Īśvarasādhanadūṣaṇam

35 oṃ namas tārāyai |

sūktaratnāśrayatvena jitaratnākarād idam |
guror vāgambudheḥ smartuṃ kiñcid ākṛṣya likhyate ||
rītiḥ sudhānidhir iyaṃ sattame madhyavartini |
vidveṣiṇi viṣajvālā kiñcij jñe tu na kiñcana ||

ihaite naiyāyikādayo vivādapadasya kṣitidharādeḥ svarūpopādānopakaraṇasaṃpradānaprayojanavibhāgapravīṇaṃ sarvajñatādiguṇaviśiṣṭaṃ puruṣaviśeṣam icchanti | yad āhuḥ

eko vibhuḥ sarvavidekabuddhisamāśrayaḥ śāśvata īśvarākhyaḥ |
pramāṇam iṣto jagato vidhātā svargāpavargārthibhir arthanīyaḥ ||

iti |

sa ca kathaṃ sidhyatīti paryanuyuktāḥ sādhanam idam ācakṣate |

vivādādhyāsitaṃ buddhimaddhetukam |

kāryatvāt |

yat kāryaṃ tadbuddhimadhetukam | yathā ghaṭaḥ |

kāryaṃ cedam |

tasmād buddhimadhetukam iti |

hetoḥ parokṣārthapratipādakatvam anubhūteṣu hetvābhāseṣu na śakyam āvedayitum | hetvābhāsāś ca pañca | yathoktam

savyabhicāraviruddhaprakaraṇasamasādhyasamātītakālā iti |

tatra na tāvad ayaṃ sādhyasamo hetuḥ | asiddho hi sādhyasamaḥ kathyate | sa ca saṃkṣepato vibhajyamāno dvidhā vyavatiṣṭhate | āśrayāsiddhatvād vāsiddho yathā surabhi gaganāravindamaravindatvād iti | saty api cāśraye pramāṇena sambandhāsiddher asiddho yathā anityaḥ śabdaḥ sāvayavatvād iti | na cābhyāṃ prakārābhyāṃ prastutasya hetor asiddhir asti | kṣmāruhādau dharmiṇi pramāṇasamadhigate kāryatvasya sādhanasya pramāṇpratītatvāt | cirotpannaparvatādau ca dharmiṇi kāryatvaṃ sāvayavatvena hetunā boddhavyam | tad yathā: vivādapadaṃ kāryam | sāvayavatvāt | yat sāvayavaṃ tat kāryam | yathā vastram | tathā cedam | tasmāt kāryam iti |

nanu sāvayavatvena hetunā dravyāṇām eva kāryatvaṃ sidhyati | na tu tatsamavetānāṃ guṇakarmādīnām | teṣām avayavasambandhābhāvād iti cet | satyam | teṣāṃ kāryaguṇāditvena hetvantareṇa kāryatvam adhigantavyam | tathā hi;

janmabhājo vivādādhyāsitanityetarasamavāyino guṇādayaḥ |

kāryaguṇā
ditvāt |

yo yaḥ kāryaguṇādiḥ sa sarvas tathā, yathā ghaṭādirūpādiḥ |

tathā caite |

tasmāj janmabhājaḥ | iti |

kāryañca na svakāraṇasamavāyaḥ, sāmānyaviśeṣo vā boddhavyaṃ, yenāsya pradhvaṃsāvyāpakatvād bhāgāsiddhatā syāt, kiṃ tu kāraṇādhīnasvarūpamātram | tac ca śabdādiṣv iva pradhvaṃsādāv api pratyakṣeṇādhigatam iti na tāvad ayam asiddho hetuḥ |

nāpi viruddhaḥ | tathā 19a hi yo vipakṣa eva vartate sa khalu sādhyaviparyayavyāpteḥ sādhyaviruddhaṃ sādhayan viruddho 'bhidhīyate | yathā nityaḥ śabdaḥ kṛtakatvād iti | na cāyaṃ tathā, prasiddhakartṛkeṣu ghaṭādiṣu sapakṣeṣu sadbhāvadarśanāt |

nanu buddhimatpūrvakatve sādhye siddhasādhanam | abhimataṃ hi pareṣām api karmajatvaṃ kāryajātasya, karmaṇaś ca cetanātmakatvāt, cetanāhetukatvād vā | taddhetukatvaṃ ca jaga
taḥ | sarvajñapūrvakatve tu sādhye vyāptiḥ svapne 'pi nopalabdhā | dṛṣṭāntaś ca sādhyahīnaḥ, kulālādīnām asarvajñatvāt | viruddhatā ca hetor asarvajñapūrvakatvenaiva kumbhādau kāryatvasya vyāpter upalabdheḥ | na copalabdhimatpūrvakatvamātraṃ sādhanaviṣayaḥ, tadviśeṣasya tu sarvajñapūrvakatvasyātadviṣayasyāpi tataḥ siddhir iti sāmpratam | tathā
hi yady asau viśeṣo na sādhanaviṣayaḥ katham atas tatsiddhiḥ, sidhyan vā katham aviṣayaḥ, viṣayaś cet katham ananvayadoṣaṃ na spṛśed iti cet |

ucyate | sāmānyamātravyāptāv apy antarbhāvitaviśeṣasya sāmānyasya pakṣadharmatāvaśena sādhyadharmiṇy anumānāt viśeṣaviṣayam anumānaṃ bhavaty eva | itarathā sarvānumānocchedaprasaṅgā
t | tathā hi vahnyanumānam api na sāmānyamātraviṣayam, tasya prāg eva siddhatvāt | nāpi tadviśiṣṭagirigocaram vahnitvasāmānyasya tatsambandhābhāvena tadviśeṣaṇatvānupapatteḥ | itarathā gotvasamavāyād iva gāvaḥ śābaleyādayaḥ parvato 'pi vahnitvasamavāyād vahniḥ prasajyeta | asty eva girer vahnitvena saṃyuktasamavāyaḥ sa
mbandha iti cet | tarhi nāpratipadya parvatasaṃyuktaṃ vahniviśeṣam asau śakyapratipattir iti vahniviśeṣasyāpy ananumānam | tathā cānanvayadoṣaprasaṅgaḥ | indriyānumāne 'py ayam eva nyāyo draṣṭavyaḥ, yathendriyalakṣaṇakaraṇaviśeṣasiddhiḥ | tathā hi tatrāpi nendriyakaraṇikā kācit kriyopalabdhā | na khalu cchidādyaḥ kriyā indriyasādha
nāḥ, vraścanādīnām anindriyatvāt | na ca vraścanādisādhanā sambhavati rūpādiparicchittilakṣaṇā kriyā | tasmād yathā kriyātvasāmānyasya karaṇamātrādhīnatvavyāptatve pakṣadharmatāvaśād indriyalakṣaṇakaraṇaviśeṣasiddhis tathehāpi saty api kāryatvasyopādānopakaraṇasaṃpradānaprayojanajñakartṛmātravyāptatve 'pi vivādādhyāsiteṣu pakṣadharmatāvaśā19b d upādānādyabhijñasāmānyasyākṣiptaviśeṣasyaiva siddhiḥ | anyathā sāmānyasyāpi vyāpakābhimatasya na siddhiḥ syāt, nirviśeṣasyāsambhavādviśeṣasya vā tasyānupapatteḥ | asarvajñasya cātrādṛṣṭādibhedavijñānasahitasyādhiṣṭhātṛbhāvāsambhavāt sarvajñātmaka eva viśeṣo balād āpatati |

nanūpādānādyabhijñakartṛmātreṇevāsarvajñatvadehitvādibhir api vyāptir aśakyaparihārā, vyabhicārādarśanasya samānatvād iti cet | na | sarvajñatvāsarvajñatvayor dehitvādehitvayor vā kāryotpattāv anupayogāt | na hi sārvajñyaṃ kartṛṇām yogyatām upasthāpayati, asarvajñebhyaḥ kumbhakārādibhyaḥ kumbhādīnām aprasavaprasaṅgāt | nāpy asārvajñyaṃ kumbhakārād eva keyūrādīnām apy utpattiprasaṅgāt | tathā na dehitvaṃ kāryotpattāv upayogi kumbhakārād eva keyūrādīnām utpattiprasaṅgāt | nādehitvaṃ kumbhakārād ghaṭādīnām anutpādaprasaṅgāt | tataś copādānādyabhijñapuruṣapūrvakatvam eva kāryatvasya vyāpakam | tad eva ca buddhimatpuruṣapūrvakatvaśabdavācyam | tena yady api buddhimatpūrvakatvamātraṃ vyāptiviṣayas tathāpi tadviśeṣasya sarvajñatvasya pakṣadharmatābalāt pratilambha iti viśeṣaviṣayam anumānam | na coktadoṣaprasaṅgaḥ, tasya sādhyadṛṣṭāntayor dharmavikalpād utkarṣāpakarṣalakṣaṇaparyanuyogasya sarvānumānasādhāraṇyenānumānamātraprāmāṇyapratikṣepahetutvāt ||

etena yad uktaṃ kaṇikāyāṃ yadi kulālādīnāṃ katipayopakaraṇādijñānam, na samastopakaraṇādijñatā, tarhi tenaiva nidarśanena īśvarasyāpi tadupakaraṇādimātrajñānam | tanmātrajñāne na sarvajñatāsiddhiḥ | katipayajño hi tathā sati syāt |

na vā tanmātrajñānam apīśvarasya bālādivad ity āha | bālonmattādīnāṃ svakāryaprayojanāparijñāne 'pi nirabhiprāyāṇāṃ tatra tatra pravṛttidarśanāt | na ca kulālādayo nidarśanaṃ na bālādaya ity atra niyamahetur astīti tan nirastam ||

īśvarasya hi katipayātīndriyopakaraṇādijñāne tatkāraṇasya sarvatra samānatvād aśeṣopakaraṇādijñatāyā durvāratvāt | kāraṇam ca tajjñāne sattām antareṇa nānyat, dharmādharmādīnāṃ laukikapratyāsattihetūnāṃ tatrāsambhavāt | kāraṇābhede ca kāryābhedaḥ | anyathā katipayātīndriyajñānam api na syāt | yathā hi kulālādis tulyadarśanasāmagrīkeṣu nākiñcijjñaḥ tathātīndriyopakaraṇādiṣv apīśvaraḥ, sāmarthyasyāviśeṣāt | na ca bālonmattādinidarśanena katipayopakaraṇajñatāniṣedho yuktaḥ, bījadṛṣṭāntena buddhimanmātrasyāpi niṣedhābhidhānaprasaṅgāt | tasmād yathopādānādyabhijñasyāpi sambhavād bījādibhir na vyabhicārābhidhānam, tathā bālonmattādibhir apīti kulālādīnām eva dṛṣṭāntatā yuktimatī, upādānādyabhijñabuddhivanmātrakāryatvayoḥ sādhyasādhanayos tatra prasiddhatvāt | tathā jñānavad īśvarasya cikīrṣāprayatnau nityāv ity atrāpi |

yad abhihitam: nityau cet kim īśvarasya jñānena cikīrṣāprayatnopayoginā, tayor nityatvāt, svotpādopayogānapekṣaṇādityādi | tad apy asāram | ajñātakartṛtvānupaptteḥ | jñānaṃ hi yatra cikīrṣāpratyatnāv anityau tatra tāv upasthāpayadupakaraṇādikam upadarśayati | yatra tu tau nityau tatropakaraṇādikam upadarśayad api saphalam | tasmāt saty api cikīrṣāpratyatnayor nityatve saphalam īśvarajñānaṃ sākṣātkāryopattāv anupayogy api | ata eva ca so 'yam īdṛśo viśeṣo vicārāsahaḥ kathaṃ pakṣadharmatābalād api sādhyadharmiṇy upasaṃhriyata ityādir api pralāpa eva | īśvarajñānasyāvyāhatau sarvajñatāviśeṣasya durvāratvāt |

yad abhihitam: prekṣāvatāṃ pravṛttiḥ prayojanavattayā vyāptā | na ceśvarasya prekṣāvato jagannirmāṇe prayojanam utpaśyāmaḥ, prāptanikhilaprāpaṇīyasya prāptavyābhāvāt | tad api sāvadyam, tadabhiprāyasya durbodhatvāt, prayojanābhāvāsiddheḥ, vyāpakānupalabdheḥ, sandigdhatvāt | vicitrā hi puruṣamātrasya cetovṛttiḥ prāg eva viśvasya kartuḥ | prāptanikhilaprāpaṇīyasyāpi karuṇayāpi parārthapravṛtteḥ sambhāvyamānatvāt | na cāsya narakādinirmāṇapravṛttiḥ kāruṇikatām upahanti, pratyuta pituḥ putragaṇḍapāṭanavṛttir ivālpaduḥkhadānena prabhūtadāruṇaduḥkhāpanayanāt karuṇātiśayam eva gamayati | prekṣāvatām ivāsyāpi niyatasthirapravṛttisiddheḥ prayojanānumitir eva nyāyaprāptā ||

yac cedam udīritam: yadi hi sarvakāryāṇām ekaḥ kartā syāt tato 'jñasya tattvānupapatteḥ sarvajñatā syāt | adya punar ekaikaṃ kāryam ekaikena kartrā 20b janyata iti yo yaj janayati sa tatkāraṇamātrajña eva na tu sarvajña iti |

atrocyate | kāryaliṅgāviśeṣād ekaḥ kartā sad iti jñānāviśeṣāt sattaikatvavat | kutaścil liṅgād anumitasya vastuno nānātvasya liṅgāntarānumeyatvāt, nānātvam upapādayituṃ pramāṇāntaraṃ vaktavyam | yathātmanānātvam avasthāpayadbhiḥ sukhādibhir nānātvavyavasthāpanam ucyate | na ceha kartur anekatvādhigame pramāṇāntaram asti | ekatve tu na pramāṇātaram anveṣṭavyam, ekasya kartur abhāve bahūnāṃ vyāhatamanasāṃ svātantryeṇa parasparavirodhena mithaḥ svānukūlābhiprāyānavabodhena yugapatkāryānutpattiḥ, utpannasya vā vilopādiprasaṅgaḥ syād iti | ekatve tu siddhe sarvajñatāsiddhir avirodhinī | na ceśvarasya sakalakṣetrajñasamavāyidharmādharmajñānakāraṇābhāvena tadajñānam, tatsamavetānāṃ jñānacikīrṣāpratyatnānāṃ nityatvāt | na ca buddhitannityatvayoḥ kaścit virodhaḥ | na ca buddher anityatāyās tatra tatropalabdher īśvarabuddher api tathātvaṃ yuktam, rūpādīnām apy anityānāṃ tatra tatropalabdhes toyādiparamāṇusamavetānām api rūpādīnām anityatvaprasaṅgāt | parapuruṣasamavetadharmādharmādhiṣṭhānam apy asya yuktam eva, saṃyuktasaṃyogisamavāyasya sambandhasya sadbhāvāt | saṃyuktāḥ khalv īśvareṇa paramāṇavaḥ, taiś ca kṣetrajñāḥ, tatsamavetau ca dharmādharmāv iti ||

tad evaṃ kaṇikāyāṃ vācaspater īśvaradūṣaṇaṃ yathāsāram utthāpya vyudastam asmābhiḥ | aparaṃ ca busaprāyam anabhyupagamaprasiddhasiddhāntagrastam iha granthavistarabhayān na likhitam | tad evam abhimatasyaiva sarvajñatālakṣaṇasya viśeṣasya siddher naiṣa viśeṣaviruddho hetuḥ | nāpi karmabhiḥ siddhasādhanam iti sthitam ||

na cānaikāntikaḥ | sa hi bhavann asādhāraṇo vā syāt, yathā nityā pṛthvī gandhavattvād iti, anupasaṃhāryo vā, yathā sarvaṃ nityaṃ prameyatvād iti, sādhāraṇo vā yathā nityaḥ śabdaḥ, asparśavattvād iti |

tatra na tāvad ādimau pakṣau, sapakṣasadbhāvadarśanena pratikṣiptatvāt | nāpy antimaḥ, adhigatakartṛnivṛtter vyomāder vipakṣād vyāvṛtter upalabdheḥ |

nanu puruṣavyāpāram antareṇa tṛṇādīn udayamānānavalokayan lokaḥ kāryamātraṃ puruṣapūrvakam iti vyāptim eva na pratipadyata iti cet | evaṃ tarhi prasiddhānumānasthitir api dattajalāñjaliḥ | tatrāpi hi vyāptipratītikāla eva vyāghrā21a diparyākulātidurgapradeśe vahnivyāpāram antareṇa dhūmaṃ puruṣavyāpāraṃ vinā pūrvaṃ siddhaṃ ghaṭaṃ vā vilokayan loko dhūmamātraṃ vahnipūrvakaṃ ghaṭamātraṃ vā puruṣapūrvakam iti vyāptim eva na pratipadyata iti vaktuṃ śakyatvāt |

tatra vahnipuruṣayor deśakālaviprakṛṣṭatvād apratikṣepa iti cet | yady evaṃ tṛṇādāv api puruṣasya svabhāvaviprakṛṣṭatvād apratikṣepa iti sarvaṃ samānam anyatrābhiniveśāt | puruṣavyāpārapūrvakatā tāvan na pratīyate tṛṇādīnām | sā ca puruṣasyādṛśyatvād asattvād vā na pratīyatām, kim anena vicāritena | sarvathā kiñcitkāryam apūrvapuruṣapūrvakam apaśyan na vyāptiṃ kāryamātrasya puruṣeṇa kaścit cetanāvān avagacchatīti cet | yady evaṃ vahnimātrapūrvakatā tāvan na pratīyate dhūmasya, puruṣamātrapūrvakatā ca ghaṭasya | sā ca vahner deśaviprakṛṣṭatvād asattvād vā puruṣasya kālaviprakṛṣṭatvād asattvād vā na pratīyatām, kim anena vicāritena | sarvathā dhūmamātraṃ vahnivyāpārapūrvakam apaśyan ghaṭamātraṃ vā puruṣapūrvakam apaśyann avyāptim eva dhūmasya vahnimātreṇa ghaṭasya puruṣamātreṇa vā kaścic cetanāvān adhigacchatīty apy ucyamānaṃ na va
ktraṃ vakrīkaroti | tat kim anena prasiddhānumānāpalāpinā jātyuttareṇa ||

syād etat | na sapakṣāsapakṣayor darśanādarśanamātreṇāvyabhicāraniścayaḥ, atadātmano 'tadutpatteś cāvyabhicāraniyamābhāvāt | tad idaṃ kāryatvaṃ sandigdhavipakṣavyāvṛttikatvenāsādhanam |

atrocyate | nāsti vipakṣād dhetor vyāvṛttisandehaḥ, dhūmānalayor iva kā
ryabuddhimator upalambhānupalambhasādhanasya kāryakāraṇabhāvasya siddhatvāt |

kāryaviśeṣasyaiva tadutpādasiddhir na kāryasāmānyasya, yathā dhūmādivartino vastutvāder nānalādijanyatvaniścaya iti cet | na | viśeṣahetvabhāvāt | upalambhānupalambhayos tadutpattisādhanatveneṣṭayor aviśeṣāt kāryaviśeṣasyeva kāryasāmānyasya prabodhāśra
yāyattatāsiddheḥ | yathā hi kāryaṃ vastrādyupādānavad dṛṣṭam iti kāryāntaram apy adṛṣṭopādānam upādānavat kāryatvād vyavasthāpyate, tathā tad eva kāryaṃ vastrādi dṛṣṭakartṛkam ity adṛṣṭakartṛkam api kāryatvāt kartṛmad vyavasthāpyate | upādānasyeva kartur api kāryeṇānukṛtānvyavyatirekatvāt | tanmātranibandhanatvāc ca sarvatra kāryakāraṇavyavahārayoḥ | tasmād yathā kārya21b ṃ ca syān nirupādānaṃ ceti na śakyam āśaṅkitum, kāryamātrasyopādānamātrād utpādasiddheḥ tathā kāryaṃ ca bhaved akartṛkaṃ ceti nāśaṅkanīyam, kāryamātrasya kartṛmātrād utpādasiddher aviśeṣāt ||36

nanu brūyā nāma kiñcit | tathāpi na kāryamātrād buddhimadanumānam, api tu kāryaviśeṣād eva | yaddarśanād akriyādarśino 'pi kṛtabuddhiḥ syāt | na cānapekṣitatattvānugamāc chabdamā
trasāmyāt sādhyasiddhir yuktā | gośabdavācyatāmātreṇa vāgādīnāṃ viṣāṇitvānumitiprasaṅgād iti cet | tad etat svasthottaram anuttarārham, kāryasāmānyasyaiva vyāptiprasādhanāt | api ca kā punar iyaṃ kṛtabuddhiḥ, kim apekṣitaparavyāpārāvasāyo 'tha puruṣakṛtam etad iti pauruṣeyatvaniścaya iti |

yady ādyaḥ pakṣaḥ, sa kathaṃ kṣityādiṣu nāsti, kāraṇavyāpārātmalābhalakṣaṇasya kāryatvasya kumbhādivat kṣityādiṣv aviśeṣāt | atha puruṣeṇa kṛtam iti pauruṣeyatvaniścayaḥ kṛtabuddhir abhimatā, tadāpi tādṛśī kṛtabuddhiḥ kasya nāstīti vaktavyam | kiṃ kāryatvād iti hetor avinābhāvavedina āhosvit tadviparītasya | nādyaḥ pakṣaḥ | avinābhāvavedinaḥ sādhyāpratipatter ayogā
t | atha tadviparītasya sādhyabuddhir na bhavatīti kṛtabuddhihetukatvam avanitanumahīruhādiṣu nāstīti buddhimato 'numānaṃ pratikṣipyate |

nanv evaṃ sati sarvānumānocchedaḥ syāt | sarvahetūnām agṛhītāvinābhāvaṃ praty agamakatvāt | tasmān na kṛtabuddhihetutvaviśeṣaḥ | bhavatu vā kaścid anirūpitarūpo viśeṣas tathāpi kim anena | kā
ryamātrasyaiva dhūmamātrasyeva vyāptipratīteḥ | na ca kāryatvena hetunā saha mṛdvikārasya samakakṣatā | tasya svasādhyena dṛśyakumbhakāreṇa saha vyabhicārasya śataśo darśanāt | kāryatvasya tu dṛśyādṛśyasādhāraṇena buddhimanmātreṇa tadyogād iti nāyam anaikāntikaḥ |

nāpi prakaraṇasamaḥ, apratipakṣatvāt | na hy asya pratipa
kṣopasthāpakaṃ dharmāntaram asti | yathā nityaḥ śabdo vastutve saty anupalabhyamānānityadharmatvād ity asya, anityaḥ śabdo vastutve saty anupalabhyamānanityadharmatvād iti pratipakṣakṛtaṃ dharmāntaram asti | na cedaṃ bādhakaṃ vaktavyam | neśvarakartṛkaṃ jagat | vastutvasattvād ityādi | īśvarakartṛkatvasya vastutvād iti virodhābhāvāt | iti nāyaṃ prakaraṇasamo 'pi |

na ca kālātyayāpadiṣṭaḥ pratyakṣānumānāgamair bādhitaviṣayasya tathābhāvāt | asya ca tair avirodhāt | tatra pratyakṣaviruddhaḥ, anuṣṇas tejo'vayavī kṛtakatvāt | anumānavi22a ruddhaḥ, sāvayavāḥ paramāṇavo mūrtatvāt | āgamaviruddhaḥ, śucina[ra]śiraḥkapālaṃ prāṇyaṅgatvād iti | tatra na tāvad ayaṃ pratyakṣaviruddhaḥ, sādhyaviparyayasya pratyakṣāviṣayatvāt | nāpy anumānaviruddhaḥ, dharmigrāhiṇānumānenābādhitaviṣayatvāt | na cāgamaviruddhaḥ, āgamena sādhyaviparyayasyāparicchedāt | saugatādyāgamair viparītaparicchedād iti cet | na, teṣāṃ kṣaṇikatvādyarthavisa
ṃvādopalambhena prāmāṇyābhāvāt | vedāgamo 'pi bādhakatvena nāśaṅkanīyaḥ,

sahasraśīrṣā puruṣaḥ

ityādinā tatra kartur eva pratipādanāt | tathābhūtapuruṣātiśayapūrvakatvābhāve satyaprāmāṇyāc ceti nāyam atikrāntakālo hetuḥ | tad evam apanītahetvabhāsavibhramād ataḥ sādhanād upādānādyabhijño buddhimān abhimataḥ kartā sidhyati | sa
eva bhagavān asmākam īśvara iti sthitam ||

tathāsya siddhaye śaṅkaraḥ sādhanam idam abhipraiti—

jagad etat prabodhāśrayāyattaprasavam abhilāṣaprītiparamāṇumūrtyādhāraparatvāparatvānumeyasāmānyasamavāyāntyaviśeṣatadekārthasamavetaparimāṇaikatvapṛthaktvagurutvasnehāpārthivarūparasasparśāpyadravatvāmūrtasaṃyogatadita
retarābhāvānutpattirūpārūpam asmadādivinirmitetarat |

acetanopādānatvāt |

yad itthaṃ tat tathā, yathā kalasaḥ |

tathā cedam |

tasmād idam api tatheti |

asyāyam arthaḥ | jagad iti dharmī | prabodhāśrayāyattaprasavam iti sādhyam | abhilāṣetyādy anutpattirūpārūpaparyantena dharmiviśeṣeṇākāśādinityavargaparihāraḥ | asmadādi
vinirmitetarad ity anenāpi dharmiviśeṣeṇa prasiddhakartṛkaghaṭādiparihāraḥ | abhilāpaś ca prītiś ca paramāṇumūrtiś ca | āsām ādhāraḥ |ākāśa ātmā paramāṇuḥ | paratvāparatvānumeyau dikkālau | sāmānyādayas tu yathāprasiddhā grahītavyāḥ |

tathā narasiṃhaḥ prāha—

vijñānādhārādhīnajanmājanmāvacchinnātmobhayavādyavivādā
spadapuruṣapūrvakavyatireki bhāvānubhāvi prameyajātam |

utpattimattvāt |

yad yad ākhyātasādhanasambandhi tat tad uktasādhyadharmādhikaraṇam | yathā vāsaḥ |

tathā cedam |

tasmād idam api tatheti |

asyāyam arthaḥ | prameyajātaṃ dharmi | vijñānādhārādhīnajanmeti sādhyam | ajanmāvacchinnātmeti dharmiviśeṣaṇam | etenākāśādinityavargaparihāraḥ | ubhayavādyavivādāspadapuruṣapūrvakavya22b tirekīty anenāpi prasiddhakartṛkaghaṭādiparihāraḥ | bhāvānubhāvīti vasturūpam | etena pradhvaṃsādiparihāraḥ | yad yadākhyātasādhanasambandhīti vyāptivacanaṃ yaddharmirūpam kathitasādhanayogīty arthaḥ |

trilocanas tu vyatirekiṇam imaṃ prayogam āha —

sarvaṃ kāryaṃ prabodhavaddhetukam |

utpattidharmakatvāt |

yan nityaṃ dṛṣṭam abodhavaddhetukaṃ tasyākāśādes tathotpattir nāstīti dṛṣṭam |

utpattidharmaka
ṃ ca pakṣīkṛtam asmadādivinirmitetarat |

tasmād bodhavaddhetukam iti |

punar dvyaṇukeśvarasiddhau trilocana eva prāha—

vivādāspadībhūtaṃ dvitvam ātmotpattau kasyacid ekaikaviṣayāṃ buddhim apekṣate |

dvitvasaṃkhyātvāt |

yad yad dvitvaṃ tat tathā | yathā dve dravye |

tathā cedaṃ dvyaṇukagataṃ dvitvam |

tasmāt tatheti |

yasya cātra buddhir apekṣyate sa bhagavān īśvaraḥ ||

tathā ca Vācaspatiḥ pramāṇayati—

vivādādhyāsitatanutarugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ |

kāryatvāt |

yad yat kāryaṃ tat tad upādānādyabhijñakartṛkam | yathā prāsādādi |

tathā ca vivādādhyāsitās tanvādayaḥ |

tasmāt tatheti |

evaṃ sthitvā sthitvā pravṛttidharmakatvāt, sanniveśavattvāt, arthakriyākāritvād ityādayo hetavaḥ kathitapañcāvayavakrameṇa boddhavyā iti |

  1. Mikogami_Ms 18b1
  2. #thakur75-37.12 to #thakur-75-37.26 corresponds to . The passage is introduced by Vittokas tv āha.