saptamo+adhyāyaḥ/

Su.6.7.1 athāto dṛṣṭigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.7.2 yathovāca bhagavān dhanvantariḥ//

Su.6.7.3 marūradalamātrāṃ tu pañcabhūtaprasādajām/
khadyotavisphuliṅgābhāmiddhāṃ tejobhiravyayaiḥ//
Su.6.7.4 āvṛtāṃ paṭalenākṣṇorbāhyena vivarākṛtim/
śītasātmyāṃ nṛṇāṃ dṛṣṭimāhurnayanacintakāḥ//
Su.6.7.5 rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe/
paṭalānupraviṣṭasya timirasya ca lakṣaṇam//
Su.6.7.6 sirābhirabhisaṃprāpya viguṇo+abhyantare bhṛśam/
prathame paṭale doṣo yasya dṛṣṭau vyavathitaḥ//
Su.6.7.7 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati/
dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate//
Su.6.7.8 makṣikā maśakān keśāñjālakāni ca paśyati/
maṇḍalāni patākāṃśca marīcīḥ kuṇḍalāni ca//
Su.6.7.9 pariplavāṃśca vividhān varṣamabhraṃ tamāṃsi ca/
dūrasthānyapi rūpāṇi manyate ca samīpataḥ//
Su.6.7.10 samīpasthāni dūre ca dṛṣṭergocaravibhramāt/
yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati//
Su.6.7.11 ūrdhvaṃ paśyati gādhastāttṛtīyaṃ paṭalaṃ gate/
mahāntyapi ca rūpāṇi cchāditānīva vāsasā//
Su.6.7.12 karṇanāsākṣiyuktāni viparītāni vīkṣate/
yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe balīyasi//
Su.6.7.13 adhaḥsthite samīpasthaṃ dūrasthaṃ coparisthite/
pārśvasthite tathā doṣe pārśvasthāni na paśyati//
Su.6.7.14 samantataḥ sthite doṣe saṅkulānīva paśyati/
dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā//
Su.6.7.15 dvidhāsthite tridhā paśyedbahudhā cānavasthite/
timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ gataḥ//
Su.6.7.16 ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate/
tasminnapi tamobhūte nātirūḍhe mahāgade//
Su.6.7.17 candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ/
nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati//
Su.6.7.18 sa eva liṅganāśastu nīlikākācasaṃjñitaḥ/
tatra vātena rūpāṇi bhramantīva sa paśyati//
Su.6.7.19 āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ/
pittenādityakhadyotaśakracāpataḍidguṇān//
Su.6.7.20 śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati/
kaphena paśyedrūpāṇi snigdhāni ca sitāni ca//
Su.6.7.21 gauracāmaragaurāṇi śvetābhrapratimāni ca/
paśyedasūkṣmāṇyatyarthaṃ vyabhre caivābhrasaṃplavam//
Su.6.7.22 salilaplāvitānīva parijāḍyāni mānavaḥ// tathā raktena raktāni tamāṃsi vividhāni ca//
Su.6.7.23 haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate/
sannipātena citrāṇi viplutāni ca paśyati//
Su.6.7.24 bahudhā vā dvidhā vā+api sarvāṇyeva samantataḥ/
hīnādhikāṅgānyathavā jyotīṃṣyapi ca paśyati//
Su.6.7.25 pittaṃ kuryāt parimlāyi mūrcchitaṃ raktatejasā/
pītā diśastathodyantamādityamiva paśyati//
Su.6.7.26 vikīryamāṇān khadyotairvṛkṣāṃstejobhireva ca/
vakṣyāmi ṣaḍvidhaṃ rāgairliṅganāśamataḥ param//
Su.6.7.27 rāgo+aruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavā+api nīlaḥ/
kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo+atha vicitrarūpaḥ//
Su.6.7.28 raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham/
parimlāyini roge syānmlāyyānīlaṃ ca maṇḍalam//
Su.6.7.29 doṣakṣayāt kadācit syātsvayaṃ tatra ca darśanam/
aruṇaṃ maṇḍalaṃ vātāccañcalaṃ paruṣaṃ tathā//
Su.6.7.30 pittānmaṇḍalamānīlaṃ kāṃsyābhaṃ pītameva vā/
śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram//
Su.6.7.31 calatpadmapalāśasthaḥ śuklo bindurivāmbhasaḥ/
saṃkucatyātape+atyarthaṃ chāyāyāṃ vistṛto bhavet//
Su.6.7.32 mṛdyamāne ca nayane maṇḍalaṃ tadvisarpati/
pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakam//
Su.6.7.33 dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje/
yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti hi//
Su.6.7.34 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ/
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī//
Su.6.7.35 yo hrasvajāḍyo(hrasvajātyo) nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ/
pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ//
Su.6.7.36 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ/
prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca//
Su.6.7.37 (rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvādapi tāni paśyet)/
tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu//
Su.6.7.38 triṣu sthitolpaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya/
divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt//
Su.6.7.39 śokajvarāyāsaśirobhitāpairabhyāhatā yasya narasya dṛṣṭiḥ/
sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam//
Su.6.7.40 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet/
vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat//
Su.6.7.41 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ/
dṛṣṭirvirūpā śvasanopasṛṣṭā saṅkucyate+abhyantarataśca yāti//
Su.6.7.42 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ/
bāhyau punardvāviha saṃpradiṣṭau nimittataścāpyanimittataśca//
Su.6.7.43 nimittatastatra śirobhitāpājjñeyastvabhiṣyandanidarśanaiśca/
surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāsvarāṇām//
Su.6.7.44 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ/
tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ//
Su.6.7.45 vidīryate sīdati hīyate vā nṛṇāmabhīghātahatā tu dṛṣṭiḥ//
Su.6.7.46 ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ pṛthagiha ṣaṭ ca saptatiśca/
eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye+ahaṃ tadanu cikitsitaṃ yathāvat//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre dṛṣṭigatarogavijñānīyo nāma saptamo+adhyāyaḥ //7//