कर्पूरपादपामर्शसुरभिर्मलयानिलः ।
कलिङ्गवनसम्भूता मृगप्राया मतङ्गजाः ॥ १६५ ॥

कर्पूरपादपानामामर्शे[न संस]र्गेण सुरभिः सुगन्धिर्मलयानिलः । [इद]मद्रिलक्षणदेशविरुद्धमुदाहृतम्, मलयपर्वते कर्पूरसम्भूतेरयथारूढत्वात् । कलिङ्गो नाम वनमरण्यं तत्र तस्माद् वा संभूता मतङ्गजा हस्तिनः मृगप्राया मृगलक्षणा हस्तिजातिः प्राया भूयसी ये[षु] तया वा प्रायाः समधिका मृगप्रायाः । एतद् वनरूपदेशव्याहतम् । कलिङ्गवनजन्मनां हस्तिनां भद्रजाति प्रायत्वात् ॥