pañcamo+adhyāyaḥ /

Su.1.5.1 athāto+agropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.5.2 yathovāca bhagavān dhanvantariḥ //

Su.1.5.3 trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhīṃ prati pratyupadekṣyāmaḥ //

Su.1.5.4 asmin śāstre śāstrakarmaprākhānyācchastrakarmaiva tāvat pūrvamupadekṣyāmastatsambhārāṃśca //

Su.1.5.5 tacca śastrakarmā+aṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃ eṣyaṃ āhāryaṃ visrāvyaṃ sīvyamiti //

Su.1.5.6 ato+anyataṃ karma cikīrśatā vaidyena pūrvamevopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaśca snigdhāḥ sthirā balavantaḥ //

Su.1.5.7 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnairagniṃ viprān miṣajaścārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅnukhamāturamupaveśya yantrayitvā pratyṅnukho vaidyo marmasirāsnāyusandhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyādāpūyadarśanāt sakṛdevāpaharecchastramāśu ca mahatsvapi ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //

Su.1.5.8 tatrāyato viṣālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ

Su.1.5.9 bhavatścātra /

Su.1.5.9ab āyataśca viśālaśca suvibhakto nirāśrayaḥ /

Su.1.5.9cd prāptakālakṛtaścāpi vraṇaḥ karmaṇi śasyate //

Su.1.5.10ab śauryamāśukriyā śastrataikṣṇyamasvedavepathu /

Su.1.5.10cd asaṃmohaśca vaidyasya śastrakarmaṇi śasyate //

Su.1.5.11 ekena vā vraṇenā+aṣudhyamāne nā+antarā buddhyā+avekṣyāparān vraṇān kuryāt //

Su.1.5.12 bhavati cātra /

Su.1.5.12ab yato yato gatiṃ vidyādutsaṅgo yatra yatra ca /

Su.1.5.12cd tatra tatra vraṇaṃ kuryādyathā doṣo na niṣṭhati //

Su.1.5.13 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiyak cheda uktaḥ // (?

Su.1.5.14ab candramaṇḍalavacchedān pāṇipādeṣu kārayet /

Su.1.5.14cd ardhacandrākṛtīṃścāpi gude meḍhre ca buddhimān //)

Su.1.5.15 anyathā tu sirāsnāyucchedanaṃ atimātraṃ vedanā cirādvraṇasaṃroho māṃsakandīprādurbhāvaśceti //

Su.1.5.16 mūḍhagarbhodarārśo+aśmarībhagandaramukharogeṣvabhuktavataḥ karma kurvīta //

Su.1.5.17 tataḥ śastramavacārya śītābhiradbhirāturamāśvāsya samantāt paripīḍyāṅgulyā vraṇamabhimṛdya(ā.jya) prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnairdhūpairdhūpayet rakṣoghnaiśca mantnrai rakṣāṃ kurvīta //

Su.1.5.18 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇairlavaṇanimbapatravimiśrairājyayuktairdhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //

Su.1.5.19 udakumbhāccāpo gṛhītvāprokṣayan rakṣākarma kuyāt //tadvakṣyāmaḥ

Su.1.5.20ab kṛtyānāṃpratighātārthaṃ tathā rakṣobhayasya ca /

Su.1.5.20cd rakṣākarma kariṣyāmi brahmā tadanumanyatām //

Su.1.5.21ab nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ /

Su.1.5.21cd abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //

Su.1.5.22ab pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ /

Su.1.5.22cd dikṣu vāstunivāsāśca pāntu tvāṃ te namaskṛtāḥ //

Su.1.5.23ab pāntu tvāṃ munayo brāhayā divyā rājarṣayastathā /

Su.1.5.23cd parvatāścaiva nadyaśca sarvāḥ sarve ca sāgarāḥ //

Su.1.5.24ab sgnī rakṣatu te jihvāṃ prāṇān vāyustathaiva ca /

Su.1.5.24cd somo vyānamapāna te parjanyaḥ parirakṣatu //

Su.1.5.25ab udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ /

Su.1.5.25cd balamindro balapatirmanurmanye matiṃ tathā //

Su.1.5.26ab kāmāṃste pāntu gandharvāḥ sattvamindro+abhirakṣatu /

Su.1.5.26cd prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam //

Su.1.5.27ab cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ /

Su.1.5.27cd nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //

Su.1.5.28ab retastvāpyāyayantvāpo romāṇyoṣadhayastathā /

Su.1.5.28cd ākāśaṃ khāni te pātu dehāṃ tava vasundharā //

Su.1.5.29ab vaiṣvānaraḥ śiraḥ pātu viṣṇustava parākramam /

Su.1.5.29cd pauruśaṃ puruṣaśreṣṭho brahmā+ātmānaṃ dhruvo bhruvau //

Su.1.5.30ab etā dehe viśeṣeṇa tava nityā hi devatāḥ /

Su.1.5.30cd etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi //

Su.1.5.31ab svasti te bhagavān brahmā svasti devāśca kurvatām / [

Su.1.5.31cd svasti te candrasūryau ca svasti nāradaparvatau /]

Su.1.5.31ef svastyagniścaiva vāyuśca svasti devāḥ sahendragāḥ //

Su.1.5.32ab pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava /

Su.1.5.32cd ītayaste praśāmyantu sadā bhava gatavyathaḥ //

Su.1.5.33 iti svāhā //

Su.1.5.33ab etairvedātmakairmantraiḥ iṛtyāvyādhivināśanaiḥ /

Su.1.5.33cd mayaivaṃ kṛtarakṣastvaṃ dīrghamāyuravāpnuhi //

Su.1.5.34 tataḥ kṛtarakṣamāturamāgāraṃ praveśya ācārikamādiśet //

Su.1.5.35 tatastṛtīye+ahani vimucyaivameva badhnīyādvastrapaṭṭena na cainaṃ tvaramāṇo+aparedyurmokṣayet //

Su.1.5.36 dvitīyadivasaparimokṣaṇādvigrathito vraṇaścirādupasaṃrohati tīvrarujaśca bhavati //

Su.1.5.37 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vedadhyāt //

Su.1.5.38 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hyalpenāpyapacāreṇābhyantaramutsaṅgaṃ kṛtvā bhūyo+api vikaroti /

Su.1.5.39 bhavanti cātra //

Su.1.5.39ab tasmādantarbahiścaiva suśuddhaṃ ropayedvraṇam /

Su.1.5.39cd rūḍhe+apyajīrṇavyāyāmavyavāyādīn vivarjayet /

Su.1.5.39ef harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasaṃbhavāt //

Su.1.5.40ab hemante śiśire caiva vasante cāpi mokṣayet /

Su.1.5.40cd tryahāddvyahāccharadgrīṣmavarṣāsvapi ca buddhimān //

Su.1.5.41ab atipātiṣu rogeṣu necchedvidhimimaṃ bhiṣak /

Su.1.5.41cd pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām //

Su.1.5.42ab yāvedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ /

Su.1.5.42cd ghṛtena sā śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvitena //

iti suśrutasaṃhitāyāṃ sūtrsthāne+agropaharaṇīyo nāma pañcamo+adhyāyaḥ //