आशिषमाविष्कुर्वन्नाह—

आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा ।
पातु वः परमं ज्योतिरवाङ्मनसगोचरः ॥ ३५५ ॥

अभिलषिते वाञ्छिते वस्तुनि क्वचित् क्रियाविशेषे आशंसनं प्रार्थनमित्यनूद्य आशीर्नाम विज्ञायत इति विधीयते । यथेत्युदाहरति— परमं पारमार्थिकं सकलकल्पनामलविकलं ज्योतिः संवेदनं सर्वपदार्थतत्त्वप्रकाशकत्वात् वाचो मनसश्चाविकल्पत्वात् न गोचरो न विषय इत्यवाङ्मनसगोचरः । अवाङ्मनसगोचरमित्यपि पठ्यते । तत्र न विद्यते वाङ्मनसयोर्गोचरो विषयभावो ग्राहकत्वमस्येति व्याख्येयम् । वो युष्मान् पातु रक्षतु । अत्राभिलषितं रक्षणमाशस्यत इति ।

पायादपायतो लोकं लोकविद्नुणसागरः ।
नैरात्म्याद्वयसंवित्तेर्विजितावरणद्वयः ॥

192 इत्यपरमुदाहरणम्