन्त्वधिकारित्वेनैव (।) न ह्यकुर्व्वन् कर्त्ता भवति ।
अधिकारित्वन्तु योग्यतया । तदप्यसत् ।

योग्यताविषये क्वापि विना न विषयेंण सा । विषयात्यक्षतायाञ्च प्रतीता योग्यता कथं ।। ८१ ।।

न खलु योग्यताविषयं स्वव्यापारमजानानस्तद्विषयविशिष्टां योग्यतां स्वरूपतोऽवगच्छति ।
ततः कर्त्तृत्ववदत्रापि दोष एव ।

विचारगोचरातीतो वचारचरितैः कथं । नियोग इष्यते वाक्यस्यार्थ आचार्यमुष्टितः40 ।। ८२ ।।

न खलु विचार्यमाणो नियोगः कश्चिदस्ति । यथा कल्पनमयोगात् ।

शुद्धकार्यस्य किं रूपनियोगः कीर्त्तितः परैः । केवला प्रेरणा कार्यसङ्गनाथ विपर्ययः ।। ८३ ।।
प्राधान्यात् कार्यरूपत्वं नियोगस्य किमिष्यते । किं वा प्रेरकता तस्य प्राधान्यादुच्यते परैः ।। ८४ ।।
कार्यस्य प्रेरणायाश्च सम्बन्धे किन्नियोगता । नियोगः समुदायोथ यद्वा तदुभयात् परः ।। ८५ ।।
यन्त्रारूढस्तथाभीष्टो भोग्यरूपो थवा स किं । पुरुषो वा नियोगःस्यादिति पक्षाः परैः कृताः ।। ८६ ।।

(१) शुद्धकार्यनियोगवादिनां मतं ।41

प्रत्ययार्थों नियोगश्च यतः शुद्धः प्रतीयते । कार्यरूपश्च तेनात्र शुध्दं कार्यमसौ मतः ।। ८७ ।।
विशेषणन्तु यत्तस्य किंचिदन्यत् प्रतीयते । प्रत्ययार्थो न तद् युक्तं धात्वर्थः स्वर्ग्गकामवत् ।। ८८ ।।
प्रेरकत्वन्तु यत् तस्य विशेषणमिहेष्यते । तस्याप्रत्ययवाच्यत्वाच् छब्दे कार्यनियोगता ।। ८९ ।।

(२) शुद्धप्रेरणानियोगवादः ।42

प्रेरणैव नियोगेत्र शुद्धा सर्व्वत्र गम्यते । नाप्रेरितो यतः कश्चिन्नियुक्तं स्वम्प्रबुध्यते ।। ९० ।।

(३) प्रेरणासङ्गतकार्यनियोगपक्षः ।

ममेदं कार्यमित्येवं ज्ञातं पूर्वं यदा भवेत् । स्वसिद्धौ प्रेरकन्तत् स्यादन्यथा तन्न सिध्यति ।। ९१ ।।

(४) कार्यसङ्गतप्रेरणावादिनः प्राहुः ।

प्रेर्यते पुरुषो नैव कार्येणेह विना क्वचित् । ततश्च प्रेरणा प्रोक्ता नियोगः कार्यसङ्गता ।। ९२ ।।

(५) कार्यस्यैवोपचारतः प्रवर्तकत्ववादिनः प्राहुः ।

प्रेरणाविषयः कार्यं न तु तत् प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते ।। ९३ ।।

(६) सम्बन्ध एवोभयोर्नियोग इत्यपरे ।

प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् । कार्यं वा प्रेरणा योगो नियोगस्तेन सम्मतः ।। ९४ ।।

(७) समुदायवादेप्ययमभिप्रायः ।

014
परस्पराविनाभूतं द्वयमेतत् प्रतीयते । नियोगः समुदायोऽस्मात् कार्यप्रेरणयोर्यतः ।। ९५ ।।

(८) अपरे पुनराहुः । उभयस्वभावनिर्मुक्तो वाक्यार्थः ।

सिद्धमेकं यतो ब्रह्मगतमाम्नायतः सदा । सिद्धत्वेन न तत् कार्यं प्रेरकं कुत एव तत् ।। ९६ ।।

(९) यन्त्रारूढनियोगवादिनां43 मतं ।

कामी यत्रैव यः कश्चिन्नियोगे सति तत्र स । विषयारूढमात्मानं मन्यमानः प्रवर्तते ।। ९७ ।।

(१०) भोग्यरूपनियोगवादिनां प्रवादः ।

ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितं ।। ९८ ।।
स्वामित्वेनाभिमानो हि भोक्तर्यत्र भवेदयं । भोग्यन्तदेव विज्ञेयं तदेव स्वं निरूप्यते ।। ९९ ।।
साध्यरूपतया येन ममेदमिति गम्यते । तत्प्रसाध्येन रूपेण भोग्यं स्वं व्यपदिश्यते ।। १०० ।।

सिद्धरूपं44 हि यद् भोग्यं न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वान्नियोगता ।। १०१ ।।

(११) पुरुषनियोगवादिनिः ।45

ममेदं कार्यमित्येवं मन्यते पुरुषः सदा । पुंसः कार्यविशिष्टत्वं नियोगोस्य च वाच्यता ।। १०२ ।।
कार्यंस्य सिद्धौ जातायां तद्युक्तःपुरुषस्तदा । भवेत् साधित इत्येवं पुमान् वाक्यार्थ उच्यते ।। १०३ ।।

सर्व्वत्र च वाक्यार्थेऽष्ट प्रकारो भेदः ।

प्रमाणं किन्नियोगः स्यात् प्रमेयमथवा पुनः । उभयेन विहीनो वा द्वयरूपोथवा पुनः ।। १०४ ।।
शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ।। १०५ ।।

अत्रोच्यते । सर्व्वमेतदसङ्गतं (।) यतः ।

प्रेरणारहितं कार्यं नियोज्येंन विवर्जितं । नियोगो नैव कस्यापि46 नियोग इति कीर्त्यते ।। १०६ ।।

वृत्तिर्नियोगशब्दस्य शुद्धे कार्ये यदा मता । संज्ञा मात्रान्नियोगत्वं भवत् केन निवार्यते ।। १०७ ।।
यक्तस्तु पुरुषः कार्ये तत्र नैव प्रतीयते । नियोगः स कथन्नाम सिद्धातीतादिबोधवत् ।। १०८ ।।
नियोजकस्य धर्म्मोयं नियोगो लोकसम्मतः । तदेव कार्यमिति चेत् सिद्धत्वान्नास्य साध्यता ।। १०९ ।।
साध्यत्वेन नियोगोयमिति चेद व्यपदिश्यते । विषये तस्य तत्त्वेन उपचारात् प्रकीर्त्तनं ।। ११० ।।
असिद्धस्य च तस्यास्तु कथं प्रेरकरूपता । साध्यत्वेनावबोधोस्य प्रेरकत्वं यदीष्यते ।। १११ ।।
अप्रसिद्धस्य साध्यत्वं बोधः सिद्धात्मकस्य च । परस्परविरूद्धत्वमेकस्य कथमिष्यते ।। ११२ ।।
साध्यरूपतयातस्य प्रतीतिः प्रेरिका यदि । नियोगत्वं प्रतीतेः स्यान्न नियोगस्य तत्त्वतः ।। ११३ ।।

47तथा (।)

नियोगो यदि वाक्यार्थः प्रमाणं किं भविष्यति । मानरूपो नियोगश्चेत् प्रमेयं किं पुनर्भवेते ।। ११४ ।।
नियोगः पुरुषस्येष्टो व्यापारस्तत्त्वतो यदि । व्यापारः पुरुषस्यासौ भावनैवान्यवा (ि)चका ।। ११५ ।।
वाक्यव्यापारपक्षे तु भवेत् सा शब्दभावन । शब्दात्मभावनामाहुरन्यामेव लिङादयः ।। ११६ ।।
शब्दादेव त्वसौ जाताः पुरुषः किं प्रवर्तते । शब्देन प्रेरितोनो चेत् स्वव्यापारे प्रवर्त्तते ।। ११७ ।।
शब्देनाचोदितत्वेऽस्य कथमस्तु प्रवर्त्तनं । शब्देन चोदने तस्य निरालम्बनता धियः ।। ११८ ।।

015

एवं यन्त्रारुढादयोपि वाक्यार्था वाच्यदोषाः । यतः ।

यन्त्रारूढतया भोग्यभोक्‌त्रो (:) सम्बन्ध उच्यते ।

न सम्बन्धोऽस्ति भोग्यत्मारूढश्च न नरस्तदा ।। ११९ ।।
प्रतीतिकाले सर्व्वस्य साध्यत्वेनास्वरूपता । तदेव तस्य रूपञ्चेन्न साध्यत्वस्य हानितः ।। १२० ।।

एवं नियोगः प्रत्याख्यातः ।

(३) भावना-प्रत्यख्यानम्—

भावनेदानीं विचार्यते । भावना हि द्विधा । शब्दभावना अर्थभावना च । यदाह48 (।)

शब्दात्मभावना49 माहुरन्यामेव लिङादयः । इत्यन्त्वन्यैव सर्व्वार्था सर्व्वाख्या तेषु विद्यते ।। १२१ ।।

शब्दभावना शब्दव्यापारः । शब्देन हि पुरुषव्यापारो भाव्यते । पुरुषव्यापारेण
धात्वर्थो धात्वर्थेन च फलं ।

इदं चायुक्तं (।) शब्दव्यापारो हि (न) शब्दवाच्यः । तं प्रति कारकः50 शब्दो न
वाचकः । अप्रतिपादकः (।) तथा हि (।)

शब्दादुच्चरितादात्मा नियुक्तो गम्यते नरैः । भावनातः परः को वा नियोगः परिकल्प्यतां ।। १२२ ।।

शब्दभावनैव खलु नियोग इति शब्दान्तरेणोच्यते ।

तदसत् । यदि शब्दव्यापारः कथमगृहीतसङ्केतो नावगच्छति । स्वभावतो हि
नियोजकत्वे न श(? सं) ङ्केतग्रहणमुपयोगि । सैव सामग्री चेत् । ननु सामग्री यदि
प्रेरणे भावनायां वा व्याप्रियते (। अ) युक्तमेतत् । यावता (।)

श(?सं) ङ्केतग्रहसामग्री व्यापृता (ऽ) र्थस्य वेदने । अर्थप्रतीतौ पुरुषः स्वयमेव प्रवर्त्तते ।। १२३ ।।

इदं कुर्व्विति प्रेरणाध्येषणयोरेव प्रतीतिः । तदप्रतिपत्तौ न नियुक्तत्वप्रतिपत्तिः ।
नियुक्तत्वञ्च नाम कार्ये व्यापारितत्वं । कार्यव्यापृतामवस्थां प्रतिपद्य नियोजको निर्युक्ते ।
सा च तस्य भाविन्यवस्था न स्वरूपेण साक्षात्कर्तुं शक्या । स्वरूपसाक्षात्करणे हि सर्व्वं
तदैव सिद्धमिति न नियोगः स्यात् सफलः ।

यथा प्रयोजकस्तत्र बाध्यमानप्रतीतिकः । प्रयौज्योपि तथैव स्याच्छब्दो बुद्ध्यर्थवाचकः ।। १२४ ।।

यथैव हि प्रयोजकस्य प्रयोज्येन स्वव्यापारशून्यमात्मानं प्रतियता प्रयोजकप्रतीतिर्बा
ध्यमाना निरालम्बना तथा प्रयोज्यप्रतीतिरपि तेनैव स्वव्यापाराविष्टमात्मानप्रतियता
बाध्यते । शब्दात् तस्य सा प्रतीतिरिति चेत् । नास्त्येतत् । सोऽपि शब्दो बुद्ध्यर्थमेव
ख्यापयति । एवं मया प्रतिपादितमेवं मया प्रतिपन्नमिति द्वयोरप्यध्यवसायात् । अथवा
(एवं) तावत् प्रतिपन्नं मयास्य त्वभिप्रायो भवतु मा वा भूत् । तथा भवत्वेवमर्थो मा वा
भूत् मया तावदेवं प्रतिपन्नं । अत एवाह ।

वक्तृव्यापारविषयो यर्थो बुद्धौ प्रकाशते ।
प्रामाण्यन्तत्र शब्दस्य नार्थतत्त्वनिबन्धनं ।। ३ ।।

016

वक्तृव्यापारविषय इति यत्र वक्तास्ति । बुद्धौ प्रकाशते इति यत्र स नास्ति ।
अथवा तदुक्तेरेव तत्र वक्तास्तीति गम्यतां । (य)ज्जातीयो यत इति न्यायात् । अथवा
तदविशेषात् सर्व्वमेवापौरुषेयं । पुरुषकृतेर्व्वाधनान्नैवं चेद् (।) अत्राप्यतीन्द्रियत्वात्
पुरुषकृतेः सा न बाधिकेति कुत एतत् ।

अथवा अपौरुषेयमेव तद्वचनं पुरुषस्य तु मया कृतमेतदिति भ्रान्तिः । तथाहि ।

अत्यन्तनष्टो यो ग्रन्थः प्रतिभात्येव कस्यचित् । मया कृत इति प्राप्ताभिमानस्य क्षतस्मृतेः ।। १२५ ।।

कवयोपि जन्मान्तरानुभूतमेव ग्रन्थं कवित्वेनोत्प्रेक्ष्यन्त इति । कुत एतत् । तथा च
सर्व्वमपौरुषेयं । व्यर्थकत्वमपि तथा भवतीति व्यर्थमपौरुषेयत्वं तत्र ।

समानतत्र वेदेपि तत्रापि व्यर्थतेष्यते51 । अन्यार्थकल्पनायाञ्च समानमुभयं भवेत् ।। १२६ ।।

वेदावेदयोर्व्यर्थता(ऽ)पौरुषेयताकल्पना च समानैव । अन्यार्थकल्पनायां न व्यर्थतेति
चेत् ।

सत्त्यार्थकल्पना तत्र पौरुषेय्येव कल्प्यतां । असत्यार्थावभासस्तु प्रथमो यः स वेदतः ।। १२७ ।।

अत आह । वक्तृव्यापार (विषय) इत्यादि । वेदार्थं प्राथमिकं परित्यज्य योर्थो
बुद्धिव्यापारविषयस्तत्र प्रामाण्यं पुरुषबुद्धेरेव नार्थतत्त्वनिबन्धनं न शब्दस्येति व्यस्तपदसम्बन्धः ।

तथा हि तं परित्यज्य वेदार्थं प्रथमं नरः । प्रमाणशुद्धमन्यार्थं52 कल्पयेत् तन्मतिः प्रमा ।। १२८ ।।

सोपि वेदार्थ एवेति न प्रमाणमिहास्ति वः । वेदाधिपत्यतो जातेरिति चेत् प्रथमो न किं ।। १२९ ।।
तस्यापि च तदर्थत्वे व्यर्थो वेदः कथन्न सः । तथा च सति सन्देहेऽपौरुषेये न मानता ।। १३० ।।

वेदेर्थतत्त्वस्य प्राथमिकस्याभावात् चित्रया यजेत पशुकाम इति व्यर्थकत्वात् । कर्मवै
गुण्यवत् तत्रेति चेत् । न (।) प्रमाणाभावात् । अन्यार्थकल्पना तु पुरुषप्रयत्नाद् भवन्ती
पुरुषकृतैव । तथा चोक्तं । सा किमशब्दलिङ्गा स्वयं कथञ्चिदनुस्मरतो न भवति । सर्व एव च वेदादात्मानं नियुक्तं मन्यते पूर्व्वानुसारेण । नियोगश्च शब्दभावनारूपः (।)
यदि स वाक्यार्थः । तथा सति देवदत्तः पचेदिति कर्त्तुरनभिधानात् कर्त्तृकरणयोस्तृतीये53
ति तृतीया प्राप्नोति । कर्त्रभिधाने तु अनभिहिताधिकारात्54 तिङ्गैवोक्तत्वान्न भवति ।
किंच । पचतीति कर्त्तापि प्रतीयते । व्यापारसामर्थ्यात् कर्त्तृराक्षेपादेवं प्रतीतिरिति
चेत् (।) न (।)

क्रमप्रतीतिरेवं स्यात् प्रथमं भावनागतिः ।

(।) तत्सामर्थ्यात् पुनस्तस्माद् यतः कर्त्ता प्रतीयते ।। १३१ ।।

न च क्रमप्रतीतिरुपलभ्यते । द्विवचनबहुवचने च न प्राप्नुतः एकत्वाद् व्यापारस्य ।

अथ कारकभेदाद् व्यापरभेदो भविष्यतीति चेत् । क्रियते कटो देवदत्तयज्ञदत्ताभ्यामिति
महदसमंजसत्वं स्यात्55 (।) तथा हि ।

एकत्वात् कर्म्मणः प्राप्तं क्रियैकत्वं तथा भिदः । कर्त्तुर्भेद इतीत्थञ्च किङ्कर्त्तव्यं विचक्षणैः ।। १३२ ।।

017

ननु धात्वर्थस्याभेदादेकवचनं देवदत्तयज्ञदत्ताभ्यामास्यते । स च धात्वर्थो न नियोगः ।
नियोगस्य प्रत्ययार्थत्वात् । स च धात्वर्थातिरिक्तः । कर्त्तृसाध्यस्तस्य कर्त्तृभेदाद् भेद इति
ततः कटं कुरुत इति भवति । धात्वर्थस्तु शुद्धो न कारकभेदाद् भेदी । तदसत् ।

सम्बन्धाद् यदि तद्‌भेदो धात्वर्थस्याप्यसौ भवेत् ।

सोपि निर्वर्त्त्य एव(तिः) तद्‌भेदेनैव भिद्यतां ।। १३३ ।।

अस्माकन्तु ।

विवक्षापरतन्त्रत्वाद् भेदाभेदव्यवस्थितेः । लाभिधानात् कारकस्य सर्वमेतत् समञ्जसं ।। १३४ ।।

क्रिया हि कर्त्तुः कर्मणश्च भेदेन विवक्ष्यते । सा यदि लकारेणाभिधीयते न कर्त्रा
तदा कर्त्तरि तृतीया भवति । यदाभिधीयते तदा प्रथमार्थत्वात् प्रथमा भवति । क्रियते
महात्मना
करोति महात्मे ति ।

यदा भेदविवक्षास्य भावनार्थस्य ज्ञायते । लकारेणाभिधानञ्च तृतीया कर्त्तृरीप्स्यतां ।। १३५ ।।
यदा भेदविवक्षास्य कर्त्ता लेनाभिधीयते । तेनैवोक्तेस्तृतीयास्ति न कत्तुरिति गम्यतां ।। १३६ ।।

यदा तु कर्त्तृव्यापारस्तिपा प्रतिपाद्यते (तदा) स एव च भावना । तथा चाह । भावार्था कर्म्मशब्दाः । भावनं भावो ण्यन्तस्य प्रत्ययः ।56 तथा च सति भावनैवासौ ।
भावना च कर्त्तृव्यापारः (।) स चोदितः कर्त्रा स्वव्यापारे प्रवर्त्तते । नियोगस्य च तच्छेषत्वाद
प्रधानत्वादवाक्यार्थत्वं । नियोगविशिष्टत्वाच्च भावनायास्तथा प्रतिपादने नियमेन प्रवर्त्तते ।
कथञ्चासौ स्वव्यापारं प्रतिपन्ने (? न्नोत्र) न प्रवर्त्तते । अन्यथा स्वव्यापार एव तस्य57
चोदितो भवेत् । तदेतद सत् ।

व्यापार एष मम किमवश्यामिति मन्यते । फलम्विनैव नैदं चेत् साफल्ये धिगमः58 कुतः ।। १३७ ।।

यद्यवश्यमेष मम व्यापार इति मतिस्तदयुक्तं । न हि फलमपश्यन्ममेदं कर्त्तव्यमिति
कश्चित् प्रत्येति । सफलत्वे प्रवर्त्तते । सफलत्वं नावगम्यत इति प्रतिपादितं । किंच ।

यजते पचतीत्यत्र भावना न प्रतीयते । यज्यर्थादतिरेकेण तस्या वाक्यार्थता कुतः ।। १३८ ।।
पाकं करोति यागञ्च यदि भेदः प्रतीयते । एवं सत्यनवस्था स्यादसमञ्चसताकरी ।। १३९ ।।

करोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्तिं निर्व्वर्त्तयति । व्यपदेशा एते
यथाकथंचिद् भेदपुरस्सरा (: ।) नैतेभ्योस्ति पदार्थतत्त्वव्यवस्था । शिलापुत्रकस्य शरीरमिति
न भेदव्यवहारा भेदमन्तरेणापि दृश्यन्ते ।59

यथा द्विजस्य व्यापारो याग इत्यपि गीयते । ततः परा पुनर्दृष्टा करोतीति नहि क्रिया ।। १४० ।।
यजि क्रियापि द्रव्यस्य विशेषादपरा न हि । सामानाधिकरण्येन देवदत्ततया गतिः ।। १४१ ।।

ननु च किं करोति देवदत्तः पचति यजतीति प्रश्नोत्तरदर्शनात् । करोतीति निश्चिते
सति यज्यादिषु सन्देहादन्यत्त्वं प्रसिद्धमेव । तथा चाह । न च शरीरमेव बुद्धिस्तत्सिद्धावपि
बुद्धिविकल्पे संशयात् । तदेतदयुक्तं ।


018
करोत्यर्थयजत्यर्थौ विभिन्नौ यदि तत्त्वतः । अन्यत् संदिग्धमन्यस्य कथने दुर्घटः क्रमः ।। १४२ ।।

यदि हि करोति क्रिया अन्या यज्यादिकायाः । तदा करोतीति निश्चिते कथमन्यत्र
संदेहे प्रश्नः । अनिश्चित एव प्रश्नस्य युक्तत्वात् । सामान्यरूपोथ करोत्यर्थो विशेषरूपो
यज्यादिरिति चेत् ।

सामान्येन विशेषेण विना किंचित् प्रतीयते । सामान्याक्षिप्यमाणस्य नहि नामाप्रतीतता ।। १४३ ।।

केवलसामान्यप्रतीतौ हि विशेषांशे संदेह इत्युक्तं ।

अथ सामान्येन विशेष आक्षिप्यते । तथा सति सोपि प्रतीत एव कथं संशयः । नहि
प्रतीतत्वादपर आक्षेपः ।

अथ प्रतीत एवासौ तथापि प्रतीतता विशेषरूपेण नास्ति सामान्येनाक्षेपात् ।

ननु तदेव सामान्यमाक्षेपकं तदेवाक्षेप्यमिति कथमेतत् । न च सामान्यादपरं सामान्य
ताक्षेप्यं । तथा सति ततोप्यपरं ततोप्यपरमित्यनवस्था ।

ननु सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशयो युक्त एव । न (।)
अनुपलम्भादभाव एव युक्तः सामान्येनानुपलम्भप्रमाणवादिनः । अन्यथोपलब्धिलक्षणप्राप्तानुप
लम्भादभावो नानुपलब्भिमात्रात् । तथाप्यनुपलब्धेरेव संशयो व्यर्थमेतत् सामान्यप्रत्यक्षादिति ।

यदि सामान्यप्रत्यक्षतायामपि उपलब्भिलक्षणप्राप्तानुपलब्धिर्न सामान्यसंशयः ।
आत्मोपलम्भलक्षणप्राप्तानुपलब्धिरेव न सम्भ(व)ति सामान्यप्रत्यक्षतायाम् (।) एवन्तर्हि
सैवानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः संशयहेतुरिति प्राप्तं । विशेषस्मृतिरिति च व्यर्थं ।
नहि विशेषस्मृतिव्यतिरेकेणापरः संशयः । उभयांशावलम्वि (स्मृति) रूपत्वादस्य । दृश्यते
(कान्य) कुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः (।) तदेव
यज्यादिकमनियमेन प्रतीयमानं सामान्यतो दृष्टादनुमानात् सामान्यं । आह चात्र60 ।

अतद्रूपपरावृत्तवस्तुमात्र प्रसाधनात् । सामान्यविषयप्रोक्तं लिङ्गं भेदा प्रतिष्ठितेः ।। १४४ ।।

भेदानवधारणमात्रमेव सामान्यपरिच्छेदः । क्वचिद् बुद्धिरेव तदाकारविविक्ता भावा
भावसाधारणत्वात् संशयहेतुः । तथा61 तथाभूतानुपलब्धिरेव संशयहेतुः । बुद्धिरूपा उप
लभ्यमानपदार्थरूपा वा ।

ननु समानाकारानुभवाभावे दृश्यते संशयः स्थाणुर्वा पुरुषो वेति । ऊर्ध्वतासामा
न्यमुपलभ्यते ।62 यद्यस्ति तदा द्वयाकारा बुद्धि63 रुपलभ्यते ।

न भेदाद् भिन्नमस्त्यत्र सामान्यं बुद्धिभेदतः । बुद्‌धयाकारस्य भदेन पदार्थस्य विभिन्नता ।। १४५ ।।

अथोपलभ्यत एव पुरुषस्थाणुस्वरूपपरिहारेण दूरदेशमूर्ध्वतामात्रमन्यथा स्थाणु
पुरुषाकारान्तर्ग्गतानुभवे न तत्र64 सन्देह उत्पद्येत । तस्मात् तत्परिहारेणावभासनमेव
तद्‌व्यतिरेक एतावन्मात्रलक्षणत्वाद् व्यतिरेकस्य । (।)


019

तन्न युक्तं ।

तन्मात्रव्यतिरेकश्चेत्65 किन्नादूरेवभासनं । दूरेवभासमानस्य सन्निधानेतिभासनं ।। १४६ ।।

यत् खलु दूरदेशनिवेशिदशायामवभासते । तत्सन्निधानविधानाधीनं सुतरामव
भासवत्66 । पदार्थान्तरत्वे च सामान्यस्य तदेव प्रतिभासने । कथम(न्यत्र) त्रास्पष्ट
प्रतिभासव्यवहारः । न खलु नीलपदार्थप्रतिभासनेऽस्पष्टशुक्लप्रतिभासव्यवहारः ।

ननु भवत्पक्षेपि केयमस्पष्टता नाम । अस्पष्टप्रतिभासता नाम 67 (।) अस्पष्टप्रति
भासता हि कदाचिदप्रतिभासता कदाचिदन्यप्रतिभासता (।) कदाचित्तु तत्प्रतिभासतेति68 ।

तस्यैव प्रतिभासश्चेदस्पष्टप्रतिभासता । अस्पष्टता कथं नाम स्वरूपेणावभासने ।। १४७ ।।

अन्यस्य प्रतिभासोपि तस्यैवास्पष्टता कुतः ।

अप्रतिभासं विना भावः कथं स्यात् प्रतिभासने ।। १४८ ।।
बुद्धिरेव तथा भूता यद्यस्पष्टावभासिता । बुद्धिस्वरूपनिर्भासेनार्थस्यास्पष्टभासिता ।। १४९ ।।

तदेतदसत् ।

बुद्धिरेवातदाकारा तत उपद्यते यदा ।तदा (ऽ) स्पष्टप्रतीभासव्यवहारो जगन्मतः ।। १५० ।।

अथ तदेव सामान्यन्तथा सति वर्ण्णसंस्थानप्रतिभासनं न स्यात् (।) न खलु सामान्यं
वर्ण्णसंस्थानवद् द्रव्याश्रितत्वात् तयोः । अथ द्रव्यगतं वर्ण्णसंस्थानं तथा सति ततोत्पन्न
सामान्यमनवभासनात् । वर्ण्णसंस्थानयोरेव प्रतिभासनं, तयोश्च साधारणत्वात् स्थाणुपुरुषयोः
सन्देह इति युक्तं ।

तदप्यसत् । यतः ।

स वर्ण्णोन्येन रूपेण संस्थानं कथमन्यथा । तत्प्रतीयत इत्थञ्च भ्रान्ता बुद्धिः प्रतीयते ।। १५१ ।।

यदि वर्ण्णसंस्थानमन्यथा प्रतिभाति भ्रान्तिरेव सा (।) कथं सामान्यप्रत्यक्षता ।
अथावयवी तत्र प्रतिभाति न सामान्यं नापि वर्ण्णसंस्थानमिति चेत् ।

संस्थानवर्ण्णरूपाभ्यां व्यतिरेकावभासनं । कुतो द्रव्यस्य किन्तस्मादपरं प्रतिभासते ।। १५२ ।।

श्यामतादि रूपं हि वर्ण्णादिकमवभासते । न च तत्रान्यदेव द्रव्यमवभासते । तद्व्य
तिरेकेणापरस्य द्रव्यस्याप्रतिभासनात् । तदेव द्रव्यमिति चेत् (।) न (।) गुणत्वात्
संस्थानवर्ण्णयोः ।

अथ वर्ण्णसंस्थानवद् द्रव्यम् (।) न (।) तद्‌व्यतिरकेणान्यथा प्रतिभासनाभावात् ।
न खलु स्पष्टास्पष्टवण्णसंस्थानव्यतिरेकेणापरं द्रव्यमुपलभ्यते । अस्पष्टवर्णसंस्थानस्य च
तदपरसामग्रीप्रभवज्ञानेन बाध्यमानत्वात् । नेदमेवम्भूतमिति स्पष्टाकारप्रत्ययोदये सति
भवतीति । तदनुपलब्धिरेव च तद्विपर्ययोपलब्धिरूपा69 बाधकं । नेदमिति (कल्पना)
प्रत्ययस्यानुत्पत्तेर्न्नैवमिति चेत् । न (।) उत्पद्यत एव सोपि नेदमिति प्रत्ययः । तथा हि ।
तद्वर्ण्णंमेतत्संस्थानं न भवतीति तद्‌व्यतिरिक्तसंस्थानबाधकमुपज्ञायत एव ज्ञानं । व्यतिरिक्तस्य
020 न बाधकमिति चेत् । यत एवाव्यतिरिक्तसंस्थानबाधकमत एव व्यतिरेकि संस्थानं
भविष्यति ।

तदसत् ।

यादृशस्य प्रतीतिः प्राग् बाधनं तादृशस्य चेत् । अन्यथा न प्रतीतिश्च70 किमन्यदवशिष्यते ।। १५३ ।।

यादृशं संस्थानं द्रव्यं वा वर्ण्णाव्यतिरिक्तं प्रतिपन्नं (।) यदि तादृशस्य बाधा किमपर
मवशिष्यते । न खलु योगविभागो विद्यते । येन तत्रैकस्य बाधनमपरस्य नेति व्यवस्था
विभागः ।

अथापि स्यात् ।

तस्य वर्ण्णस्य न प्राप्तिः संस्थानद्रव्ययोस्तदा ।

ततः प्राप्तेः परं द्रव्यन्तच्च प्रागिति वित्तिमत् ।। १५४ ।।

यच्च पूर्वोत्तरभावेन वेद्यते यच्च न तथा (।) तयोर्विरुद्धधर्म्माध्यासयोगो न71 युक्तः ।
प्रभेदो हि सकल एवमेव साधनीयो परस्य भेदसाधनस्याभावात् ।

तदसत् ।

तदन्यद् यदि तत्त्वेन प्रत्यक्षे किन्न भासते । पूर्व्वे परे वा उभयोर्दृश्यते सम्भवः कदा ।। १५५ ।।

यदि तत् परमार्थतो भिन्नं वर्ण्णसंस्थानं द्रव्यात् संस्थानं वा वर्ण्णात् कथं पूर्व्वत्र परत्र
वा प्रत्यक्षे न प्रतिभाति । प्रत्येकमप्रतिभासने समुदायस्य तद्व्यतिरिक्तस्याभावात् तत्र
प्रतिभासनमिति महन्मोहसामर्थ्यं । न च द्वयोः समवधानमिति कुतः समुदायः । अनु
सन्धानश्च न प्रत्यक्षादिति । तदभावादनुमानमपि नास्तीति कुतो व्यतिरेकप्रतीतिः ।

तस्मान्न साधारणं नाम किञ्चित् । सर्वस्य स्वात्मनि व्यवस्थितत्वात् विशेषतैव ।
तस्मान्न क्रिया करोतीति साधारणरूपा यजनादिक्रिया विशेषाणां (सामान्यम् ।) (।)
ततो न भावना कत्तव्यापाररूपा तद्व्यतिरेकेणाविभावनात् । न च धात्वर्थो पि द्रव्यव्यति
रेकेणास्ति । द्रव्यमेव पूर्वापरीभूतमन्वयव्यतिरेकेण कल्पितव्यतिरेकिस्वभावमभेदेपि भेद
वदुपचर्य क्रियातो भिन्नं क्रिया च ततो भिन्नेति व्यवहारमात्रमेतत् । नेयं वस्तुतत्त्वव्यवस्थितिः ।
स्वव्यापारधात्वर्थौ च नियोगकाले भाविनौ प्रतीयेते । ततः कथन्तदालम्बना प्रतीतिः
पूर्व्ववासनाबलादुपजायमाना न निरालम्बनेत्युक्तं ।

8b थापि स्यात् (।) प्रत्यक्षस्य हि वर्त्तमानविष(य)त्वाद् भाविभूतविषये नालम्बनत्वं
शब्दस्य तु तद्विषयत्वेपि न तत्त्वं । तदाह चोदने72त्यादि ।

तदसत् ।

अदृश्यमानः सोप्यास्तीत्येतद् व्यवसितं कथं । अनुमाने तु सम्बन्ध इति तत्र तथा स्थितिः ।। १५६ ।।

सर्व्वा हि परोक्षविषया प्रतीतिरर्थसम्बन्धादेवाविसम्वादिनी यथा अनुमानप्रतीतिः ।
न हि यो येनासम्बद्धस्तद््भावे तस्य भावनियमः । निरालम्बना तु त
त्स्वरूपाभावादेव । न
ह्यविद्यमानस्य स्वरूपग्रहणमित्युक्तं । न च भाविना सह सम्बन्धनियमः । अनुमाने तु


021

कारणात् कार्य/?/ प्रतीयते । तथा परम दर्शनात् । न च फलकारणताग्निहोत्रादेरुपलब्धा ।
नापि तदकरणे प्रत्यवा यनिश्चयः73 ।

अथात्मनः सामर्थ्यमवगच्छन् यागकरणतामात्मनः74 प्रतिपद्यमानो यागे75 प्रवर्त्तिष्यते ।

कारणत्वं यदा (स्वर्गे) तस्य न प्रतिपद्यते । यागस्य देशितोप्येष कस्मात् तत्र प्रवर्त्तते ।। १५७ ।।

अत एव भावनानियोगधात्वर्थानां परस्परसम्बन्धः फलाभिसम्बन्धो वा विधिर्वाक्यार्थ76
इति न युक्तं । सर्व्वस्य भावित्वेन ज्ञानेनाग्रहणान्निरालम्बनतैव बुद्धेः । अतो दृश्यविक
ल्प्यार्थैकीकरणात् प्रवर्त्तते । स एव चान्यापोह इति । न कश्चित् प्रेक्षापूर्वक री वेदात्
प्रवर्त्तत इत्यलमति
प्रसङ्गेन ।

तस्माद् (।) वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशतेऽध्यारोपितः । प्रामाण्यन्तत्र
शब्दस्य नार्थतत्त्वनिबन्धनं ।
(२।२)

न खल्वध्यारोपेण सत्त्यार्थविषयेण भवितव्यं प्रतिबन्धमन्तरेणेति व्यवस्थितमेतत् ।

प्रथम77वार्त्तिकालङ्कारे विधिभावनादि वार्त्तिकं प्रथमं ।। २ ।।

  1. १. T. इह प्रारभ्यते वम्-पो-दङ्-पो(प्रथमाह्निकम्)। टिप्पणियां भोट-भाषान्तरपाठाः

  2. २ T. प्रमाणं हि अविसंवादि तत्र सति प्रमेयसिद्धेः

  3. ३ अविसंवादित्वं

  4. १ बोधस्वरूपमात्रेण

  5. २ T

  6. १ बाधकभावःT

  7. २ पीतशंखविज्ञानादि

  8. ३ आभासः ।

  9. ४ क्रियासिद्धिः

  10. ५ अन्वेषणा

  11. ६ यथा स्पर्शादिको भिन्नविषय (:)

  12. ७ त्यक्तः— ज्ञाने ।

  13. १ अभिमता नानर्थक्रिया

  14. २ मरीचिकायां

  15. ३ बाधकप्रमाणस्य

  16. ४ यतः

  17. ५ T. भेदस्तु

  18. ६ मतं

  19. १ केवलाभावप्रत्यक्षे

  20. २ प्रतीयते—अधिकः

  21. ३ व्यवहारे—अधिकः

  22. १ व्याख्यातु॰

  23. २ एव सदर्थः

  24. ३अभीष्टार्थान्त॰

  25. ४ व्याख्यातृ॰

  26. ५ चैवम॰

  27. ६ प्रवृत्तिः

  28. ७ मेद्-मोद्-दे

  29. १ निष्पन्नस्यानिष्पन्नस्वभावायोगात्

  30. २ तावित्ति ।

  31. १ न चोपलब्धिमात्रेण

  32. २ नहि तत्र

  33. ३ लोक आशय॰

  34. ४ वृत्त्युपलम्भः

  35. १ तद्गोत्रस्य हि

  36. १ द्विजत्वादि

  37. २ निष्क्रियस्वरूपस्य

  38. ३ सदसदर्थयो॰

  39. ४ नियोज्योऽपि (नि) योज्यस्यात्मनि स हि न स्यात् ।

  40. १ आचार्यदेशनात्

  41. २ पद्यबद्धमेतद् वाक्यम् ।

  42. ३ ॰वादे

  43. १ नियोगेच्छावादिनां

  44. २ सिद्धं ॰

  45. ३ ऊचुरित्यधिकम्

  46. ४ उपयोगो न कस्यापि

  47. ५ इतः प्रारम्यते बम्-पो-ग्ञिस्-प (द्वितीयामाह्निकम्)

  48. १ श्लोकवार्तिके †

  49. २ तमपेक्ष्य कारकः शब्दो न वाच्यः । अथ प्रतिपादकः ।

  50. ३ स्वव्यापाररहित॰

  51. १ व्यर्थतेक्ष्यते

  52. २ परिशुद्धार्थं

  53. ३ पाणिनिः २।३।१८

  54. ४ पाणिनिः २।३।१

  55. ५ अधिकं—एकत्वाद् व्यापारस्य

  56. १ शवबरभाष्ये (?)

  57. २ त्यक्तः—तस्य

  58. ३ साफल्याधिगमः

  59. ४ T. पद्मनिबद्धं—शिलापुत्रेत्यारभ्य दृश्यन्त इत्यन्तं वाक्यम् ।

  60. १ अधिकः—तस्मात् करोतीति

  61. २ त्यक्तः—तथा

  62. ३ यदि संस्थानस्य ऊर्ध्वतो
    सामान्यदर्शनात् अयं स्थाणुरस्ति नवेति समानाकारानुभवभावे संशयो न दृश्यत इति
    पुरुषस्थाण्वाकारोऽत ऊर्ध्व सामान्यं क्वापि नोपलभ्यते—अधिकम्

  63. ४ द्वयाकारो भावः

  64. ५ स्थाणुपुरुषविकल्पानुभवेन तेन ।

  65. १ तस्मात् तद्व्यतिरेकश्चेत्

  66. २ सुतरामवभासत एव

  67. ३ त्यक्तः—अस्पष्ट॰

  68. ४ T. तदस्पष्टप्रतिभासिता वा

  69. ५ T. तद्विपर्ययरूपोपलब्धिः

  70. १ T. चेत्

  71. २ विरुद्ध धर्मस्थानाभेदः

  72. ३ मीमांसा-भाष्ये

  73. ५ T. त्यक्तं—प्रतिबन्धमन्तेरण

  74. २ T. यागादिकारणतामात्मनः

  75. ३ T. त्यक्तः—यागे

  76. ४ T. मीमांसा . . .

  77. ६ T. त्यक्तं—प्रथम