catvāriṃśattamo+adhayāyaḥ /

Su.1.40.1 athāto dravyarasaguṇavīryavipākavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.40.2 yathovāca bhagavān dhanvantariḥ //

Su.1.40.3 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvācca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva saṃpannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānācca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhirindriyairgṛhyate dravyaṃ na rasādayaḥ āśrayatavācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyācca śāstre hi dravyaṃ pradhānamupadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvācca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ saṃpūrṇe saṃpūrṇā iti ekadeśasādhyatvācca dravyāṇāmekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmāddravyaṃ pradhānam / dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //

Su.1.40.4 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstramucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃśca prāṇāḥ upadeśācca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmādrasāḥ pradhānaṃ raseṣu guṇasaṃjñā / rasalakṣaṇamanyatropadekṣyāmaḥ //

Su.1.40.5 netyāhuranye vīryaṃ pradhānamiti / kasmāt tadvaśenauṣadhakarmaniṣpatteḥ / ihauṣadhakarmāṇyūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti / tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājjagataḥ / kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ piccilaṃ mṛdu tīkṣṇaṃ ceti / etāni vīryāṇi svabalaguṇotkarṣādrasamabhibhūyātmakarma kurvanti / yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthāḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvācca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saidhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāśca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //

Su.1.40.6 bhavanti cātra /

Su.1.40.6ab ye rasā vātaśamanā bhavanti yadi teṣu vai /

Su.1.40.6cd raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam //

Su.1.40.7ab ye rasāḥ pittaśamanā bhavanti yadi teṣu vai /

Su.1.40.7cd taikṣṇyauṣṇyalaghutāścaiva na te tatkarmakāriṇaḥ //

Su.1.40.8ab ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai /

Su.1.40.8cd snehagauravaśaityāni na te tatkarmakāriṇaḥ //

Su.1.40.9 tasmādvīryaṃ pradhānamiti //

Su.1.40.10 netyāhuranye vipākaḥ pradhānamiti / kasmāt samyaṅnithyāvipākatvāt iha sarvadravāṇy{O.vyāṇy}abhyavahṛtāni samyaṅnithyāvipakvāni guṇaṃ doṣaṃ vā janayanti / tatrāhuranye prati rasaṃ pāka iti / kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti / tattu na samyak bhūtaguṇādāmāccānyo+amlo vipāko nāsti pittaṃ hi vidagdhamamlatāmupaityagnermandatvāt yadyevaṃ lavaṇo+apyanyaḥ pāko bhaviṣyanti śleṣmā hi vidagdho lavaṇatāmupaitīti / madhuro madhurasyāmlo+amlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīramukhāgataṃ pacyamānaṃ madhurameva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle+api na parityajanti tadvaditi / kecidvadanti abalavanto balavatāṃ vaśamāyāntīti / evamanavasthitiḥ tasmādasiddhānta eṣaḥ / āgame hi dvividha eva pāko madhuraḥ kaṭukaśca / tayormadhurākhyo guruḥ kaṭukākhyo laghuriti / tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyādgurutā laghutā ca pṛthivyāpaśca gurvyaḥ śeṣāṇi laghūni tasmāddvividha eva pāka iti //

Su.1.40.11 bhavanti cātra /

Su.1.40.11ab dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ /

Su.1.40.11cd nirvartante+adhikāstatra pāko madhura ucyate //

Su.1.40.12ab tejo+anilākāśaguṇāḥ pacyamāneṣu yeṣu tu /

Su.1.40.12cd nirvartante+adhikāstatra pākaḥ kaṭuka ucyate //

Su.1.40.13ab pṛthaktvadarśināmeṣa vādināṃ vādasaṃgrahaḥ /

Su.1.40.13cd catruṇāmapi sāmagryamicchantyatra vipaścitaḥ //

Su.1.40.14ab taddravyamātmanā kiṃcitkiṃcidvīryeṇa sevitam /

Su.1.40.14cd kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā //

Su.1.40.15ab pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt /

Su.1.40.15cd raso nāsti vinā dravyāddravyaṃ śreṣṭhataṃ smṛtam //

Su.1.40.16ab janma tu dravyarasayoranyonyāpekṣikaṃ smṛtam /

Su.1.40.16cd anyonyāpekṣikaṃ janma yathā syāddehadehinoḥ //

Su.1.40.17ab vīryasaṃjñā guṇā ye+aṣṭau te+api dravyāśrayāḥ smṛtāḥ /

Su.1.40.17cd raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ //

Su.1.40.18ab dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ /

Su.1.40.18cd śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ //

Su.1.40.19ab amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ /

Su.1.40.19cd āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ //

Su.1.40.20ab pratyakṣalakṣaṇaphalāḥ prasiddhāśca svabhāvataḥ /

Su.1.40.20cd nauṣadhīrhetubhirvidvān parīkṣeta kathaṃ(ā.dā)cana //

Su.1.40.21ab sahasroṇāpi hetūnāṃ nāmbaṣṭhādirvirecayet /

Su.1.40.21cd tasmāttiṣṭhettu matimānāgame na tu hetuṣu //

iti śrīsuśrutasaṃhitāyaṃ sūtrasthāne dravyaguṇarasavīryavipākavijñānīyo nāma catvāriṃśattamo+adhyāyaḥ //