तद् विभजते—

अत्र धर्मैरभिन्नानामभ्राणां दन्तिनां तथा ।
भ्रमेणैकेन सम्बन्ध इति श्लिष्टार्थदीपकम् ॥ ११४ ॥

अत्र प्रयोगे धर्मैर्हृद्यगन्धवहत्वादिभिः गुणैरभिन्नानां समानामभ्राणां हस्तिनां च भ्रमेणैव एकेन कर्मणा दीपकेन सम्बन्धः साध्यसाधनलक्षणः प्रतीयत इति हेतोः श्लिष्टार्थदीपकमीदृशम्, श्लेषानुगतत्वात् इति ॥