सनत्कुमार उवाच |

निर्गतो ऽथ ततो नन्दी जगाम सरितां वराम् |
भुवनामिति विख्यातां सर्वलोकसुखावहाम् || १ ||
तां प्रविश्य ततो धीमानेकाग्रो ह्रदमास्थितः |
स जजाप तदा रुद्रान्मृत्योर्भीतः समाहितः || २ ||
जपता तेन तत्रैव तत्परेण तदाशिषा |
कोटिरेका यदा जप्ता तदा देवस्तुतोष ह || ३ ||
तमागत्याह भगवाञ्छर्व उग्रः कपर्दिमान् |
नन्दिंस्तुष्टो ऽस्मि भद्रं ते वरं वृणु यथेप्सितम् || ४ ||
उवाच प्रणतो भूत्वा प्रणतार्तिहरं हरम् |
द्वितीयां जप्तुमिच्छामि कोटिं भगवतां विभो |
एवमस्त्विति देवो ऽपि प्रोच्यागच्छद्यथागतम् || ५ ||

सनत्कुमार उवाच |

सो ऽवतीर्य ततो भूयः प्रयतात्मा तथैव ह |
जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन् || ६ ||
द्वितीयायां ततः कोट्यां सम्पूर्णायां वृषध्वजः |
अभ्याजगाम तं चैव वरदो ऽस्मीत्यभाषत || ७ ||
स प्राह भगवन्कोटिं तृतीयामपि कालहन् |
जप्तुमिच्छामि देवेश त्वत्प्रसादादहं विभो || ८ ||
एवमस्त्विति भूयो ऽपि भगवान्प्रत्युवाच ह |
उक्त्वा जगाम स्वं वेश्म देव्या सह महाद्युतिः || ९ ||
ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह |
युगान्तादित्यसंकाशस्ततः समभवद्द्विजः || १० ||
तस्य कोटीत्रये व्यास समाप्ते ज्वलनत्विषः |
सोमः सह गणैर्देवस्तं देशमुपचक्रमे || ११ ||
स तं करेण संगृह्य उद्धृत्य सलिलाच्च ह |
संमृजानो ऽग्रहस्तेन नन्दिनं कालहाब्रवीत् || १२ ||

देव उवाच |

शैलादे वरदो ऽहं ते तपसानेन तोषितः |
साधु जप्तं त्वया धीमन्ब्रूहि यत्ते मनोगतम् || १३ ||

शैलादिरुवाच |

जपेयं कोटिमन्यां तु भूयो ऽपि तव तेजसा |
वरमेतं वृणे देव यदि तुष्टो ऽसि मे विभो || १४ ||

भगवानुवाच |

किं ते जप्तेन भूयो ऽपि तुष्टो ऽस्मि तव सर्वथा |
यद्यत्त्वं वृणुषे कामं सर्वं तत्प्रददानि ते || १५ ||
ब्रह्मत्वमथ विष्णुत्वमिन्द्रत्वमथ वायुताम् |
आदित्यो भव रुद्रो वा ब्रूहि किं वा ददानि ते || १६ ||

सनत्कुमार उवाच |

स एवमुक्तो देवेन शिरसा पादयोर्नतः |
तुष्टाव पुरकामाङ्गक्रतुपर्वतनाशनम् || १७ ||

नन्द्युवाच |

नमो देवातिदेवाय महादेवाय वै नमः |
नमः कामाङ्गनाशाय नीलकण्ठाय वै नमः || १८ ||
नमस्तुषितनाशाय त्रैलोक्यदहनाय च |
नमः कालोग्रदण्डाय उग्रदण्डाय वै नमः || १९ ||
नमो नीलशिखण्डाय सहस्रशिरसे नमः |
सहस्रपाणये चैव सहस्रचरणाय च || २० ||
सर्वतःपाणिपादाय सर्वतोक्षिमुखाय च |
सर्वतःश्रुतये चैव सर्वमावृत्य तिष्ठते || २१ ||
नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च |
नमः कनकलिङ्गाय सर्वलिङ्गाय वै नमः || २२ ||
नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च |
पिनाकपाणये चैव शूलमुद्गरपाणये || २३ ||
गदिने खड्गिने चैव परश्वधधराय च |
रथिने वर्मिणे चैव महेष्वासाय वै नमः || २४ ||
नमस्त्रिशूलहस्ताय उग्रदण्डधराय च |
नमो गणाधिपतये रुद्राणां पतये नमः || २५ ||
नमः सहस्रनेत्राय शतनेत्राय वै नमः |
आदित्यानां च पतये वसूनां पतये नमः || २६ ||
नमः पृथिव्याः पतये आकाशपतये नमः |
नमः स्वर्लोकपतये उमायाः पतये नमः || २७ ||
नमो योगाधिपतये सर्वयोगप्रदाय च |
ध्यानिने ध्यायमानाय ध्यानिभिः संस्तुताय च || २८ ||
मृत्यवे कालदण्डाय यमाय च महात्मने |
देवाधिपतये चैव दिव्यसंहननाय च || २९ ||
यज्ञाय वसुदानाय स्वर्गायाजन्मदाय च |
सवित्रे सर्वदेवानां धर्मायानेकरूपिणे || ३० ||
अमृताय वरेण्याय सर्वदेवस्तुताय च |
ब्रह्मणश्च शिरोहर्त्रे यज्ञस्य च महात्मनः || ३१ ||
त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च |
उमादेहार्धरूपाय ललाटनयनाय च || ३२ ||
महिषान्धकभेत्ताय स्रष्ट्रे वै परमेष्ठिने |
ब्रह्मणो गुरवे चैव ब्रह्मणो जनकाय च || ३३ ||
कुमारगुरवे चैव कुमारवरदाय च |
हलिने मुषलघ्नाय महाहासाय वै नमः || ३४ ||
मृत्युपाशोग्रहस्ताय तक्षकब्रह्मसूत्रिणे |
सविद्युद्घनवाहाय तथैव वृषयायिने || ३५ ||
हिमवद्विन्ध्यवासाय मेरुपर्वतवासिने |
कैलासवासिने चैव धनेश्वरसखाय च || ३६ ||
विष्णोर्देहार्धदत्ताय तस्यैव वरदाय च |
सर्वभूतासमज्ञाय सर्वभूतानुकम्पिने || ३७ ||
अन्तर्भूताधिभूताय प्राणिनां जीवदाय च |
मनसे मन्यमानाय अतिमानाय चैव हि || ३८ ||
बुध्यमानाय बुद्धाय द्रष्ट्रे वै चक्षुषे नमः |
नमस्ते स्पर्शयित्रे च तथैव स्पर्शनाय च || ३९ ||
नमस्ते रसयित्रे च तथैव रसनाय च|
नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि |
हस्तिने चैव हस्ताय तथा पादाय पादिने || ४० ||
नमो ऽस्त्वानन्दकर्त्रे च आनन्दाय च वै नमः |
वाचे ऽथ वाग्मिने चैव तन्मात्राय महात्मने || ४१ ||
सूक्ष्माय चैव स्थूलाय सत्त्वाय रजसे नमः |
नमश्च तमसे नित्यं क्षेत्रज्ञायाजिताय च || ४२ ||
विष्णवे लोकतन्त्राय प्रजानां पतये नमः |
मनवे सप्तऋषये तप्यमानाय तापिने || ४३ ||
ब्रह्मण्यायाथ शुद्धाय तथा दुर्वाससे नमः |
शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे || ४४ ||
अत्रये भृगवे चैव तथैवाङ्गिरसे नमः |
पुलहाय पुलस्त्याय क्रतुदक्षानलाय च || ४५ ||
धर्माय रुचये चैव वसिष्ठाय नमो ऽस्तु ते |
भूताय भूतनाथाय कुष्माण्डपतये नमः || ४६ ||
तिष्ठते द्रवते चैव गायते नृत्यते ऽपि च |
अवश्यायाप्यवध्याय अजरायामराय च || ४७ ||
अक्षयायाव्ययायैव तथाप्रतिहताय च |
अनावेश्याय सर्वेषां दृश्यायादृश्यरूपिणे || ४८ ||
सूक्ष्मेभ्यश्चापि सूक्ष्माय सर्वगाय महात्मने |
नमस्ते भगवंस्त्र्यक्ष नमस्ते भगवञ्छिव |
नमस्ते सर्वलोकेश नमस्ते लोकभावन || ४९ ||
न मे देवाधिपत्येन ब्रह्मत्वेनाथवा पुनः |
न विष्णुत्वेन देवेश नापीन्द्रत्वेन भूतप |
इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् || ५० ||
नित्यं त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् |
द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः || ५१ ||
त्वं नो गतिः पुरा देव त्वं चैवार्तायनं प्रभुः |
शरणं च त्वमेवाथ नान्यं पश्यामि कर्हिचित् || ५२ ||
त्वया त्यक्तस्य चैवाशु विनाशो नात्र संशयः |
अन्यां गतिं न पश्यामि यस्या आत्यन्तिकं शुभम् || ५३ ||
अनुरक्तं च भक्तं च त्वत्परं त्वदपाश्रयम् |
प्रतीच्छ मां सदा देव एष मे दीयतां वरः || ५४ ||

सनत्कुमार उवाच |

य इमं प्रातरुत्थाय पठेदविमना नरः |
स देहभेदमासाद्य नन्दीश्वरसमो भवेत् || ५५ ||
यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु |
सो ऽश्वमेधफलं प्राप्य रुद्रलोके महीयते || ५६ ||
श्रुत्वा सकृदपि ह्येतं स्तवं पापप्रणाशनम् |
यत्र तत्र मृतो व्यास न दुर्गतिमवाप्नुयात् || ५७ ||
यो ऽधीत्य नित्यं स्तवमेतमग्र्यं देवं सदाभ्यर्चयते यतात्मा |
किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः || ५८ ||
इति स्कन्दपुराण एकविंशतिमो ऽध्यायः ||