aṣṭamo+adhyāyaḥ/

Su.6.8.1 athātaścikitsitapravibhāgavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.8.2 yathovāca bhagavān dhanvantariḥ (suśrutāya)//

Su.6.8.3 ṣaṭsaptatirye+abhihitā vyādhayo nāmalakṣaṇaiḥ/
cikitsitamidaṃ teṣāṃ samāsavyāsataḥ śṛṇu//
Su.6.8.4 chedyāsteṣu daśaikaśca nava lekhyāḥ prakīrtitāḥ/
bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu//
Su.6.8.5 dvādaśā+aśastrakṛtyāśca yāpyāḥ sapta bhavanti hi/
rogā varjayitavyāḥ syurdaśa pañca ca jānatā/
asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau//
Su.6.8.6 arśo+anvitaṃ bhavati vartma tu yattathā+arśaḥ śuṣkaṃ tathā+arbudamatho piḍakāḥ sirājāḥ/
jālaṃ sirājamapi pañcavidhaṃ tathā+arma chedyā bhavanti saha parvaṇikāmayena//
Su.6.8.7 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma/
kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ//
Su.6.8.8 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto+añjananāmikā ca/
ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano+anyataśca//
Su.6.8.9 pūyālasānilaviparyayamanthasaṃjñāḥ syandāstu yantyupaśamaṃ hi sirāvyadhena/
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu//
Su.6.8.10 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe/
āgantunā++āmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ//
Su.6.8.11 saṃpaśyataḥ ṣaḍapi ye+abhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ/
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva/
aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre cikitsitapravibhāgavijñānīyo nāmāṣṭamo+adhyāyaḥ //8//