‘यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव 1593मुखच्छायानुकारी शशी ।
1594येऽपि 1595त्वद्गमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ ४८६ ॥’
  1. ‘मुखच्छायानुकारः’ क ख
  2. ‘यो’ ख
  3. ‘त्वद्गमनानुसारिगतयः’ घ