सनत्कुमार उवाच |

ततस्तत्रागतान्देवान्देवताधिपतिर्भवः |
मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः || १ ||
मरुतो ये महावेगा महासत्त्वा महौजसः |
आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः || २ ||
युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी |
दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः || ३ ||

मरुत ऊचुः |

त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा |
प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि || ४ ||
त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा |
मा नः परानिवेशान याचनेन विभावय || ५ ||
पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः |
पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः |
स त्वं पितामहो ऽस्माकं न परान्कर्तुमर्हसि || ६ ||
स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः |
सुयशां मरुतां कन्यामानयामास तत्क्षणात् || ७ ||
स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः |
कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ |
अथर्वाङ्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः || ८ ||
नारदः पर्वतश्चैव चित्रसेनश्च गायनः |
विश्वावसू रुचिश्चैव हाहा हूहू तथैव च || ९ ||
तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः |
ईतिश्चैवेन्द्रवाहश्च यज्ञवाहो ऽथ दक्षिणः |
एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः || १० ||
उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि |
तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः |
अनृत्यन्त महाभागा नृत्तं सुरमनोहरम् || ११ ||

सनत्कुमार उवाच |

स एवमभवद्व्यास विवाहस्तस्य धीमतः |
नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः || १२ ||
ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः |
पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च |
शिलादस्य च लोकेशः श्रिया परमया युतः || १३ ||

देव उवाच |

वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया |
वरं ददामि ते वत्स अनया सहमीप्सितम् || १४ ||

नन्द्युवाच |

भगवन्यदि तुष्टो ऽसि त्वयि भक्तिर्दृढास्तु मे |
सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः || १५ ||
पितरं चैव मे देव उत्पादकमिमं प्रभो |
अनुग्रहेण युक्तेन योक्तुमर्हसि कामद || १६ ||

देव उवाच |

सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः |
पार्वत्या सहितो धीमन्निदं च शृणु मे वचः || १७ ||
सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः |
महायोगी महेष्वासो महाबलपराक्रमः || १८ ||
अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव |
अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् || १९ ||
अयं च ते पिता विप्रः परमैश्वर्यसंयुतः |
भविष्यति गणाध्यक्षो महागणपतिर्मम || २० ||
पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम् |
उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम् |
तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम् || २१ ||
स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम् |
भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः |
स कामचारी वैभ्राजे गणपो ऽस्य भविष्यति || २२ ||

सनत्कुमार उवाच |

ततो देवी महाभागा शैलादेरददद्वरम् |
सो ऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् || २३ ||
ततो मरुत्सुता चैव उभाभ्यामपि चोदिता |
वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह || २४ ||
युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि |
नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा |
एतदिच्छामि देवेशौ वरं वरसहस्रदौ || २५ ||

सनत्कुमार उवाच |

ततस्तावेवमेतत्ते भवितेति शुचिस्मिते |
ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम् || २६ ||
गणाश्चास्य ततो ऽभ्येत्य सर्वे देवप्रियेप्सया |
वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः || २७ ||
युष्मासु मम भक्तिश्च ऐश्वर्यं चापि संमतम् |
वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च || २८ ||

गणा ऊचुः |

भवान्मन्तानुमन्ता च गतिरागतिरेव च |
अस्माकमीशः सर्वेषां देवानामपि चेश्वरः || २९ ||
कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः |
ईतीनां द्वारपालश्च प्रमथानां तथैव च || ३० ||
महाबलो महायोगी सेनानीस्त्वं हि नो मतः |
त्वं भूतो भूतनेता च नायको ऽथ विनायकः || ३१ ||
ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा |
त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः || ३२ ||
महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह |
जप्येश्वरनिकेतश्च जप्येश्वरविभावितः || ३३ ||
भावनः सर्वभूतानां वरदो वरदार्चितः |
अस्माकं वरदश्चैव भव भूतेश्वर प्रभो || ३४ ||

सनत्कुमार उवाच |

स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः |
उवाच प्रणतः सर्वान्ब्रूत किं करवाणि वः || ३५ ||
त एवमुक्ता गणपाः सर्व एव महाबलाः |
ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ || ३६ ||
त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना |
अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः || ३७ ||
स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि |
क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा || ३८ ||

सनत्कुमार उवाच|

एवमुक्तस्तदा सर्वान्प्रणम्य बहुमानतः |
शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा || ३९ ||

नन्द्युवाच |

नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च |
नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा || ४० ||
नमः कामचरेभ्यश्च नम उग्रेभ्य एव च |
मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः || ४१ ||
नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च |
नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च || ४२ ||
नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः |
नमो वो ऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च || ४३ ||
नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च |
नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः || ४४ ||
धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः |
नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः || ४५ ||
नमः शरभरूपेभ्यः शतरूपेभ्य एव च |
नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च || ४६ ||
नमो मार्जाररूपेभ्यः काककोकेभ्य एव च |
नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च || ४७ ||
नमो ऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च |
नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च || ४८ ||
नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च |
नमो वामनरूपेभ्यो वामरूपेभ्य एव च || ४९ ||
देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः |
नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः || ५० ||
ग्रहेभ्यश्च नमो वो ऽस्तु मोक्षेभ्यश्च नमस्तथा |
शुभेभ्यश्च नमो वो ऽस्तु अशुभेभ्यस्तथैव च |
मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः || ५१ ||
इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः |
दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे || ५२ ||
तपो ऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम् |
दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा || ५३ ||

सनत्कुमार उवाच |

इमौ नन्दिगणेन्द्राणां स्तवौ यो ऽध्येति नित्यशः |
सो ऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते || ५४ ||
सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम् |
पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन् || ५५ ||

सनत्कुमार उवाच |

ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता |
निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम् || ५६ ||
देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः |
सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः |
ईप्सितं सह देव्या वै जगाम स्थानमव्ययम् || ५७ ||
य इमं नन्दिनो जन्म वरदानं तथैव च |
अभिषेकं विवाहं च पठेद्वा श्रावयीत वा |
ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम् || ५८ ||
यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या |
सो ऽपि गतः परलोकविचारी नन्दिसमो ऽनुचरो हि मम स्यात् || ५९ ||
इति स्कन्दपुराणे पञ्चविंशतिमो ऽध्यायः ||