मन्तेसीत्यादि । “मनुषे मधुमथप्रणयं संदानयसि त्रिदशेश पादपरत्नम् । अपजहि मुग्धस्वभावं संभावय सुरनाथ यादवलोकम् ॥” इह हे सुरनाथ इन्द्र, यदि मधुमथस्य कृष्णस्य प्रणयं प्रीतिं मनुषे स्वीकरोषि । देवे पादपरत्नं पारिजातवृक्षं संददाने सति मुग्धं स्वभावं मौग्ध्यमपजहि त्यज । यादवलोकं संभावय प्रीणय । अत्रेन्द्राभिप्रायः सत्यकेन तत्सारथिना व्यक्तः प्रकाशितः ॥