aṣṭāviṃśatitamo+adhyāyaḥ/

Su.6.28.1 athātaḥ skandhagrahapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.28.2 yathovāca bhagavān dhanvantariḥ//

Su.6.28.3 skandagrahopasṛṣṭānāṃ kumārāṇāṃ praśasyate/
vātaghnadrumapatrāṇāṃ niṣkvāthaḥ pariṣecane//
Su.6.28.4 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam/
sarvagandhasurāmaṇḍakaiḍaryāvāpamiṣyate//
Su.6.28.5 devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca/
siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet//
Su.6.28.6 sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam/
uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ//
Su.6.28.7 somavallīmindravallīṃ śamīṃ bilvasya kaṇṭakān/
mṛgādanyāśca mūlāni grathitānyeva dhārayet//
Su.6.28.8 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ/
ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya//
Su.6.28.9 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavairnavaistu/
adbhiśca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiśca vahneḥ//
Su.6.28.10 rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm/
ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ//
Su.6.28.11 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā/
nidhānaṃ yo+avyayo devaḥ sa te skandaḥ prasīdatu//
Su.6.28.12 grahasenāpatirdevo devasenāpatirvibhuḥ/
devasenātipuharaḥ pātu tvāṃ bhagavān guhaḥ//
Su.6.28.13 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ/
gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu//
Su.6.28.14 raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ/
raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre skandapratiṣedho nāmā (dvitīyo+adhyāyaḥ, ādito+)aṣṭāviṃśo+adhyāyaḥ //28//