127

pañcaraho āsāsao

aha ṇihaammi pahatthe bandhu-vahāmarisa-ṇinta-bāhuppīḍo
calio sihi-paccuggaa-huṃkāra-bharenta-dasa-diso dahavaaṇo
taha kuvieṇa pahasiaṃ karāla-muha-kandarā-bharenta-dasa-disaṃ
jaha se bhaa-tuṇhikko bhavaṇa-kkhambhesu pariaṇo vi ṇilukko
to rakkhasa-parivāraṃ ṇia-pāa-bharoṇamanta-pacchima-taḍimaṃ
sārahiṇā rubbhantaṃ caḍula-turaṃgama-dhaaṃ rahaṃ ārūḍho
huṃkāreṇa sahāe khuhia-mahā-kalaaleṇa laṅkā-majjhe
pura-seṇṇa-kalaaleṇa a ṇāo calio tti vāṇarehi dahamuho
ṇavari a muha-ṇivahovari-dukkha-pahutta-dhavalāavatta-cchāo
ṇiggantūṇa purīo bhañjaï bhagga-raṇa-maccharaṃ kaï-seṇṇaṃ
to muha-metta-valantā pacchima-kesara-saḍāhaagga-kkhandhā
bhaggāṇumagga-laggā pecchanti dasāṇaṇaṃ pavaṃgama-ṇivahā
to te bhiṇṇa-paaṭṭe dahavaaṇakkanta-diṇṇa-viddavia-pae
pamhaṭṭha-jahā-bhaṇie bhaṇaï samuppaṇṇa-raṇa-bhae jalaṇa-suo
mā muñcaha samara-dhuraṃ esa samukkhitta-malaa-siharaddhanto
jassa kaeṇa paḍāaha taṃ cia vo haraï jīviaṃ pavaa-vaī
sīāhia-hiaeṇa a aha so tti dasāṇaṇeṇa sārahi-siṭṭho
ṇa vi taha rāmo tti ciraṃ jaha tīa pio tti sabahumāṇaṃ diṭṭho
128
aha rāma-sarāhihao pavaehi paraṃmuhohasijjanta-raho
chiṇṇa-paḍiāavatto laṅkāhimuho gao ṇisāara-ṇāho
to teṇa lahuia-jasaṃ patta-viṇāseṇa mukka-soḍīra-paaṃ
paḍivohaṇaṃ aāle suhovasuttassa kumbhaaṇṇassa kaaṃ
so vi a jambhāanto aāla-paḍivoha-garuia-siraddhanto
ṇīa hasiūṇa suiraṃ lahuaṃ soūṇa rāma-vaha-saṃdesaṃ
occhuṇṇa-raï-raha-vaho jāo dehassa se kaṇaa-pāāro
ūru-paesālaggo dara-khalio vva tavaṇijja-rāa-pariaro
laṅghia-pāārassa a to se vivalāa-maara-pakkaggāhā
jāṇu-ppamāṇa-salilā jāā phaḍihā-gaā samuddaddhantā
to taṃ pecchanta ccia pacchāhuttā ṇiatta-raṇa-vāvārā
hattha-paḍanta-dharāhara-visamakkantā paḍāiā kaï-ṇivahā
aha selehi tarūhi a phalihehi a moggarehi hantūṇa daḍhaṃ
daḍha-daṇḍāuha-maggaṇa-musalehi khaṇeṇa vāṇara-balaṃ saalaṃ
to pavaāi gaāiṃ turaāi a rakkhasāi lohia-matto
rāma-sarāghāa-dhuo ṇiaa-bale para-bale paatto khattuṃ
cira-jujjhiassa to se doṇha vi rāma-dhaṇu-ṇiggaa-sarāhihaā
paḍhamaṃ dharaṇīa bhuā pacchā chea-ruhirojjharā palhatthā
ekko ruddha-ṇaï-muho aṇuvelaṃ ṇivaḍio suvelo vva bhuo
sāara-laddhatthāmo bīo se bīa-seu-bandha vva ṭhio
āaṇṇa-kaḍḍhieṇa a to se cakkalia-sihi-siheṇa raṇa-muhe
rahuvaï-sareṇa tuṅgaṃ cakkeṇa va rāhuṇo siraṃ ukkhuḍiaṃ
129
gaaṇuṇṇaeṇa teṇa a pavaṇa-bharenta-muha-kandarā-muhaleṇaṃ
chiṇṇa-paḍieṇa vi kao caüttha-tuṅga-siharuggamo vva tiūḍo
paḍie a kumbhaaṇṇe dūra-palāa-dara-bhagga-pakkaggāho
deha-bharantucchaṅgo pabbālei vaḍavā-muhaṃ maaraharo
to kumbhaaṇṇa-ṇihaṇaṃ soūṇa dasāṇaṇo pahatthabbhahiaṃ
rosāava-rajjantaṃ puṇo vi hasiūṇa dhuṇaï muha-saṃghāaṃ
ṇintassa a taṃ velaṃ amarisa-parivaḍḍhiassa bhavaṇucchaṅge
khambhantara-vitthārā te ccia vaccha-tthalassa se ṇa pahuttā
dara-ṇiggaassa ṇavari a ugghāḍia-vaccha-bharia-bhavaṇucchaṅgo
jāṇu-paḍiuṭṭhio se jampaï hasiūṇa mehaṇāo tti suo
ṇimmāviammi kajje sāhasa-garue vi appaṇa ccia guruṇā
putteṇa putta-sarisaṃ putta-ppharisaṃ ṇa pāvio hoi piā
kīsa mamammi dharente māṇusa-mettassa daharaha-suassa kae
ia ṇīsi appaṇa ccia lahuanto amha rakkhasa-ulassa jasaṃ
ukkhaa-bhuaṃga-raaṇaṃ ṇisuḍhia-ṇandaṇa-vaṇaṃ paloṭṭia-selaṃ
appāṇaṃ va ṇa āṇasi samaṃ samatthassa tihuaṇassa bhara-sahaṃ
kiṃ ṇihaṇemi raṇa-muhe sarekka-sosavia-sāaraṃ rahuṇāhaṃ
o satta vi ajjaṃ cia valanta-vaḍavā-muhe malemi samudde
juggaaṃ
ia viṇṇavia-dahamuho pacchima-sārahi-kara-ṭṭhavia-sīsakko
āvaddha-kavaa-manthara-paa-vikkama-bhara-ṇamanta-vitthaa-taḍimaṃ
dhaa-sihara-ṭṭhia-jalahara-muccantāsaṇi-paḍipphalia-sūra-karaṃ
samara-turio vilaggaï rahaṃ suāsaṇṇa-rāma-dhaṇu-ṇigghoso
130
ia vāria-dahavaaṇo dahavaaṇāṇatti-vilaïukkhitta-bharo
ṇīi rahaṃ ārūḍho rakkhasa-parivārio dasāṇaṇa-taṇao
jo dahamuhagga-dāre turia-pahāvia-rahassa jo ṇaari-muhe
khohentassa kaï-balaṃ so ccia veo a se paatta-halahalo
aha rāma-baddha-lakkho paḍhamuddhāia-pavaṃgama-kkhavia-balo
vāṇara-johehi samaṃ jalaṇa-sueṇa vario dasāṇaṇa-taṇao
ṇīleṇa gaṇḍa-selaṃ divieṇa dumaṃ silā-alaṃ māruiṇā
dārei sarehi samaṃ ṇaleṇa mukkaṃ ca malaa-sihara-kkhaṇḍaṃ
to bhagga-pavaa-seṇṇaṃ ṇiumbhilā-hutta-saccavia-patthāṇaṃ
vāreha mehaṇāaṃ vibhīsaṇeṇa bhaṇio sumittā-taṇao
to māāhi sarehi a selehi a jujjhiassa rakkhasa-sarisaṃ
somittiṇā ṇisuddhaṃ piāmahattheṇa mehaṇāassa siraṃ
soūṇa indaï-vahaṃ muaï sarosaṃ dasāṇaṇo bāha-jalaṃ
abbhuttia-dīvāṇaṃ ṇivaḍaï tuppaṃ va takkhaṇaṃ sahuāsaṃ
ṇihae a mehaṇāe pariattanteṇa takkhaṇaṃ cia vihiṇā
rosa-visāehi samaṃ hatthehi va dohi āhao dahavaaṇo
ṇīsesa-ṇihaa-bandhū to so ekko vi bahu-bhuā-duppeccho
bhīsaṇa-muha-saṃghāo rakkhasa-loo vva ṇiggao dahavaaṇo
juggaaṃ
ṇavari a pavaṇa-paṇollia-kasaṇa-palāā-darandhaāria-sūraṃ
pariṇaa-matterāvaṇa-maa-pabbālia-turaṃga-kesara-bhāraṃ
cakka-mala-maïlioara-dhaa-vaḍa-pusia-sasi-bimba-pacchima-bhāaṃ
dhaṇaa-gaā-bhaṅguggaa-sihi-jālāluṅkhiaṃ rahaṃ ārūḍho
131
daṭṭhūṇa a taṃ ṇintaṃ pīā maṅgala-maṇāhi raaṇiarīhiṃ
jatto ccia uppaṇṇā tehiṃ cia loaṇehi bāha-tthavaā
to teṇa kara-ala-ṭṭhia-selojjhara-salila-ṇivvaria-vaccha-aḍaṃ
diṭṭhīhi a bāṇehi a tuliaṃ jāi lahuaṃ pavaṃgama-seṇṇaṃ
pāsāvaḍiammi vi se vihīsaṇe pavaa-seṇṇa-kaa-parivāre
dīṇo tti soaro tti a amarisa-rasa-saṃdhio vi ullalaï saro
visahia-paḍhama-ppaharo ṇavari a roseṇa saṃdhiubbhaḍa-bāṇo
indāsaṇīa va dumo sattīa urammi lakkhaṇo ṇibbhiṇṇo
so vi a pavaṇa-suāṇia-dharāharosahi-viiṇṇa-jīabbhahio
taha-saṃdhia-cāva-saro ṇisāarehi saha jujjhiuṃ āḍhatto
kulaaṃ
aha rāmo vi ṇiacchaï turaa-khura-ppahara-vihala-jalahara-vaṭṭhaṃ
ṭhia-vajjaharālambia-kaṇaa-dhaa-kkhambha-ṇimmahanta-parimalaṃ
vāma-bhua-gahia-paggaha-māali-bhara-ṇamia-dīhara-dhurā-daṇḍaṃ
bhijjanta-meha-sīhara-taṇṇāoṇaa-ṇisaṇṇa-cāmara-pamhaṃ
sasi-ṇihasa-tusārollia-ravi-ara-vasuāa-dhaa-vaḍa-sihaddhantaṃ
uṇṇaa-pacchima-taḍimaṃ ṇivaḍantaṃ khaa-vaïṃ va saggāhi rahaṃ
to rāmo māaḍiṇā paḍhama-darābhāsaṇummuha-pasaṇṇa-muho
tiasa-bahumāṇa-garuaṃ dūraaroṇāmiāṇaṇeṇa paṇamio
dei a raha-puñjaïaṃ uhaa-kara-kkhivaṇa-pāaḍia-vitthāraṃ
kavaaṃ tihuaṇa-vaïṇo abbhantara-lagga-ṇimmahanta-parimalaṃ
taṃ ca kavaaṃ surāhiva-savvaṅga-pahutta-loaṇa-suha-ppharisaṃ
sīā-viraholugge jāaṃ thoa-siḍhilaṃ rahuvaïssa ure
132
mahi-alam oiṇṇeṇa a sura-vaï-hattha-parimāsa-saï-dullaliaṃ
ārūḍhassa rahaṃ se kavaaṃ savvaṅgiaṃ kaaṃ māaḍiṇā
to ṇīla-ravi-suehiṃ samallio rāhavaṃ sumittā-taṇao
bhaṇaï dharaṇīa takkhaṇa-vilaïa-dhaṇu-gabbhiṇaṃ ṇimeūṇa karaṃ
vīsamaü tumha cāvaṃ aḍaṇi-muha-pphiḍia-siḍhila-jīā-bandhaṃ
aïrā peccha virāaṃ mamammi ṇīle vva ravi-sue vva dahamuhaṃ
garuammi kuṇasu kovaṃ lahue dahamuha-vahammi muasu amarisaṃ
tuṅgaṃ taḍaṃ ṇisumbhaï ṇa a ṇaï-vappaṃ sama-tthaliṃ va vaṇa-gao
pajjattassa samatthaṃ dahiuṃ addhacchi-pecchieṇa vi tiuraṃ
rahuvaï kiṃ va ṇa suvvaï āṇattī tiṇaaṇassa tiasehi kaā
to dahavaaṇāloaṇa-rosuggaa-sea-laṅghia-ṇilāḍa-aḍo
pulaïa-ṇīla-ravi-suo paṇaaṃ paḍibhaṇaï lakkhaṇaṃ rahuṇāho
ṇivvūḍha-jampiāṇaṃ āsaṅghaï tumha vavasiaṃ maha hiaaṃ
kiṃ uṇa bharo vva hohii saaṃ-aṇiṭṭhavia-dahamuho majjha bhuo
kumbhassa pahatthassa a dūsaha ṇihaṇeṇa indaïssa a samare
dasakaṇṭhaṃ muha-vaḍiaṃ kesariṇo vaṇa-gaaṃ va mā haraha mahaṃ
tāṇa a kahaṃ paattaṃ vocchindantassa dahamuhassa raṇa-muhe
ummūliuṃ paatto agga-kkhandhammi kaï-balaṃ sara-ṇivaho
to doṇha vi sama-sāraṃ bāṇa-vaha-pphiḍia-tiasa-pekkhijjantaṃ
ekkaara-maraṇa-garuaṃ jāaṃ rāmassa dahamuhassa a jujjhaṃ
133
to kaḍḍhiūṇa cāvaṃ kuṇḍala-maṇi-kiraṇa-ghaḍia-jīā-bandhaṃ
mukko rāmassa ure paḍhamaṃ haa-bandhuṇā dahamuheṇa saro
vea-paḍieṇa teṇa a taha dhīro vi parikampio rahuṇāho
appāṇa-ṇivvisesaṃ saalaṃ jaha ṇeṇa kampiaṃ tellokkaṃ
rahuṇāhassa vi bāṇo aṇuparivāḍi-ghaḍia-pphuḍia-keūraṃ
dahavaaṇa-bhua-ṇihāaṃ tāla-vaṇa-kkhandha-pariaeṇa aïgao
aṇṇaṃ saṃdhia-bāṇaṃ rahasāaḍḍhia-ṇirāa-vaṭṭhaṃ aṇṇaṃ
samaaṃ rakkhasa-vaïṇo aṇṇaṃ sara-lahuioaraṃ hoi dhaṇuṃ
saï-saṃdhia-ṇinta-saraṃ avaṅga-desa-saï-lagga-jīā-bandhaṃ
dīsaï saï-mukka-saraṃ saï-maṇḍalia-viaḍoaraṃ rāma-dhaṇuṃ
vāmo pasāria ccia dāhiṇa-hattho avaṅga-desa-ṇivaḍio
cāvesu a taha ṇimiā tāṇaṃ dīsanti antarālesu sarā
dahamuha-visajjieṇa a sareṇa sīā-vioa-saï-saṃtattaṃ
hiaaṃ amukka-dhīraṃ ṇihāa-bhiṇṇaṃ pi rāhaveṇa ṇa ṇāaṃ
rahuṇāha-pesieṇa a sareṇa samuhāgaassa rakkhasa-vaïṇo
bhiṇṇo ṇiḍāla-vaṭṭo ṇa a se phuḍa-bhiuḍi-viraaṇā viddaviā
to se mucchā-vihalo lohia-ṇīsanda-bharia-loaṇa-ṇivaho
vāraṃ-vāra-paaṭṭo bhamio bāhu-siharesu muha-saṃghāo
to gaa-mohummillo ṇaaṇa-huāsaṇa-païtta-pattaṇa-pamhaṃ
muaï sarosāaḍḍhia-biia-muhāvaṅga-milia-puṅkhaṃ bāṇaṃ
to so khaāṇala-ṇiho kiraṇa-sahassehi ṇibbharenta-dasa-diso
rahuvaï-sara-rāhu-muhe panthaddhe sūra-maṇḍalo vva ṇiuḍḍo
134
rahuṇāho vi sadhīraṃ ukkariseūṇa agga-hattheṇa saraṃ
āsaṇṇa-lāiavvaṃ pecchaï phulla-kamalāaraṃ va dahamuhaṃ
rāmo saṃdhei saraṃ vibhīsaṇanteṇa valaï rakkhasa-lacchī
dahamuha-viṇāsa-pisuṇaṃ phuraï a sīāi takkhaṇaṃ vāmacchaṃ
vāmaṃ ṇisiara-ṇaaṇaṃ rahuvaïṇo dāhiṇaṃ ca phundaï ṇaaṇaṃ
bandhu-vaha-rajja-pisuṇaṃ papphuraï vihīsaṇassa loaṇa-jualaṃ
vaccha-bharantucchaṅge saṃdhia-bāṇe dhaṇummi kaḍḍhijjante
rāma-sara-pattaṇehi va uppusiā sura-vahūṇa bāha-tthavaā
ṇavari a so rahuvaïṇā vāraṃ vāreṇa candahāsa-cchiṇṇo
ekkeṇa sareṇa luo ekkamuho dahamuhassa muha-saṃghāo
avihatta-kaṇṭha-garuo chiṇṇo vi dasāṇaṇassa hoi bhaaaro
dharaṇi-aluttiṇṇassa va ṇiaa-cchea-paḍiuṭṭhio muha-ṇivaho
tassa haassa raṇa-muhe rakkhasa-ṇāhassa ahimuhaṃ appāṇo
dasahi vi muhehi samaaṃ sihā-karālo vva huavaho ṇikkanto
aha ṇihaammi dahamuhe ūsasiammi a samantao tellokke
vaaṇammi a uppusiā bhiuḍī oāriaṃ ca rāmeṇa dhaṇuṃ
ṇiddaa-bandhuppitthā jāṇantī vikkamaṃ ṇisāara-vaïṇo
māa tti parigaṇentī ṇa muaï ṇihaaṃ pi rāvaṇaṃ rāa-sirī
tāhe vibhīsaṇassa vi anto-hiaammi bandhu-ṇehuppaṇṇo
dāsarahiṇo vi purao mukko ccia loaṇehi bāha-tthavao
ṇihaammi a dahavaaṇe vihīsaṇo ṇindiāmarattaṇa-saddo
parideviuṃ paütto maraṇa-samabbhahia-dukkha-diṇṇāāso
jo ccia jeūṇa jamaṃ diṭṭho icchā-suhaṃ tume jama-loo
135
dīsihisi kaha ṇu patthiva iṇhiṃ taṃ cea sesa-jaṇa-sāmaṇṇaṃ
ekkeṇa rakkhasāhiva puvvaṃ avahīriovaeseṇa vi te
sama-ṇihaṇeṇa raṇa-muhe paḍimukkaṃ ṇavara kumbhaaṇṇeṇa tuhaṃ
patthiva tumaṃ muanto sama-suha-dukkhehi bandhavehi amukkaṃ
jaï haṃ dhamma-pahāṇo dhamma-pahāṇāṇa ko gaṇijjaü purao
āhāsaï a rahuvaïṃ maraṇa-samobbhahia-ruddha-bāhuppīḍo
bandhu-vahāgaa-dukkho gimhumhā-sukkha-ṇaï-muho vva mahiharo
pahu vīsajjehi mahaṃ tā dahamuha-kumbhaaṇṇa-calaṇa-ṇivaḍio
pacchā para-loa-gaaṃ chivāmi sīsammi mehaṇāaṃ ca suaṃ
mahi-ala-paḍia-visaṃṭhula-vihīsaṇa-vilāva-jāaaṇuampeṇa
rāmeṇa vi pavaṇa-suo āṇatto rakkhasāhivaï-sakkāre
ṇihaammi a dahavaaṇe āsaṅghanteṇa jaṇaa-taṇaā-lambhaṃ
suggīveṇa vi diṭṭho paccuvaārassa sāarassa va anto
kāūṇa a sura-kajjaṃ rahuvaï-vīsajjieṇa kaï-aṇa-purao
jalahara-guppanta-dhao saggāhimuho raho kao māaḍiṇā
ghettūṇa jaṇaa-taṇaaṃ kañcaṇa-laṭṭhiṃ va huavahammi visuddhaṃ
patto puriṃ rahuvaī kāuṃ bharahassa sapphalaṃ aṇurāaṃ
ettha samappaï eaṃ sīā-lambheṇa jaṇia-rāmabbhuaaṃ
rāvaṇavaha tti kavvaṃ aṇurāaṅkaṃ samattha-jaṇa-ṇivvesaṃ
ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve pañcaraho āsāsao parisamatto