व्यास उवाच |

कस्मात्स राजा तमृषिं चखाद तपसान्वितम् |
रक्षसा स किमर्थं च हृतचेताभवन्नृपः || १ ||

सनत्कुमार उवाच |

वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः |
सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः || २ ||
तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम् |
तत्र मे निशि राजेन्द्र सदैव पिशिताशनम् || ३ ||
इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम् |
अप्रतीकारसंयुक्तमेकदैकान्त एव च || ४ ||
एवमस्त्विति तेनोक्तो जगाम स महामनाः |
अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा |
नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम || ५ ||
गते ऽथ दिवसे तात संस्मृत्य प्रयतात्मवान् |
सूदमाहूय चोवाच आर्तवत्स नराधिपः || ६ ||

सौदास उवाच |

मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः |
पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम् |
तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा || ७ ||
स एवमुक्तः प्रोवाच सूदो ऽमृतवसुस्तदा |
राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव |
साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाङ्क्षितम् || ८ ||
पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम् |
अमितस्य प्रदानाच्च न किंचिदवशिष्यते || ९ ||

राजोवाच |

जाने सर्वोपयोगं च जाने चादुष्टतां तव |
जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम् |
मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे || १० ||

सनत्कुमार उवाच |

एवमुक्तो ऽमृतवसुः प्रयत्नं महदास्थितः |
पिशितं मृगयन्सम्यङ्नाप्यविन्दत कर्हिचित् || ११ ||
यदा न लब्धवान्मांसं तदोवाच नराधिपम् |
गत्वा निशि महाराजमिदं वचनमर्थवत् || १२ ||
राजन्न पिशितं त्वस्ति पुरे ऽस्मिञ्छुचि कर्हिचित् |
मृगयन्परिखिन्नो ऽस्मि शाधि किं करवाणि ते || १३ ||

सनत्कुमार उवाच |

स एवमुक्तः सूदेन तस्मिन्काले नराधिपः |
नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह || १४ ||
तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः |
राक्षसो रुधिरो नाम संविवेश नराधिपम् || १५ ||
रक्षसा स तदाविष्टो रुधिरेण दुरात्मना |
उवाच सूदं शनकैः कर्णमूले महाद्युतिः || १६ ||
गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः |
गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि || १७ ||
किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् |
रसवद्गन्धवच्चैव क्षिप्रमेव समाचर || १८ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेनाथ मानुषं मांसमाददे |
राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित् || १९ ||
अथार्धरात्रसमये भास्कराकारवर्चसम् |
शतानलसमप्रख्यमपश्यन्मुनिसत्तमम् || २० ||
स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च |
समर्चयित्वा विधिवदन्नमस्योपपादयत् || २१ ||
स तदन्नं समानीतं समालभ्य महातपाः |
चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव || २२ ||

शक्तिरुवाच |

पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् |
न दीयते विधिज्ञेन त्वं तु मामवमन्यसे || २३ ||
यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् |
तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि || २४ ||

सनत्कुमार उवाच |

एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा |
उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः || २५ ||
पुरुषादो भवेत्येवं मामवोचद्भवान्यतः |
ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज || २६ ||
भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् |
चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम् |
पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् || २७ ||
इति स्कन्दपुराणे सप्तदशमो ऽध्यायः ||