असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ १७८ ॥

असौ विवक्षितः कश्चित् । अनुपनीतोऽप्रयुक्तवैदिकसंस्कारविशेषोऽपि गुरोः सकाशाद् वेदा[न्] सामादीन् अधिजगेऽधीतवान् । तथाहि, स्वभावेन प्रकृत्यैव न संस्कारतः । शुद्धो निर्मलः स्फटिको मणिः संस्कारमुत्कर्षाधानं नापेक्षते । इदमपि आगमव्याहतम् । उपनीतो वेदानधीयीतेति श्रुतेः । कथमन्यथा शुद्धिरिति ॥