सनत्कुमार उवाच |

शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम् |
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम् |
यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् || १ ||
न नास्तिकाश्रद्दधाने शठे चापि कथंचन |
इमां कथामनुब्रूयात्तथा चासूयके नरे || २ ||
इदं पुत्राय शिष्याय धार्मिकायानसूयवे |
कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत् |
कुमारभक्ताय तथा श्रद्दधानाय चैव हि || ३ ||
पुरा ब्रह्मा प्रजाध्यक्षः अण्डे ऽस्मिन्सम्प्रसूयते |
सो ऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः || ४ ||
अहमेक इति ज्ञात्वा सर्वांल् लोकानवैक्षत |
न चापश्यत तत्रान्यं तपोयोगबलान्वितः || ५ ||
पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता |
प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः || ६ ||
स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम् |
विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः || ७ ||
तदेषोपनिषत्प्रोक्ता मया व्यास सनातना |
यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम् || ८ ||
ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै |
तमात्मस्थं ये ऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् || ९ ||
स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम् |
पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह || १० ||
महता योगतपसा युक्तस्य सुमहात्मनः |
अचिरेणैव कालेन पिता सम्प्रतुतोष ह || ११ ||
दर्शनं चागमत्तस्य वरदो ऽस्मीत्युवाच ह |
स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् || १२ ||
नमः परमदेवाय देवानामपि वेधसे |
स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः || १३ ||
एकस्मै शक्तियुक्ताय अशक्तिरहिताय च |
अनन्तायाप्रमेयाय इन्द्रियाविषयाय च || १४ ||
व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने |
कृतप्रचेतनायैव तत्त्वविन्यासकारिणे || १५ ||
प्रधानचोदकायैव गुणिनां शान्तिदाय च |
दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च || १६ ||
विषयग्राहिणे चैव नियमस्य च कारिणे |
मनसः करणानां च तत्रैव नियमस्य च || १७ ||
भूतानां गुणकर्त्रे च शक्तिदाय तथैव च |
कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च |
अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम् || १८ ||
तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः |
तुष्टो ऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा || १९ ||
यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते |
तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि || २० ||
यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर |
तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति || २१ ||
प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् |
तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने || २२ ||
एवमुक्त्वा स देवेशो मूर्तिमत्यो ऽसृजत्स्त्रियः |
यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह |
भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः || २३ ||
तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा |
एतमद्याभिषेकेण सम्पादयत मा चिरम् || २४ ||
ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् |
अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः || २५ ||
तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा |
पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् || २६ ||
रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो |
अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः || २७ ||
स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् |
ब्रह्माणमग्रजं पुत्रं प्राजापत्ये ऽभ्यषेचयत् || २८ ||
यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज |
†देवानां परममनन्तयोगयुक्तं† मायाभिस्त्रिभुवनमन्धमप्रसादम् || २९ ||
सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः |
तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम् || ३० ||
इति स्कन्दपुराणे तृतीयो ऽध्यायः ||