aṣṭamo+adhyāyaḥ /

Su.1.8.1 athātaḥ śastrāvacāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.8.2 yathovāca bhagavān dhanvantariḥ //

Su.1.8.3 viṃśatiḥ śāstrāṇi tadyathā maṇḍalāgrakarapatravṛddhipatranakhaśastramudrikotpalapatrakārdhadhārasūcīkuśapatrāṭīmukhaśarārimaukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapatrakabaḍiśadantaśaṅkveṣaṇya iti //

Su.1.8.4 tatra maṇḍalāgrakarapatre syātāṃ chedane lekhane ca vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi chedane bhedane ca sūcīkuśapatrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapatrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulobhye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākkhyātaḥ //

Su.1.8.5 teṣamatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasuvakṣyate tatra vṛddhipatraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipatraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo+avacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntamaṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastāmitarahastamadhyamāṅgulyā+aṅguṣṭhaviṣṭabdhayā+abhihanyāt ārākarapatraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ kṛhṇīyāt //

Su.1.8.6 teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ //

Su.1.8.7 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante (? pradeśinyagraparvapradeśapramāṇā mudrikā daśāṅgulā śarārimukhī sā ca kartarīti kathyate /) śeṣāṇi tu ṣaḍaṅgulāni //

Su.1.8.8 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasaṃpat //

Su.1.8.9 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāraṃ atisthūlaṃ atitucchaṃ atidīrghaṃ atihrasvaṃ ityaṣṭau śastradoṣāḥ / ato viparītaguṇamādadīta anyatra karapatrāt taddhi kharadhāramasthicchedanārtham//

Su.1.8.10 tatra dhārā bhedanānāṃ māsūrī lekhanānāmardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānāmardhakaiśikīti //

Su.1.8.11 baḍiśaṃ dantaśaṅkuścānatāgre / tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī (? gaṇḍūpadākāramukhī ca ) //

Su.1.8.12 teṣāṃ pāyanā trividhā kśārodakataileṣu / tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //

Su.1.8.13 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakamiti //

Su.1.8.14 bhavati cātra /

Su.1.8.14ab yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam /

Su.1.8.14cd sugṛhītaṃ pramāṇena tadā karmasu yojayet //

Su.1.8.15 anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalaukognikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti //

Su.1.8.16ab śiṣūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet /

Su.1.8.16cd tvaksārādicaturvargaṃ chedye ca buddhimān //

Su.1.8.17ab āhāryacchedyabhedyeṣu nakhaṃ śakyeṣu yojayet /

Su.1.8.17cd vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām //

Su.1.8.18ab ye syurmukhagatā rogā netravartmagatāśca ye /

Su.1.8.18cd gojīśephālikāśākapatrairvisrāvayettu tān //

Su.1.8.19ab eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /

Su.1.8.19cd śastrāṇyetāni matimān śuddhaśaikyāyasāni tu /

Su.1.8.19ef kārayet karaṇaprāptaṃ karmāraṃ karmakovidam //

Su.1.8.20ab prayogajñasya vaidyasya siddhirbhavati nityaśaḥ /

Su.1.8.20cd tasmāt paricayaṃ kuryācchastrāṇāṃ grahaṇe sadā //

iti suśrutasaṃhitāyāṃ sūtrasthāne śastrāvacāraṇīyo nāmāṣṭamo+adhyāyaḥ //