इति पद्येऽपि पौरस्त्या बध्नन्त्योजस्विनीगिरः ।
अन्ये त्वनाकुलं हृद्यमिच्छन्त्योजो गिरां यथा ॥ ८३ ॥

इत्येवंविधा अहृद्या ओजस्विनीः समासबाहुल्यवतीः गिरः शब्दान् पद्येऽपि काव्ये, न केवलं गद्ये । बध्नन्ति रचयन्ति पौरस्त्या गौडाः । दाक्षिणात्या अपि क्वचित् पद्येऽप्योजः प्रयुञ्जते । तत्तु विशेषविवक्षायां तुशब्दः । अनाकुलमगहनम् । अत एव हृद्यं सुभगम् ओजः कथितलक्षणम् इच्छन्ति प्रयुञ्जते इति ॥