कल्पनागमयोः कर्त्तुरिच्छामात्रानुवृत्तितः ।
वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः ॥ १४ ॥

कल्पनाया आगमस्य शब्दस्य च कर्त्तुः पुरुषस्येच्छामात्रस्यानुवृत्तितोनुरोधा
त् । वस्तुनश्चान्यथाभावात् । कर्त्तुरिच्छानुवृत्तेस्ताभ्यां शब्दकल्पनाभ्यां कृता हेतवो व्यभिचारिणो नैकान्तिकाः । (१४)

उक्तमर्थग्रहणप्रयोजनं ॥

स्वदृष्टार्थप्रकाशनशब्देन त्रिरूपलिङ्गवचनमिष्टं । न पक्षवचनमपीति वक्तव्यं ॥