sṛṣṭisaṃhāravidhir

5: 48.7- ihedānīm caturṇām mahābhūtānām sṛṣṭisaṃhāravidhir ucyate /

5: 48.8- brāhmaṇe mānena varṣaśatānte 7 vartamānasya brahmaṇo'pavargakāle saṃsārakhinnānām 8 sarvaprāṇinām niśi viśrāmārtham sakalabhuvanapater maheśvarasya saṃjihīrṣāsamakālam śarīrendriyamahābhūtopanibandhakānām sarvātmagatānām adṛṣṭānām vṛttinirodhe sati maheśvarecchātmāṇusamyogajakarmabhyaḥ śarīrendriyakāraṇāṇuvibhāgebhyas tatsamyoganivṛttau teṣām āparamāṇvanto vināśaḥ 9

5: 48.15- tathā pṛthivyudakajvalanapavanānām api mahābhūtānām anenaiva krameṇottarasminn uttarasmin 10sati pūrvasya pūrvasya 11vināśaḥ tataḥ pravibhaktāḥ paramāṇavovatiṣṭhante dharmādharmasaṃskārānuviddhā ātmānas 12 tāvantam eva kālam /

5: 48.19- tataḥ punaḥ prāṇinām bhogabhūtaye maheśvarasisṛkṣānantaram 13 sarvātmagatavṛttilabdhādṛṣṭāpekṣebhyas tatsamyogebhyaḥ pavanaparamāṇuṣu karmotpattau teṣām parasparasamyogebhyo dvyaṇukādiprakrameṇa mahān vāyuḥ samutpanno nabhasi dodhūyamānas tiṣṭhati /

5: 49.1- tadanantaram tasminn eva vāyāvāpy ebhyaḥ paramāṇubhyas tenaiva krameṇa mahān salilanidhir utpannaḥ poplūyamānas tiṣṭhati tadanantaram tasminn eva 14 pārthivebhyaḥ paramāṇubhyo 15 mahāpṛthivī 16 saṃhatāvatiṣṭhate /

5: 49.5- tadanantaram tasminn eva mahodadhau taijasebhyo'ṇubhyo dvyaṇukādiprakrameṇotpanno mahāṃs tejorāśiḥ kenacid anabhibhūtatvād dedīpyamānas tiṣṭhati /

5: 49.7- evam samutpannenṣu caturṣu mahābhūteṣu maheśvarasyābhidhyānamātrāt taijasebhyo 'ṇubhyaḥ 17 pārthivaparamāṇusahitebhyo 18mahadaṇḍam ārabhyate 19 tasmiṃś caturvadanakamalam sarvalokapitāmaham brahmāṇam sakalabhuvanasahitam utpādya prajāsarge viniyuṅkte /

5: 49.11- sa ca maheśvareṇa viniyukto brahmātiśayajñānavairāgyaiśvaryasampannaḥ prāṇinām karmavipākam viditvā karmānurūpajñānabhogāyuṣaḥ 20 sutān prajāpatīn mānasān maudevarṣipitṛgaṇān mukhabāhūrupādataś caturo varṇānanyāni coccāvacāni bhūtāni ca sṛṣṭvāśayāṇurūpair dharmajñānavairāgyaiśvaryaiḥ samyojayatīti //

  1. 5.varṣaśatasyānte
  2. 5.saṃsāre khinnānām
  3. Kir /
  4. 5.uttarasmiṃś ca
  5. 5.pūrvapūrvasya
  6. 5.ātmānaś ca
  7. 5.maheśvarasya sisṛkṣānantaram
  8. 5.tasminn eva jalanidho
  9. ? dvyāṇukādiprakrameṇotpanna
  10. 5.adds samutpannā
  11. 1.taijasāṇubhyaḥ
  12. 1.pārthivādiparamāṇusahitebhyo
  13. 5.utpadyate
  14. 6.jñānavairāgyabhogāyuṣaḥ