सुशर्मोवाच |

अतः परं वैतरणीं नदीं पापप्रणाशनीम् |
शृणु मे ऽवहितः पुत्र पापकर्मभयावहाम् || १ ||
नदी वैतरणी पुत्र टङ्कच्छिन्नतटाशुभा |
केशास्थिरुधिरापूर्णा महाक्षाररसा तथा || २ ||
उल्लुम्पकैर्गर्दभकैर्मकरैः कच्छपैरपि |
शिशुमारैश्च नक्रैश्च तन्तुकै राक्षसैरपि |
महादंष्ट्रैर्महाकायैः पिशिताशैः समाकुला || ३ ||
असिपत्रैश्च तैर्वृक्षैस्तीरजातैः समावृता |
शैवलेन च दीर्घेण वितानेनाभिसंवृता || ४ ||
तस्यास्तीरे वनं घोरं शरभर्क्षसमाकुलम् |
व्याघ्रद्वीपिसमाकीर्णं सिंहेभनरसंकुलम् || ५ ||
तत्र दुष्कृतकर्माणस्तैर्व्याघ्रादिभिरर्दिताः |
तां नदीं सुमहाघोरां पात्यन्ते दुःखितास्ततः || ६ ||
तत्र ते पतिता वत्स तन्तुकैः शैवलेन च |
वितानेन च संबद्धा भक्ष्यन्ते तैर्झषादिभिः |
क्षारोदकेन दह्यन्तो नादयन्तश्च दुःखिताः || ७ ||
वर्षकोटीर्भृशं तद्वै †यावत्पापस्य संक्षयः† |
ततो मुक्तास्तूच्छ्रयेषु पात्यन्ते वै पुनः पुनः || ८ ||
विश्रान्तास्तत्र ते गत्वा उच्छ्रयान्नरकं पुनः |
पात्यन्ते विवशा मूढा यावत्पापं क्षयं गतम् || ९ ||
उत्तीर्णः सोच्छ्रयानेतान्संसारं प्रतिपद्यते |
तीर्णो ऽन्तमेषु च पुनर्नरकेषु पृथक्पृथक् || १० ||
कोटिरेका तु कालस्य वर्धते ह्युत्तरोत्तरम् |
उच्छ्रयाणां तु सर्वेषामेकैकस्य पृथक्पृथक् |
सहस्रं वर्धते पुत्र वर्षाणां वै समासतः || ११ ||
ये तु गच्छन्ति तं घोरं नरकं दुष्टचेतसः |
शृणुष्व तानिमान्सम्यगुच्यमानान्मयानघ || १२ ||
सरितं यो ऽभिशपते यश्चैनामवमन्यते |
यश्च नग्नः प्रविशति स्त्रियं यश्चात्र गच्छति |
निष्ठीवेदथ मूत्रं वा पुरीषं वाप्यथोत्सृजेत् || १३ ||
आपश्च हरते यस्तु क्षेत्रारामजनोपगाः |
अपां सेतुहरश्चैव तडागस्य च भेदकः || १४ ||
तथा पुष्करिणीनां च दूषको यश्च मानवः |
दुष्टामदुष्टामथवा यश्च नारीं प्रदूषयेत् || १५ ||
पद्मिनीं यश्च हरति नाशयेद्वापि दुर्मतिः |
पथिस्थो वा गृहे वापि सार्थानां वा भयंकरः |
ते सर्वे नरकं घोरं प्रपद्यन्ते नराधमाः || १६ ||
य इमामशुभप्रणाशनीं शृणुयान्नित्यमशुद्धबाधनीम् |
प्रयतः स न याति भावनीं सरितं वैतरणीमसङ्गिनीम् || १७ ||
स्कन्दपुराणे द्वाचत्वारिंशो ऽध्यायः ||