Kṣaṇabhaṅgasiddhiḥ Anvayātmikā

namas tārāyai ||

ākṣiptavyatirekā yā vyāptir anvayarūpiṇī |
sādharmyavati dṛṣṭānte sattvahetor ihocyate ||

yat sat tat kṣaṇikam, yathā ghaṭaḥ, santaś cāmī vivādāspadībhūtāḥ padārthā iti |

hetoḥ parokṣārtha pratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇam antareṇa na śakyate pratipādayitum | hetvābhāsāś ca asiddhaviruddhānaikāntikabhedena trividhāḥ |

tatra na tāvad ayam asiddho hetuḥ |

yadi nāma darśane darśane nānāprakāraṃ sattvalakṣaṇam uktam āste, arthakriyākāritvaṃ, sattāsamavāyaḥ, svarūpasattvam, utpādavyayadhrauvyayogitvaṃ, pramāṇaviṣayatvaṃ, sad upalambhaka pramāṇagocaratvaṃ, vyapadeśaviṣayatvam ityādi, tathāpi kim anenāprastutenedānīm eva niṣṭaṅkitena | yad eva hi pramāṇato nirūpyamāṇaṃ padārthānāṃ sattvam upapannaṃ bhaviṣyati tad eva vayam api svīkariṣyāmaḥ |

kevalaṃ tad etad arthakriyākāritvaṃ sarvajanaprasiddham āste

tat khalv atra sattvaśabdenābhisandhāya sādhanatvenopāttam | tac ca

yathāyogaṃ pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu

pakṣīkṛteṣu pratyakṣādinā pramāṇena pratītam iti na

svarūpeṇāśrayadvāreṇa vāsiddhi sambhāvanāpi ||

nāpi viruddhatā, sapakṣīkṛte ghaṭe sadbhāvāt |

nanu katham asya sapakṣatvam, pakṣavad atrāpi kṣaṇabhaṅgāsiddheḥ | na hy asya pratyakṣataḥ kṣaṇabhaṅgasiddhiḥ, tathātvenāniścayāt | nāpi sattvānumānataḥ, punarnidarśanāntarāpekṣāyām anavasthāprasaṅgāt | na cānyad anumānam asti | sambhave vā tenaiva pakṣe 'pi kṣaṇabhaṅgasiddher alaṃ sattvānumāneneti cet |

ucyate | anumānāntaram eva prasaṅgaprasaṅgaviparyayātmakaṃ ghaṭe kṣaṇabhaṅgaprasādhakaṃ pramāṇāntaram asti |

tathā hi ghaṭo vartamānakṣaṇe tāvad ekām arthakriyāṃ karoti | atītānāgatakṣaṇayor api kiṃ tām evārthakriyāṃ kuryāt, anyāṃ vā, na vā kām api kriyām iti trayaḥ pakṣāḥ |

nātra prathamaḥ pakṣo yuktaḥ, kṛtasya karaṇāyogāt |

atha dvitīyo 'bhyupagamyate, tad idam atra vicāryatām | yadā ghaṭo vartamānakṣaṇabhāvi kāryaṃ karoti tadā kim atītānāgatakṣaṇabhāviny api kārye śakto 'śakto vā |

yadi śaktas tadā vartamānakṣaṇabhāvikāryavad atītānāgatakṣaṇabhāvy api kāryaṃ tadaiva kuryāt | tatrāpi śaktatvāt | śaktasya ca kṣepāyogāt, anyathā varttamānakṣaṇabhāvino 'pi kāryasyākaraṇaprasaṅgāt pūrvāparakālayor api śaktatvenāviśeṣāt | samarthasya ca sahakāryapekṣāyā ayogāt |

athāśaktaḥ, tadaikatra kārye śaktāśaktatvaviruddhadharmādhyāsāt kṣaṇavidhvaṅso ghaṭasya durvāraprasaraḥ syāt |

nāpi tṛtīyaḥ pakṣaḥ saṅgacchate , śaktasvabhāvānuvṛtter eva | yadā hi śaktasya padārthasya vilambo 'py asahyas tadā dūrotsāritam akaraṇam | anyathā vārtamānikasyāpi kāryasyākaraṇaṃ syād ity uktam |

tasmād yad yadā yajjananavyavahārapātraṃ tat tadā tat kuryāt | akurvac ca na jananavyavahārabhājanam | tad evam ekatra kārye samarthetarasvabhāvatayā pratikṣaṇaṃ bhedād ghaṭasya sapakṣatvam akṣatam |

atra prayogaḥ | yad yadā yajjananavyavahārayogyaṃ tat tadā taj janayaty eva | yathā 'ntyā kāraṇasāmagrī svakāryam | atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaś cāyaṃ ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti svabhāvahetuprasaṅgaḥ |

asya ca dvitīyādikṣaṇabhāvikāryakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi parābhyupagamamātrataḥ siddhatvād asiddhis tāvad asambhavinī |

nāpi viruddhatā, sapakṣe 'ntya kāraṇasāmagryāṃ sadbhāvasambhavāt|

nanv ayaṃ sādhāraṇānaikāntiko hetuḥ | sākṣādajanake 'pi kuśūlādyavasthitabījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanād iti cet |

na | dvividho hi samarthavyavahāraḥ pāramārthika aupacārikaś ca | tatra yat pāramārthikaṃ jananaprayuktaṃ jananavyavahāragocaratvaṃ tad iha sādhanatvenopāttam | tasya ca kuśūlādyavasthitabījādau kāraṇakāraṇatvād aupacārikajananavyavahāraviṣayabhūte sambhavābhāvāt kutaḥ sādhāraṇānaikāntikatā |

na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvat |

tathā hīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptam iti sarvajanānubhavaprasiddham | na cedaṃ nirnimittam, deśakālasvabhāvaniyamābhāvaprasaṅgāt | na ca jananād anyan nimittam upalabhyate, tadanvayavyatirekānuvidhānadarśanāt | yadi ca jananam antareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvasya sarvatra jananavyavahāra ity aniyamaḥ syāt | niyataś cāyaṃ pratītaḥ | tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṃ jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisiddher anavadyo hetuḥ |

na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryaṃ janayati | tato na jananavyavahārayogyaḥ, sarvaḥ prasaṅgaḥ prasaṅgaviparyayaniṣṭha iti nyāyāt |

atrāpi prayogaḥ | yad yadā yan na karoti na tat tadā tatra samarthavyavahārayogyam | yathā śālyaṅkuram akurvan kodravaḥ śālyaṅkure | na karoti caiṣa ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryam iti vyāpakānupalabdhir bhinatti samarthakṣaṇād asamarthakṣaṇam |

atrāpy asiddhir nāsti, vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt |

nāpi virodhaḥ, sapakṣe bhāvāt |

na cānaikāntikatā, pūrvoktena nyāyena samarthavyavahāragocaratvajanakatvayor vidhibhūtayoḥ sarvopasaṃhāravatyā vyāpteḥ prasādhanāt ||

yat punar atroktam yad yadā yan na karoti na tat tadā tatra samartham ity atra kaḥ karotyarthaḥ | kiṃ kāraṇatvam | uta kāryotpādānuguṇasahakārisākalyam | ahosvit kāryāvyabhicāraḥ | kāryasambandho veti | tatra kāraṇatvam eva karotyarthaḥ | tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ |

na cātra pakṣe kāraṇatvasāmarthyayoḥ paryāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvam abhidhātum ucitam, samarthavyavahāragocaratvābhāvasya sādhyatvāt | kāraṇatvasamarthavyavahāragocaratvayoś ca vṛkṣaśiṃśapayor iva vyāvṛttibhedo 'stīty anavasara evaivaṃvidhasya kṣudrapralāpasya |

tad evaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ | tat kathaṃ sattvād anyad anumānam dṛṣṭānte kṣaṇabhaṅgasādhakaṃ nāstīty ucyate | na caivaṃ sattvahetor vaiyarthyam, dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyayābhyāṃ kṣaṇabhaṅgaprasādhanāt ||

nanv ābhyām eva pakṣe 'pi kṣaṇabhaṅgasiddhir astv iti cet |

astu, ko doṣaḥ | yo hi pratipattā prativastu yad yadā yajjananavyavahārayojyaṃ tat tadā taj janayatītyādikam upanyasitum analasas tasya tata eva kṣaṇabhaṅgasiddhiḥ | yas tu prativastu tannyāyopanyāsaprayāsabhīruḥ sa khalv ekatra dharmiṇi yad yadā yajjananavyavahārayogyaṃ tat tadā taj janayatītyādinyāyena sattvamātram asthairyavyāptam avadhārya sattvād evānyatra kṣaṇikatvam avagacchayatīi, katham apramatto vaiyarthyam asyācakṣīta |

tad evam ekakāryakāriṇo ghaṭasya dvitīyādikṣaṇabhāvikāryāpekṣayā samarthetarasvabhāvaviruddhadharmādhyāsād bheda eveti kṣaṇabhaṅgitayā sapakṣatām āvahati ghaṭe sattvahetur upalabhyamāno na viruddhaḥ |

na cāyam anaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṃhāravatyā vyāpteḥ prasādhanāt |

nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ | tasya copanyāsavārtāpi nāsti | tat kathaṃ vyāptiḥ prasādhiteti cet |

tad etat taralabuddhivilasitam | tathā hi uktam etad vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya śaktisambhave tadānīm eva tatkaraṇam , akaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṃ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ ||

nanv evam anvayamātram astu | vipakṣāt punar ekāntena vyāvṛttir iti kuto labhyata iti cet |

vyāptisiddher eva |

vyatirekasandehe vyāptisiddhir eva katham iti cet |

na | dvividhā hi vyāptisiddhiḥ | anvayarūpā ca kartṛdharmaḥ sādhanadharmavati dharmiṇi sādhyadharmasyāvaśyambhāvo yaḥ, vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyamabhāvo yaḥ | enayoś caikatarapratītir niyamena dvītyapratītim ākṣipati, anyathaikasyā evāsiddheḥ |

tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe 'nvayaviṣayaḥ saṃśayaḥ pūrvaṃ sthito 'pi paścāt parigalati tato 'nvayaprasādhārthaṃ na pṛthak sādhanam ucyate tathā prasaṅgatadviparyayahetudvayabalato niyamavaty anvaye siddhe vyatirekaviṣaye pūrvaṃ sthito 'pi sandehaḥ paścāt parigalaty eva | na ca vyatirekaprasādhakam anyat pramāṇaṃ vaktavyam | tataś ca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ, sādhane sati

sādhyasyāvaśyam anvayo veti na kaścid arthabhedaḥ |

tad evaṃ viparyayabādhakapramāṇam antareṇāpi prasaṅgaprasaṅgaviparyayahetudvayabalād anvayarūpavyāptisiddhau sattvahetor anaikāntikatvasyābhāvād ataḥ sādhanāt kṣaṇabhaṅgasiddhir anavadyeti ||

nanu ca sādhanam idam asiddham | na hi kāraṇabuddhyā kāryaṃ gṛhyate, tasya bhāvitvāt | na ca kāryabuddhyā 39b kāraṇam, tasyātītatvāt | na ca vartamānagrāhiṇā jñānenātītānāgatayor grahaṇaṃ atiprasaṅgāt |

na ca pūrvāparayoḥ kālayor ekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt | kāraṇābhāve tu kāryābhāvapratītiḥ svasaṃvedanavādino manorathasyāpy aviṣayaḥ |

nanu ca pūrvottarakālayoḥ saṃvittī, tābhyāṃ vāsanā, tayā ca hetuphalāvasāyī vikalpa iti cet tad ayuktam | sa hi vikalpo gṛhītā
nusandhāyako 'tadrūpasamāropako vā |

na prathamaḥ pakṣaḥ | ekasya pratisandhātur abhāve pūrvāparagrahaṇayor ayogāt, vikalpavāsanāyā evābhāvāt |

nāpi dvitīyaḥ | marīcikāyām api jalavijñānasya prāmāṇyaprasaṅgāt |

tad evam anvayavyatirekayor apratipatter arthakriyālakṣaṇaṃ sattvam asiddham iti ||

kiṃ ca prakārāntarād apīdaṃ sādhanam a
siddham | tathā hi bījādīnāṃ sāmarthyaṃ bījādijñānāt tatkāryād aṅkurāder vā niścetavyam |

kāryatvaṃ ca vastutvasiddhau sidhyati | vastutvaṃ ca kāryāntarāt | kāryāntarasyāpi kāryatvaṃ vastutvasiddhau | tadvastutvaṃ ca tadaparakāryāntarād ity anavasthā |

athānavasthābhayāt paryante kāryāntaraṃ nāpekṣate tadā tenaiva pūrveṣām asattvaprasaṅgān naikasyāpy arthakri
yāsāmarthyaṃ sidhyati |

nanu kāryatvasattvayor bhinnavyāvṛttikatvāt sattvāsiddhāv api kāryatvasiddhau kā kṣatir iti cet |

tad asaṅgatam | saty api kāryatvasattvayor vyāvṛttibhede sattvāsiddhāu kutaḥ kāryatvasiddhiḥ | kāryatvaṃ hy abhūtvābhāvitvaṃ | bhavanaṃ ca sattā | sattā ca saugatānāṃ sāmarthyam eva | tataś ca sāmarthyasandehe bhavatīty eva vaktum aśakyam | ka
tham abhūtvābhāvitvaṃ kāryatvaṃ setsyati |

apekṣitaparavyāpāratvaṃ kāryatvam ity api nāsato dharmaḥ | sattvaṃ ca sāmarthyam | tac ca sandigdham iti kutaḥ kāryatvasiddhiḥ | tadasiddhau pūrvasya sāmarthyaṃ na sidhyatīti sandigdhāsiddho hetuḥ ||

tathā viruddho 'py ayam | tathā hi kṣaṇikatve sati na tāvad ajātasyānanvayaniruddhasya vā kāryārambhakatvaṃ sambhavati |
na ca niṣpannasya tāvān kṣaṇo 'sti yam upādāya kasmaicit kāryāya vyāpāryeta | ataḥ kṣaṇikapakṣa evārthakriyānupapatter viruddhatā |

athavā vikalpena yad upanīyate tat sarvam avastu | tataś ca vastvātmake kṣaṇikatve sādhye 'vastūpasthāpayann anumānavikalpo viruddhaḥ |

yadvā sarvasyaiva hetoḥ kṣaṇikatve sādhye viruddhatvaṃ | deśakālāntarānanugame sādhyasādhanabhāvābhāvāt | anugame ca nānākālam ekam akṣaṇikaṃ kṣaṇikatvena virudhyata iti ||

anaikāntiko 'py ayam, sattvasthairyayor virodhābhāvād iti |

atrocyate | yat tāvad uktaṃ sāmarthyaṃ na pratīyata iti, tat kiṃ sarvathaiva na pratīyate kṣaṇabhaṅgapakṣe vā |

prathamapakṣe sakalakārakajñāpakahetucakrocchedān mukhaspandanamātrasyāpy akaraṇaprasaṅgaḥ | anyathā yenaiva vacanena sāmarthyaṃ nāstīti pratipādyate tasyaiva tatpratipādanasāmarthyam avyāhatam āyātam | tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvakaiva pravṛttiḥ | tadasvīkāre tu na kaścit kvacit pravarteteti nirīhaṃ jagaj jāyeta |

atha dvitīyaḥ pakṣaḥ, tadāsti tāvat sāmarthyapratītiḥ | sā ca kṣaṇikatve yadi nopapadyate tadā viruddhaṃ vaktum ucitam | asiddham iti tu nyāyabhūṣaṇīyaḥ prāyo vilāpaḥ |

na ca saty api kṣaṇikatve sāmarthyapratītivyāghātaḥ | tathā hi kāraṇagrāhijñānopādeyabhūtena kāryagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva ity anvayaniścayo janyate | tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate |

yad āhur guravaḥ

ekāvasāyasamanantarajātam anyavijñānam anvayavimarśam upādadhāti |
evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim ||

evaṃ sati gṛhītānusandhāyaka evāyaṃ vikalpaḥ | upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt |

yad āhālaṅkāraḥ

yadi nāmaikam adhyakṣaṃ na pūrvāparavittimat |
adhyakṣadvayasadbhāve prākparāvedanaṃ katham ||56

iti ||

nāpi dvitīyo 'siddhaprabhedaḥ | sāmarthyaṃ hi sattvam iti saugatānāṃ sthitir eṣā | na caitatprasādhanārtham asmākam idānīm eva prārambhaḥ | kiṃ tu yatra pramāṇapratīte bījādau vastubhūte dharmiṇi pramāṇapratītaṃ sāmarthyaṃ tatra kṣaṇabhaṅgaprasādhanāya | tataś cāṅkurādīnāṃ kāryādarśanād āhatya sāmarthyasandehe 'pi paṭupratyakṣaprasiddham sanmātratvam avadhāryam eva | anyathā na kvacid api vastumātrasyāpi pratipattiḥ syāt | tasmāc chāstrīyasattvalakṣaṇasandehe 'pi paṭupratyakṣabalāvalambitavastubhāve 'ṅkurādau kāryatvam upalabhyamānaṃ bījādeḥ sāmarthyam upasthāpayatīti nāsiddhidoṣāvakāśaḥ ||

nāpi kṣaṇikatve sāmarthyakṣatiḥ, yato viruddhatā syāt, kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayor virodhābhāvāt, kṣaṇamātrasthāyiny api sāmarthyasambhavād iti nādimo virodhaḥ | nāpi dvitīyo virodhaprabhedaḥ | avastuno vastuno vā svākārasya grāhyatve 'pi adhyavaseyavastvapekṣayaiva sarvatra prāmāṇyapratipādanāt vastusvabhāvasyaiva kṣaṇikatvasya siddhir iti kva virodhaḥ |

yac ca gṛhyate yac cādhyavasīyate te dve 'py anyanivṛttī na vastunī svalakṣaṇāvagāhitve 'bhilāpasaṃsargānupapatter iti cet |57 na | adhyavasāyasvarūpāparijñānāt | agṛhīte 'pi vastuni mānasādimānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvam | apratibhāse 'pi pravṛttiviṣayīkṛtatvam adhyavaseyatvam | etac cādhyavaseyatvaṃ svalakṣaṇasyaiva yujyate, nānyasya, arthakriyārthitvād arthipravṛtteḥ | evaṃ cādhyavasāye svalakṣaṇasyāsphuraṇam eva | na ca tasyāsphuraṇe 'pi sarvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt pratiniyatasvākārāt pratiniyataśaktiyogāt, pratiniyata evātadrūpaparāvṛtte 'pratīte 'pi pravṛttisāmarthyadarśanāt | yathā sarvasyāsattve 'pi bījād aṅkurasyaivotpattiḥ, dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptum aśakyatvāt | paraṃ bāhyenārthena sati pratibandhe prāmāṇyam | anyathā tv aprāmāṇyam iti viśeṣaḥ ||

tathā tṛtīyo 'pi pakṣaḥ prayāsaphalaḥ | nānākālasyaikasya vastuno vastuto 'sambhave 'pi sarvadeśakālavartinor atadrūpaparāvṛttayor eva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt | dvividho hi pratyakṣasya viṣayaḥ, grāhyo 'dhyavaseyaś ca | sakalātadrūpaparāvṛttaṃ vastumātraṃ sākṣād asphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt | tadekadeśagrahaṇe tu tanmātrayor vyāptiniścāyakavikalpajananād adhyavaseyo viṣayo bhavaty eva | kṣaṇagrahaṇe santānaniścayavat, rūpamātragrahaṇe rūparasagandhasparśātmakaghaṭaniścayavac ca | anyathā sarvānumānocchedaprasaṅgāt ||

tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭaviśeṣayoḥ viśeṣaviśiṣṭasāmānyayor veti vikalpāḥ |

nādyo vikalpaḥ, sāmānyasya bādhyatvāt | abādhyatve 'py adṛśyatvāt | dṛśyatve 'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt | nāpy anumitāt sāmānyād viśeṣānumānam | sāmānyasarvaviśeṣayor vakṣyamāṇanyāyena pratibandhapratipatter ayogāt |

nāpi dvitīyaḥ | viśeṣasyānanugāmitvāt |

antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṃ vā kartavyaḥ | adṛṣṭa eva vā deśakālāntaravartī | yadvā dṛṣṭādṛṣṭātmako atadrūpaparāvṛttaḥ sarvo viśeṣaḥ |

na prathamaḥ pakṣo 'nanugāmitvāt | nāpi dvitīyaḥ, adṛṣṭatvāt | na ca tṛtīyaḥ, prastutaikaviśeṣadarśane 'pi deśakālāntaravartināṃ viśeṣāṇām adarśanāt |

atha teṣāṃ sarveṣām eva viśeṣāṇāṃ sadṛśatvāt sadṛśasāmagrīprasūtatvāt sadṛśakāryakāritvād iti pratyāsattyā ekaviśeṣagrāhakaṃ pratyakṣam atadrūpaparāvṛttamātre niścayaṃ janayad atadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam | yathaikasāmagrīpratibaddharūpamātragrāhakaṃ pratyakṣaṃ ghaṭe niścayaṃ janayad ghaṭagrāhakaṃ vyavasthāpyate | anyathā ghaṭo 'pi ghaṭasantāno 'pi pratyakṣato na sidhyet, sarvātmanā grahaṇābhāvāt | tadekadeśagrahaṇaṃ tv atadrūpaparāvṛtte 'py aviśiṣṭam | yady evam anenaiva krameṇa sarvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavad vyāptipratipattir apy astu | tat kimarthaṃ nānākālam ekam akṣaṇikam abhyupagantavyaṃ, yena kṣaṇikatvasādhanasya viruddhatvaṃ syād iti na kaścid virodhaprabhedaprasaṅgaḥ ||

na cāyam anaikāntiko 'pi hetuḥ, pūrvoktakrameṇa sādharmyadṛṣṭānte prasaṅgaviparyayahetubhyām anvayarūpavyāpteḥ prasādhanāt | nanu yadi prasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā sattvasya niyamena kṣaṇikatvena vyāptisiddher anaikāntikatvaṃ na syād iti yuktam | kevalam idam evāsambhavi | tathā hi śakto 'pi ghaṭaḥ krami sahakāryapekṣayā kramikāryaṃ kariṣyati |

na caitad vaktavyam, samartho 'rthaḥ svarūpeṇa karoti, svarūpaṃ ca sarvadāstīty anupakāriṇi sahakāriṇy apekṣā na yujyata iti | saty api svarūpeṇa kārakatve sāmarthyābhāvāt kathaṃ karotu | sahakārisākalyaṃ hi sāmarthyam, tadvaikalyaṃ cāsāmarthyam | na ca tayor āvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyām anyatvāt | tasmād arthaḥ samartho 'pi syāt, na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ ||

atrocyate | bhavatu tāvat sahakārisākalyam eva sāmarthyam | tathāpi so 'pi tāvad bhāvaḥ svarūpeṇa kārakaḥ | tasya ca yādṛśaś caramakṣaṇe 'kṣepakriyādharmā svabhāvas tādṛśa eva cet | prathamakṣaṇe tadā tadāpi prasahya kurvāṇo brahmaṇāpy anivāryaḥ | na ca so 'py akṣepakriyādharmā svabhāvaḥ sākalye sati jāto bhāvād bhinna evābhidhātuṃ śakyaḥ, bhāvasyākartṛtvaprasaṅgāt | evaṃ yāvad yāvad dharmāntaraparikalpas tāvat tāvad udāsīno bhāvaḥ | tasmād yadrūpam ādāya svarūpeṇāpi janayatīty ucyate tasya prāg api bhāve katham ajaniḥ kadācit | akṣepakriyāpratyanīkasvabhāvasya vā prācyasya paścād anuvṛttau kathaṃ kadācid api kāryasambhavaḥ ||

nanu yadi sa evaikaḥ kartā syād yuktam etat | kiṃtu sāmagrī janikā | tataḥ sahakāryantaravirahavelāyāṃ balīyaso 'pi na kāryaprasava iti kim atra viruddham | na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti , sahakārisahitād eva tataḥ kāryotpattidarśanāt | tasmād vyāptivat kāryakāraṇabhāvo 'py ekatrānyayogavyavacchedenānyatrāyogavyavacchedenāvaboddhavyaḥ, tathaiva laukikaparīkṣakāṇāṃ saṃpratipatter iti ||

atrocyate | yadā militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvam eṣām astu | ko niṣeddhā | militair eva tu tatkāryaṃ kartavyam iti kuto labhyate | pūrvāparayor ekasvabhāvatvād bhāvasya sarvadā jananājananayor anyataraniyama prasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṃ janakam iti sthiravādināṃ manorathasyāpy aviṣayaḥ |

dṛśyate tāvad evam iti cet | dṛśyatām | kiṃ tu pūrvasthitād eva sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattir anyasmād eva vā viśiṣṭād bhāvād utpannād iti vivādapadam | tatra prāg api sambhave sarvadaiva kāryotpattir na vā kadācid apīti virodham asamādhāya cakṣuṣī nimīlya tata eva kāryotpattidarśanād iti sādhyānuvādamātrapravṛttaḥ kṛpām arhatīti |

na ca pratyabhijñā balād ekatvasiddhiḥ | tatpauruṣasya lūnapunarjātakeśanakhādāv apy upalambhato nirdalanāt | lakṣaṇabhedasya ca darśayitum aśakyatvāt | sthirasiddhi dūṣaṇe cāsmābhiḥ prapañcato nirastatvāt | tasmāt sākṣāt kāryakāraṇabhāvāpekṣayobhayatrāpy anyayogavyavacchedaḥ | vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake 'yogavyavacchedaḥ | kārye vyāpye 'nyayogavyavacchedaḥ | tathā tad atatsvabhāve vyāpake 'yogavyavacchedaḥ | tatsvabhāve ca vyāpye 'nyayogavyavacchedaḥ | vikalpārūḍharūpāpekṣayā vyāptau dvividham avadhāraṇam |

nanu yadi pūrvāparakālayor ekasvabhāvo bhāvaḥ sarvadā janakatvenājanakatvena vā vyāpta upalabdhaḥ syāt, tadāyaṃ prasaṅgaḥ saṅgacchate | na ca kṣaṇabhaṅgavādinā pūrvāparakālayor ekaḥ kaścid upalabdha iti cet | tad etad atigrāmyam | tathā hi pūrvāparakālayor ekasvabhāvatve satīty asyāyam arthaḥ, parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo 'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī, tadopalabdham eva jananam ajananaṃ vā syāt | tathā ca sati siddhayor eva svabhāvayor ekatvārope siddham eva jananam ajananaṃ vāsajyata iti |

nanu kāryam eva sahakāriṇam apekṣate , na tu kāryotpattihetuḥ | yasmād dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaram | tato 'kṣaṇikasyāpi kramavatsahakārinānātvād api kramavatkāryanānātvopapatter aśakyaṃ bhāvānāṃ pratikṣaṇam anyatvam upapādayitum iti cet | ucyate | bhavatu tāvan nijāgantukabhedena dvividhaṃ sāmarthyam | tathāpi tat prātisvikaṃ vastusvalakṣaṇam arthakriyādharmakam avaśyam abhyupagantavyam | tat kiṃ prāg api paścād eva veti vikalpya yad dūṣaṇam udīritaṃ tatra kim uktam aneneti na pratīmaḥ | yat tu kāryeṇaiva sahakāriṇo 'pekṣyanta ity upaskṛtaṃ tad api nirupayogam. yadi hi kāryam eva svajanmani svatantraṃ syād yuktam etat | kevalam evaṃ sati sahakārisākalyasāmarthyakalpanam aphalam | svātantryād eva hi kāryaṃ kādācitkaṃ bhaviṣyati | tathā ca sati santo hetavaḥ sarvathā 'samarthāḥ | asat tu kāryaṃ svatantram iti viśuddhā buddhiḥ |

atha kāryasyaivāyam aparādho yad idaṃ samarthe kāraṇe saty api kadācin nopapadyata iti cet | na tat tarhi tatkāryaṃ, svātantryāt | yad bhāṣyam,

sarvāvasthāsamāne 'pi kāraṇe yady akāryatā |
svatantraṃ kāryam evaṃ syān na tatkāryaṃ tathā sati || 58

atha na tadbhāve bhavatīti tatkāryam ucyate, kiṃtu tadabhāve na bhavaty eveti vyatirekaprādhānyād iti cet |

na | yadi hi svayaṃ bhavan bhāvayed eva hetuḥ svakāryam , tadā tadabhāvaprayukto 'syābhāva iti pratītiḥ syāt | no cet, yathā kāraṇe saty api kāryaṃ svātantryān na bhavati, tathā tadabhāve 'pi svātantryād eva na bhūtam iti śaṅkā kena nivāryeta |

yad Bhāṣyam

tadbhāve 'pi na bhāvaś ced abhāve 'bhāvitā kutaḥ |
tadabhāvaprayukto 'sya so 'bhāva iti tat kutaḥ || 59

tasmād yathaiva tadabhāve niyamena na bhavati tathaiva tadbhāve niyamena bhaved eva | abhavac ca na tatkāraṇatām ātmanaḥ kṣamate |

yac coktaṃ prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ, ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryād iti, tad idaṃ mātā me bandhyetyādivat svavacanavirodhād ayuktam | yo hi uttarakāryajananasvabhāvaḥ sa katham ādau kāryaṃ kuryāt | na tarhi tatkāryakaraṇasvabhāvaḥ | na hi nīlotpādanasvabhāvaḥ pītādikam api karotīti |

artocyate | sthirasvabhāvatve hi bhāvasyottarakālam evedaṃ kāryaṃ na pūrvakālam iti kuta etat | tadabhāvāc ca kāraṇam apy uttarakāryakaraṇasvabhāvam ity api kutaḥ |

kiṃ kurmaḥ | uttarakālam eva tasya janmeti cet | astu, sthiratve tad anupapadyamānam, asthiratām ādiśatu |

sthiratve 'py eṣa eva svabhāvas tasya yad uttarakṣaṇa eva karotīti cet | hatedānīṃ pramāṇapratyāśā | dhūmād atrāgnir ity atrāpi svabhāva evāsya yad idānīm atra niragnir api dhūma iti vaktuṃ śakyatvāt | tasmāt pramāṇasiddhe svabhāvāvalambanam | na tu svabhāvāvalambanena pramāṇavyālopaḥ |

tasmād yadi kāraṇasyottarakāryakārakatvam abhyupagamya kāryasya prathamakṣaṇabhāvitvam āsajyate, syāt svavacanavirodhaḥ | yadā tu kāraṇasya sthiratve kāryasyottarakālatvam evāsaṅgatam ataḥ kāraṇasyāpy uttarakāryajanakatvaṃ vastuto 'sambhavi tadā prasaṅgasādhanam idam | jananavyavahāragocaratvaṃ hi jananena vyāptam iti prasādhitam | uttarakāryajananavyavahāragocaratvaṃ ca tvad abhyupagamāt prathamakāryakaraṇakāla eva ghaṭe dharmiṇi siddhaṃ | atas tanmātrānubandhina uttarābhimatasya kāryasya prathame kṣaṇe 'sambhavād eva prasaṅgaḥ kriyate |

na hi nīlakārake 'pi pītakārakatvārope pītasambhavaprasaṅgaḥ svavacanavirodho nāma |

tad evaṃ śaktaḥ sahakāryanapekṣitatvād jananena vyāptaḥ | ajanayaṃś ca śaktāśaktatvaviruddhadharmādhyāsād bhinna eva ||

nanu bhavatu prasaṅgaviparyayabalād ekakāryaṃ prati śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ | tathāpi na tato bhedaḥ sidhyati |

tathā hi bījam aṅkurādikaṃ kurvad yadi yenaiva svabhāvenāṅkuraṃ karoti tenaiva kṣityādikaṃ, tadā kṣityādīnām apy aṅkurasvābhāvyāpattiḥ | nānāsvabhāvatvena tu kārakatve svabhāvānām anyonyābhāvāvyabhicāritvād ekatra bhāvābhāvau parasparaviruddhau syātām ity ekam api bījaṃ bhidyeta |

evaṃ pradīpo 'pi tailakṣayavarti dāhādikam |

tathā pūrvarūpam apy uttararūparasagandhādikam anekaiḥ svabhāvaiḥ parikaritaṃ karoti |

teṣāṃ ca svabhāvānām anyonyābhāvāvyabhicārād viruddhānāṃ yoge pradīpādikaṃ bhidyeta | na ca bhidyate | tan na viruddhadharmādhyāso bhedakaḥ |

tathā bījasyāṅkuraṃ prati kārakatvaṃ gardabhādikaṃ praty akārakatvam iti kārakatvākārakatve 'pi viruddhau dharmau | na ca tadyoge 'pi bījabhedaḥ |

tad evaṃ ekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādir viruddhadharmādhyāso na ghaṭāder bhedaka iti |

atra brūmaḥ | bhavatu tāvad bījādīnām anekakāryakāritvād dharmabhūtānekasvabhāvabhedaḥ, tathāpi kaḥ prastāvo viruddhadharmādhyāsasya | svabhāvānāṃ hy anyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ | virodhas tu yadvidhāne yanniṣedho yanniṣedhe ca yadvidhānaṃ tayor ekatra dharmiṇi parasparaparihārasthitatayā syāt | tad atraikaḥ svabhāvaḥ svābhāvena viruddho yukto bhāvābhāvavat | na tu svabhāvāntareṇa ghaṭatvavastutvavat |

evam aṅkurādikāritvaṃ tadakāritvena viruddhaṃ, na punar vastvantarakāritvena | pratyakṣavyāpāraś cātra yathā nānādharmair adhyāsitaṃ bhāvam abhinnaṃ vyavasthāpayati tathā tatkāryakāriṇaṃ kāryāntarākāriṇaṃ ca |

tad yadi pratiyogitvābhāvād anyonyābhāvāvyabhicāriṇāv api svabhāvāv aviruddhau tatkārakatvānyākārakatve vā viṣayabhedād aviruddhe tat kim āyātam, ekakāryaṃ prati śaktāśaktatvayoḥ parasparapratiyoginor viruddhayor dharmayoḥ | etayor api punar avirodhe virodho nāma dattajalāñ–jaliḥ ||

bhavatu tarhy ekakāryāpekṣayaiva sāmarthyāsāmarthyayor virodhaḥ | kevalaṃ yathā tad eva kāryaṃ prati kvacid deśe śaktir deśāntare cāśaktir iti deśabhedād aviruddhe śaktyaśaktī tathaikatraiva kārye kālabhedād apy aviruddhe | yathā pūrvaṃ niṣkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet |

ucyate | na hi vayaṃ paribhāṣāmātrād ekatra kārye deśabhedād aviruddhe śaktyaśaktī brūmaḥ, kiṃ tu virodhābhāvāt | taddeśakāryakāritvaṃ hi taddeśakāryākāritvena viruddham, na punar deśāntare tatkāryākāritvenānyakāryakāritvena vā ||

yady evaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham | na punaḥ kālāntare tatkāryākāritvenānyakāryakāritvena vā | tat kathaṃ kālabhede 'pi virodha iti cet |

ucyate | dvayor hi dharmayor ekatra dharmiṇy anavasthitiniyamaḥ parasparaparihārasthiti lakṣaṇo virodhaḥ | sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena pramāṇāntareṇa bādhanān nityatvasattvavad vā bhaved iti na kaścid arthabhedaḥ | tad atraikadharmiṇi tatkālakāryakāritvādhāre kālāntare tatkāryākāritvasyā nyakāryakāritvasya vā niyamena pramāṇāntareṇa bādhanād virodhaḥ |

tathā hi yatraiva dharmiṇi tatkālakāryakāritvam upalabdhaṃ na tatraiva kālāntare tatkāryākāritvam anyakāryakāritvaṃ vā brahmaṇāpy upasaṃhartuṃ śakyate , yenānayor avirodhaḥ syāt | kṣaṇāntare

kathitaprasaṅgaviparyayahetubhyām avaśyambhāvena dharmibhedaprasādhanāt ||

na ca pratyabhijñānād ekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt | ata eva vajro 'pi pakṣakukṣau nikṣiptaḥ | katham asau sphaṭiko varākaḥ kālabhedenābhedaprasādhanāya dṛṣṭāntībhavitum arhati |

na caivaṃ samānakālakāryāṇāṃ deśabhede 'pi dharmibhedo yukto bhedaprasādhaka pramāṇābhāvāt indriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanāc ceti na kālabhede 'pi śaktyaśaktyor virodhaḥ svasamayamātrād apahastayituṃ śakyaḥ, samayapramāṇayor apravṛtter iti |

tasmāt sarvatra viruddhadharmādhyāsasiddhir eva bhedasiddhiḥ | vipratipannaṃ prati tu viruddhadharmādhyāsād bhedavyavahāraḥ sādhyate ||

nanu tathāpi sattvam idam anaikāntikam evāsādhāraṇatvāt sandigdhavyatirekitvād vā | yathā hīdaṃ kramākramanivṛttāv akṣaṇikān nivṛttaṃ, tathā sāpekṣatvānapekṣatvayor ekatvānekatvayor api vyāpakayor nivṛttau kṣaṇikād api |

tathā hi upasarpaṇapratyayena devadattakarapallavādinā sahacaro bījakṣaṇaḥ pūrvasmād eva puñjāt samartho jāto 'napekṣa ādyātiśayasya janaka iṣyate |

tatra ca samānakuśūlajanmasu bahuṣu bījasantāneṣu kasmāt kiñcid eva bījaṃ paramparayāṅkurotpādānuguṇam upajanayati bījakṣaṇaṃ, nānye bījakṣaṇā bhinnasantānāntaḥpātinaḥ | na hy upasarpaṇapratyayāt prāg eva teṣāṃ samānāsamānasantānavartināṃ bījakṣaṇānāṃ kaścit paramparātiśayaḥ |

athopasarpaṇapratyayāt prāṅ na tatsantānavartino 'pi janayanti, paramparayāpy aṅkurotpādānuguṇaṃ bījakṣaṇaṃ bījamātrajananāt teṣām | kasyacid eva bījakṣaṇasyopasarpaṇapratyayasahabhuva ādyātiśayotpādaḥ | hanta tarhi tadabhāve saty utpanno 'pi janayed eva |

tathā kevalānāṃ vyabhicārasambhavād ādyātiśayotpādakam aṅkuraṃ vā prati kṣityādīnāṃ parasparāpekṣāṇām evotpādakatvam akāmenāpi svīkartavyam |

ato na tāvad anapekṣā kṣaṇikasya sambhavinī | nāpy apekṣā yujyate, samasamayakṣaṇayoḥ savyetaragobiṣāṇayor ivopakāryopakārakabhāvāyogād iti nāsiddhaḥ prathamo vyāpakābhāvaḥ |

api cāntyo bījakṣaṇo 'napekṣo 'ṅkurādikaṃ kurvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ, tadā kṣityādīnām apy aṅkurasvābhāvyāpattir abhinnakāraṇatvād iti na tāvad ekatvasambhavaḥ ||

nanu rūpāntareṇa karoti | tathā hi bījasyāṅkuraṃ praty upādānatvam | kṣityādikaṃ tu prati sahakāritvam | yady evaṃ, sahakāritvopādānatve kim ekaṃ tattvaṃ nānā vā | ekaṃ cet, kathaṃ rūpāntareṇa janakam | nānātve tv anayor bījād bhedo 'bhedo vā | bhede kathaṃ bījasya janakatvaṃ tābhyām evāṅkurādīnām utpatteḥ | abhede vā kathaṃ bījasya na nānātvaṃ bhinnatādātmyāt, etayor vaikatvam ekatādātmyāt |

yady ucyeta kṣityādau janayitavye tadupādānaṃ pūrvam eva kṣityādi bījasya rūpāntaram iti | na tarhi bījaṃ tadanapekṣaṃ kṣityādīnāṃ janakam | tadanapekṣatve teṣām aṅkurād bhedānupapatteḥ | na cānupakārakāṇy apekṣanta iti tvayaivotkam | na ca kṣaṇasyopakāra sambhavo 'nyatra jananāt, tasyābhedyatvād ity anekatvam api nāstīti dvitīyo 'pi vyāpakābhāvo nāsiddhaḥ | tasmād asādhāraṇānaikāntikatvaṃ gandhavattvavad iti |

yadi manyetānupakārakā api bhavanti sahakāriṇo 'pekṣaṇīyāś ca kāryeṇānuvihitabhāvābhāvāc ca sahakāryakaraṇāc ca |

nanv anena krameṇākṣaṇiko 'pi bhāvo 'nupakārakān api sahakāriṇaḥ kramavataḥ kramavat kāryeṇānukṛtānvayavyatirekān apekṣiṣyate | kariṣyate ca kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdher asiddheḥ sandigdhavyatirekam anaikāntikaṃ sattvaṃ kṣaṇikatvasiddhāv iti |

atra brūmaḥ | kīdṛśaṃ punar apekṣārtham ādāya kṣaṇike sāpekṣānapekṣatvanivṛttir ucyate | kiṃ sahakāriṇam apekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ | atha pūrvāvasthitasyaiva bījādeḥ sahakāriṇā saha sambhūyakaraṇam | yadvā pūrvāvasthitasyety anapekṣya militāvasthasya karaṇamātram apekṣārthaḥ | atra prathamapakṣasyāsambhavād anapekṣaiva kṣaṇikasya, katham ubhayavyāvṛttiḥ |

yady anapekṣaḥ kṣaṇikaḥ , kimity upasarpaṇapratyayābhāve 'pi na karoti | karoty eva yadi syāt | svayam asambhavī tu kathaṃ karotu | atha tad vā tādṛg vāsīd iti na kaścid viśeṣaḥ | tatas tādṛk svabhāvasambhave 'py akaraṇaṃ sahakāriṇi nirapekṣān na kṣamata iti cet |

asambaddham etat | varṇasaṃsthānasāmye 'py akartus tatsvabhāvatāyā virahāt | sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavartiṣu bījakṣaṇeṣu sarveṣv eva sambhavī | kiṃ tu keṣucid eva karmakarakarapallavasahacareṣu |

nanv ekatra kṣetre niṣpattilavanādipūrvakam ānīyaikatra kuśūle kṣiptāni sarvāṇy eva bījāni sādhāraṇarūpāṇy eva pratīyante | tat kutastyo 'yam ekabījasambhavī viśeṣo 'nyeṣāṃ iti cet |

ucyate | kāraṇam khalu sarvatra kārye dvividham | dṛṣṭam adṛṣṭaṃ ceti | sarvāstikaprasiddham etat | tataḥ pratyakṣaparokṣasahakāripratyayasākalyam asarvavidā pratyakṣato na śakyaṃ pratipattum | tato bhaved api kāraṇasāmagrīśaktibhedāt tādṛśaḥ svabhāvabhedaḥ keṣāñcid eva bījakṣaṇānāṃ yena ta eva bījakṣaṇā ādyātiśayam aṅkuraṃ vā paramparayā janayeyuḥ | nānye ca bījakṣaṇāḥ |

nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedād ādyātiśaya janakatvalakṣaṇo viśeṣaḥ sambhāvyate sa tatrāvaśyam astīti kuto labhyam iti cet |

aṅkurotpādād anumitād ādyātiśayalakṣaṇāt kāryād iti brūmaḥ | kāraṇānupalabdhes tarhi tadabhāva eva bhaviṣyatīti cet | na | dṛśyādṛśyasamudāyasya kāraṇasyādarśane 'py abhāvāsiddheḥ kāraṇānupalabdheḥ sandigdhāsiddhatvāt |

tad ayam arthaḥ

pāṇisparśavataḥ kṣaṇasya na bhidā bhinnānyakālakṣaṇād bhedo veti matadvaye mitibalaṃ yasyāsty asau jitvaraḥ |

tatraikasya balaṃ nimittavirahaḥ kāryāṅgam anyasya vā sāmagrī tu na sarvathekṣaṇasahā kāryaṃ tu mānānugam ||

iti |

tad evaṃ nopakāro 'pekṣārtha ity anapekṣaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛttiḥ ||

atha sambhūyakaraṇam apekṣārthaḥ, tadā yadi pūrvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṃ kadācid ity anapekṣaivākṣīṇā |

atha pūrvasthitasyety anapekṣya militāvasthitasyaiva karaṇam apekṣārthas tadā sāpekṣataiva, nānapekṣā | tathā ca nobhayavyāvṛttir ity asiddhaḥ prathamo vyāpakānupalambhaḥ |

tathaikatvānekatvayor api vyāpakayoḥ kṣaṇikād vyāvṛttir asiddhā | tattadvyāvṛttibhedam āśrityopādānatvādi kālpanikasvabhāvabhede 'pi paramārthata ekenaiva svarūpeṇānekakāryaniṣpādanād ubhayavyāvṛtter abhāvāt |

yac ca bījasyaikenaiva svabhāvena kārakatve kṣityādīnām aṅkurasvābhāvyāpattir anyathā kāraṇābhede 'pi kāryabhede 'pi kāryasyāhetukatvaprasaṅgād ity uktam tad asaṅgatam | kāraṇaikatvasya kāryabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt | ekakāraṇajanyatvaikatvayor vyāpteḥ pratihatatvāt | prasaṅgasyānupadatvāt |

yac ca kāraṇābhede kāryābheda ity uktaṃ tatra sāmagrīsvarūpaṃ kāraṇam abhipretam | sāmagrīsajātīyatve na kāryavijātīyatety arthaḥ | na punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryaṃ na kartavyaṃ nāma, ekasmād anekotpatteḥ pratyakṣasiddhatvāt | na caivaṃ pratyabhijñānāt kālabhede 'py abhedasiddhir ity uktaprāyam | na cendriyapratyakṣaṃ bhinnadeśaṃ sapratighaṃ dṛśyam arthadvayam ekam evopalambhayatīti kvacid upalabdham | yena tatrāpi bhedaśaṅkā syāt | śaṅkāyāṃ vā paṭupratyakṣasyāpy apalāpe sarvapramāṇocchedaprasaṅgād |

nāpi sattvahetoḥ sandigdhavyatirekitvam , kṣityāder dravyāntarasya bījasvabhāvatvenāsmābhir asvīkṛtatvāt | anupakāriṇy apekṣāyāḥ pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt |

tad etau dvāv api vyāpakānupalambhāv asiddhau na kṣaṇikāt sattvaṃ nivartayata iti nāyam asādhāraṇo hetuḥ ||

api ca vidyamāno bhāvaḥ sādhyetarayor aniścitānvayavyatireko gandhavattādivad asādhāraṇo yuktaḥ | prakṛtavyāpakānupalambhāc ca sarvathārthakriyaivāsatī ubhābhyāṃ vādibhyām ubhayasmād vinivartitatvena nirāśrayatvāt | tat katham asādhāraṇānaikāntiko bhaviṣyatīty alaṃ pralāpini nirbandhena |

tad evaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena vyāptam iti prasaṅgaviparyayayoḥ sattve hetor api nānaikāntikatvam | ataḥ kṣaṇabhaṅgasiddhir iti sthitam |

iti sādharmyadṛṣṭānte 'nvayarūpavyāptyā kṣaṇabhaṅgasiddhiḥ samāptā ||
kṛtir iyaṃ mahāpaṇḍitaratnakīrtipādānām iti ||
  1. (PVA)
  2. Cf. #note-2objects-neither-real.
  3. (PV II 396)
  4. (PVA II 411)