जहि शत्रुकुलं कृत्स्नं जय विश्वम्भरामिमाम् ।
न हि ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥ १३२ ॥

शत्रूणां कुलं कृत्स्नं सर्वं जहि नाशय राजन् ! ततो निःसपत्नं विश्वम्भरां महीमिमां जय आत्मसात् कुरु । ते तव कोऽपि कश्चिद् विद्वेष्टा शत्रुर्न विद्यते । कुतः सर्वभूतानुकम्पिनः सर्वभूतहितैषित्वात् । अन्तर्भावितहेत्वर्थं विशेषणमिदम् । अत्र शत्रुः पूर्वं विहित एव पश्चात् तत्पर्यायेण निषिद्धः । पूर्वापराहतमीदृशं व्यर्थमेकवाक्यविषयमवगन्तव्यम् । प्रबन्धविषयं तु तत्र संभवेदिति ॥