विरोधमुपसं[हरति]—

इत्यनेकप्रकारोऽयमलङ्कारः प्रतायते ।

इति कथितेन क्रमेणायं विरोधोऽलङ्कारोऽनेको विचित्रः प्रकारो विकल्पोऽस्येति अनेकप्रकारः प्रतायते प्रसरति प्रतीयते लक्ष्यते वा ।

अपरोऽपि प्रकारः कश्चिदुदाह्रियते—

सद्वयोऽप्यद्वयः सोऽयमुन्मुखोऽप्यनताननः ।
कर्कशोऽपि मृदुस्पर्शः स्तनभारो मृगीदृशाम् ॥ इति ।