ekacatvāriṃśattamo+adhyāyaḥ/

Su.6.41.1 athātaḥ śoṣapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.41.2 yathovāca bhagavān dhanvantariḥ//

Su.6.41.3 anekarogānugato bahurogapurogamaḥ/
durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ//
Su.6.41.4 saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate/
kriyākṣayakaratvācca kṣaya ityucyate punaḥ//
Su.6.41.5 rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ/
tasmāttaṃ rājayakṣmeti kecidāhuḥ punarjanāḥ//
Su.6.41.6 sa vyastairjāyate doṣairiti kecidvadanti hi/
ekādaśānāmekasmin sānnidhyāttantrayuktitaḥ//
Su.6.41.7 kriyāṇāmavibhāgena prāgekotpādanena ca/
eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ//
Su.6.41.8 udrekāttatra liṅgāni doṣāṇāṃ nipatanti hi/
ksayādvegapratīghātādāghātādviṣamāśanāt//
Su.6.41.9 jāyate kupitairdoṣairvyāptadehasya dehinaḥ/
kaphapradhānairdoṣairhi ruddheṣu rasavartmasu//
Su.6.41.10 ativyavāyino vā+api kṣīṇe retasyanantaram/
kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ//
Su.6.41.11 bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam/
svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi//
Su.6.41.12 svarabhedo+anilāñchūlaṃ saṃlocaścāṃsapārśvayoḥ/
jvaro dāho+atisāraśca pittādraktasya cāgamaḥ//
Su.6.41.13 śirasaḥ paripūrṇatvamabhaktacchanda eva ca/
kāsaḥ kaṇṭhasya coddhvaṃso vijñeyaḥ kaphakopataḥ//
Su.6.41.14 ekādaśabhirebhirvā ṣaḍbhirvā+api samanvitam/
(kāsātīsārapārśvārtisvarabhedārucijvaraiḥ//
Su.6.41.15 tribhirvā pīḍitaṃ liṅgairjvarakāsāsṛgāmayaiḥ/
) jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ//
Su.6.41.16 vyāyaśokasthāviryavyāyāmadhvopavāsataḥ/
vraṇoraḥkṣatapīḍābhyāṃ śoṣānanye vadanti hi//
Su.6.41.17 vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ/
pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ//
Su.6.41.18 pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ/
vinā śukraksayakṛtairvikārairabhilakṣitaḥ//
Su.6.41.19 jarāśoṣī kṛśo mandavīryabuddhibalendiryaḥ/
kampano+arucimān bhinnakāṃsyapātrahatasvaraḥ(naḥ)//
Su.6.41.20 ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ/
saṃprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ//
Su.6.41.21 adhvapraśoṣī srastāṅgaḥ saṃbhṛṣṭaparuṣacchaviḥ/
prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ//
Su.6.41.22 vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ/
uraḥkṣatakṛtairliṅgaiḥ saṃyuktaśca kṣatādvinā//
Su.6.41.23 raktakṣayādvedanābhistathaivāhārayantraṇāt/
vraṇitasya bhavecchoṣaḥ sa cāsādhyatamaḥ smṛtaḥ//
Su.6.41.24 vyāyāmabhārādhyayanairabhighātātimaithunaiḥ/
karmaṇā cāpyurasyena vakṣo yasya vidāritam/
tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati//
Su.6.41.25 kāsamānaśchardayecca pītaraktāsitāruṇam/
saṃtaptavakṣāḥ so+atyarthaṃ dūyanātparitāmyati//
Su.6.41.26 durgandhavadanocchvāso bhinnavarṇasvaro naraḥ/
keṣāṃcidevaṃ śoṣo hi kāraṇairbhedamāgataḥ//
Su.6.41.27 na tatra doṣaliṅgānāṃ samastānāṃ nipātanam/
kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ//
Su.6.41.28 cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye//
Su.6.41.29 śvāsāṅgasādakaphasaṃsravatāluśoṣacchardyagnisādamadapīnasapāṇḍunidrāḥ/
śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇe bhavati māṃsaparo ririṃsuḥ//
Su.6.41.30 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrāstathaiva kapayaḥ kṛkalāsakāśca/
taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca//
Su.6.41.31 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam/
śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet//
Su.6.41.32 upācaredātmavantaṃ dīptāgnimakṛśaṃ navam/
sthirādivargasiddhena dhṛtenājāvikena ca//
Su.6.41.33 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam/
āsthāpanaṃ tathā kāryaṃ śirasaśca virecanam//
Su.6.41.34 yavagodhūmaśālīṃśca rasairbhuñjīta śodhitaḥ/
dṛḍhe+agnau bṛṃhayeccāpi nivṛttopadravaṃ naram//
Su.6.41.35 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ/
bṛṃhaṇīyo vidhistasmai hitaḥ snighdo+anilāpahaḥ//
Su.6.41.36 kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn/
gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān//
Su.6.41.37 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ/
kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni//
Su.6.41.38 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ/
arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān//
Su.6.41.39 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle/
sarpirmadhubhyāṃ trikaṭu pralihyāccavyāviḍaṅgopahitaṃ kṣayārtaḥ//
Su.6.41.40 māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śosāpahaṃ kṣaudrakaṇāsametam/
drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī//
Su.6.41.41 ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam/
sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt//
Su.6.41.42 kṣīraṃ pibedvā+apyatha vājigandhāvipakvamevaṃ labhate+aṅgapuṣṭim/
tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvā+api payonupānam//
Su.6.41.43 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca/
kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī//
Su.6.41.44 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyādapi pāṇḍutāṃ ca/
śakṛdrasā gośvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ//
Su.6.41.45 mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya/
bhāgān daśautān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam//
Su.6.41.46 kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya/
dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca//
Su.6.41.47 yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam/
kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhirhi pātrairghṛtapātramekam//
Su.6.41.48 vyoṣaṃ mahāvṛkṣapayo+abhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca/
etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena//
Su.6.41.49 gośvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ/
drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri//
Su.6.41.50 elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān/
viḍaṅgabhallātakacitrakogrākaṭutrikāmbhodasurāṣṭrajāṃśca//
Su.6.41.51 paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca/
triṃśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca//
Su.6.41.52 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt/
palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca//
Su.6.41.53 etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam/
yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca//
Su.6.41.54 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca/
na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitadupāsyamānam//
Su.6.41.55 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra/
upadravāṃśca svaravaikṛtādīn jayedyathāsvaṃ prasamīkṣya śāstram//
Su.6.41.56 ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ/
snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam//
Su.6.41.57 rasonayogaṃ vidhivat kṣayārtaḥ kṣīreṇa vā nāgabalāprayogam/
seveta vā māgadhikāvidhānaṃ tathopayogaṃ jatuno+aśmajasya//
Su.6.41.58 śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta/
vaidyān dvijātīṃstridaśān gurūśca vācaśca puṇyāḥ śṛṇuyādbijebhyaḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre (tṛtīyo+adhyāyaḥ, ādita) ekacatvāriṃśo+adhyāyaḥ //41//