dravyaguṇakarmasāmānyaviśeṣasamavāyānām

2.1: 6 dravyaguṇakarmasāmānyaviśeṣasamavāyānām ṣaṇṇām padārthānām sādharmyavaidharmyatattvajñānam 1nihśreyasahetuḥ //

2.1: 7 tac ceśvaracodanābhivyaktād dharmād eva //

2.2: 8 atha ke dravyādayaḥ padārthāḥ kim ca teṣām sādharmyam vaidharmyam ceti //

2.2: 8 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi sāmānyaviśeṣasaṃjñayoktāni 2navaiveti 3/ tadvyatirekeṇānyasya saṃjñān abhidhānāt 4 //

2.2: 10 guṇāś ca 5rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvabuddhisukhaduhkhecchādveṣaprayatnāś ceti kaṇṭhoktāḥ saptadaśa / caśabdasamuccitāś ca gurutvadravatvasnehasaṃskārād ūṣṭaśabdāḥ saptaivety evam caturviṃśatir guṇāḥ 6//

2.2: 11 utkṣepaṇāpakṣepaṇākuñcanaprasāraṇagamanāni pañcaiva karmāṇi/ gamanagrahaṇād bhramaṇarecanasyandanordhvajvalanatiryakpavananamanonnamanādayo gamanaviśeṣā na jātyantarāṇi //

2.2: 11 sāmānyam dvividham param aparam cānuvṛttipratyayakāraṇam/ tatra paramsattā, mahāviṣayatvāt cānuvṛtter eva hetutvāt sāmānyam eva / dravyatvādyaparam, alpaviṣayatvāt / tac ca vyāvṛtter api hetutvāt sāmānyam sadviśeṣākhyām api labhate //

2.2: 13 nityadravyavṛttayo'ntyā viśeṣāḥ / te khalv atyantavyāvṛttihetutvād viśeṣā eva //

2.2: 14 ayutasiddhānām ādhāryādhārabhūtānām yaḥ sambandhaḥ `iha'-pratyayahetuḥ sa samavāyaḥ //

2.2: 15 evam dharmair vinā dharmiṇām uddeśaḥ kṛtaḥ //

2.3: 16 ṣaṇṇām api padārthānām astitvābhidheyatvajñeyatvāni //

2.3: 16 āśritatvam cānyatra nityadravyebhyaḥ //

2.3: 16 dravyādīnām pañcānām samavāyitvam anekatvam ca //

2.3: 16 guṇādīnām pañcānām api nirguṇatvaniṣkriyatve //

2.3: 17 dravyādīnām trayāṇām apisattāsambandhah,sāmānyaviśeṣavattvam,svasamayārthaśabdābhidheyatvam, dharmādharmakartṛtvam ca //

2.3: 17 kāryatvānityatve kāraṇavatām eva //

2.3: 18 kāraṇatvam cānyatra pārimāṇḍalyādibhyaḥ //

2.3: 18 dravyāśritatvam cānyatra nityadravyebhyaḥ //

2.3: 19 sāmānyādīnām trayāṇām svātmasattvam,buddhilakṣaṇatvam,akāryatvam,akāraṇatvam,asāmānyaviśeṣavattvam,nityatvam, arthaśabdānabhidheyatvam ceti //

  1. 5 -vaidharmyābhyāmtattva-
  2. 5 saṃjñoktāni
  3. 5 navaiva
  4. 5 tadvyatirekeṇa saṃjñāntarān abhidhānāt
  5. 5 guṇāḥ
  6. 5 caturviṃśatiguṇāḥ