तदुदाहरति—

समुद्रः पीयते देवैरहमस्मि जरातुरः ।
अमी गर्जन्ति जीमूता हरेरैरावणः प्रियः ॥ १२९ ॥

न ह्यत्र समुद्रः पीयत इत्यादेः पदसमुदायस्य कश्चिदेकोऽर्थो गृह्यते यः काव्यार्थः स्यात् । अवयवार्था एवान[न्विताः] शलाकाकल्पाः प्रतिभान्ति । तदीदृशमपार्थं विज्ञेयम् ॥