47

vyāptisiddhinyāyaḥ

Sh75 anumānaṃ dvidhā svārthaṃ parārthaṃ ca.905 jñānābhidhāna
rūpatvād906 na svaparapratipattinibandhane907.908


nanu
yo liṅgarūpaṃ vetti sa vaktum anukramam909 api jñāsyati,
kimarthaṃ parārtham abhidhānarūpam anumānam uktam. satyam.910
santi hi liṅgavastu pratipadyamānā api911 tadvacane 'nabhijñāḥ,
yathā
pratijñādyavayavavādinaḥ912. tadvipratipattinirāsārthaṃ parārtham uktam.


tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānam.913


trairūpyaṃ punar anumeye sattva
m eva sapakṣa eva sattvam asapakṣe
cāsattvam eva niścitam.914


anumeyo 'tra jijñāsitaviśeṣo dharmī.915 tatra sattvam evāyogavyava
cchedena viśeṣaṇāt.916 ta
thā sādhyasyāpy ayogavyavacchedena viśeṣaṇāt

viśeṣe 'nugamābhāvaḥ sāmānye917 siddhasādhyatā|
918
iti nirastam. yataḥ
Sh76 sāmānyam eva tat sādhyaṃ na ca siddha
prasādhanam|

viśiṣṭaṃ919 dharmiṇā tac ca na niranvayadoṣabhāk||920

avahniparāvṛttaṃ vahnirūpaṃ sādhyam, adhūmaparāvṛttaṃ ca dhūma
rūpaṃ sādhanam. anayoś ca jijñāsitaviśeṣeṇa
dharmiṇā viśiṣṭatvena
nānanvayadoṣo 'yogavyavacchedena viśeṣaṇāt, anyayogavyavacchedasya
pratyakṣabādhitatvāt.
ayogaṃ yogam aparair atyantāyogam eva 36b ca|

vyavacchinatti dharmasya nipāto vyatirecakaḥ921||

viśeṣaṇaviśeṣyābhyāṃ922 kriyayā ca sahoditaḥ|

vivakṣāto 'prayoge 'pi tasyārtho 'yaṃ pratīyate||

vyavacchedaphalaṃ vākyaṃ ya
taś caitro dhanurdharaḥ|

pārtho dhanurdharo nīlaṃ sarojam iti vā yathā||923

aprayoge 'pi nipātasya niyamaviśeṣāvadhāraṇaṃ prakaraṇavivakṣāviśeṣād
ity arthaḥ.


nanu yathā pā
rtha eva dhanurdhara iti viśeṣyasannidhāne 'vadhāraṇād
48 viśeṣyāntaravyavacchedas tathā viśeṣaṇasannidhāne viśeṣaṇāntarasyāpi
vyavacchedaḥ syāt.924 na.925

pratiyo
givyavacchedaḥ sarvatrārtheṣu gamyate|

tathā prasiddheḥ sāmarthyād vivakṣānugamād dhvaneḥ||926

caitre 'dhanurdharatvaṃ927 pratiyogi. pārthe928 'pi pratiyogī rādheyaḥ929. ta
thā
viśeṣaṇena saha nipātasya vacane 'yogavyavacchede 'pi yadi śaṅkyate
pūrvaṃ Sh77 kim anyo 'py asya guṇo 'sti tadā sakalaguṇavyavacchedo
'vyabhicāri
varjyaḥ. caitro dhanurdhara eva na paṇḍitādiḥ. tathā
pārthe 'pi yadi rāmādikodaṇḍapāṇḍityaṃ930 paripiṇḍayet kaścit931 tadā tatrāpi932
tadanyasakalanirāsaḥ.


tad evaṃ prati
yogivyavaccheda iti sāmānyalakṣaṇam. sa ca pratiyogī
trividho 'yogādiprakāreṇa. dharmāntarakriyāntaraviśeṣyāntarayogavya
vacchedād anyayogavyavacchedo 'pi 37a tridhā sampradhāryah.


prastute 'pi jijñāsitaviśeṣe dharmiṇi sann ity avadhāryam, na tu
tatraiveti noktadoṣaḥ. tathā sādhyasyāpi dharmisambandho 'yogavyava
cchedena vedyaḥ.


yat punar ucyate:


pitroś ca brāhmaṇatvena putrabrāhmaṇatābhidhā|

sarvalokapratītā933 na pakṣadharmam apekṣate||934

śiśur ayaṃ brāhmaṇo mātāpitror brāhmaṇyāt, tathā palvale kumuda
prakāśena ca
ndrodayānumāne, na lakṣyate pakṣasaṅgatiḥ. ātapasad
bhāvāt parabhāge cchāyāsambhavaḥ, tamasy ulmukavilokane dūre
dhūmānumānam, candrodayād ambhodhi
vṛddhyanumānam, tāmbūla
vallyāḥ935 patrasaṅkocadarśanād dāhānumānam, vinā pakṣadharmatayā.
tasmāt Sh78 pratibandho liṅgasya lakṣaṇam, na pakṣadharmatā.
sāmānye
na ca vyāptigrahe pakṣadharmasyāpi praviṣṭatvāt. mayūra
dhvanir ayam936 iti cānākṣiptadeśakālā pratītiḥ937 pakṣadharmatānapekṣaṇī.
kiṃ vā prayojanaṃ pakṣa
dharmatvasya rūpasyeti.
Sh78,4 tad api sarvatra pakṣasambhavād ayuktam. tathā hi: yasyaiva
brāhmaṇyaṃ śiśoḥ sādhyaṃ tasyaiva mātāpitror brāhmaṇyaṃ hetuḥ.
49 candrodayānumāne kāla
viśeṣo dharmī. evaṃ chāyāsamudravṛddhy
anumāne938 veditavyam. vallī939 pakṣaḥ, saṅkucitapatratvaṃ hetuḥ. dhvaniḥ
śrūyamāṇo mayūram anumāpayatīty atra mayūradhvani37b viśeṣaḥ940 pakṣo
mayūrapūrvaka iti sādhyam. tathābhūtapūrvānubhūtadhvanisāmānyaṃ941
hetuḥ.
Sh78,13 anupalabdher api pakṣadharmatvam asty eva. anyasya
bhūtalāder upalambhajananayogyataivānupalabdhi
ḥ, sānyabhūtalādi942
dharmaḥ karmadharmo 'nupalabdhiḥ. yadā tu kartṛdharmo 'nupalabdhis943
tadā
sthita eva bhavaty eṣāsthita eva vinaśyati|

iti nyāyat. bhūtalamadhyāvasthāgrāhyākārala
kṣaṇā bhūtalasya944 dharma
eva.
nadīpūro 'py adhodeśe dṛṣṭaḥ sann uparisthitām|

niyamyo gamayaty eva vṛttāṃ vṛṣṭiṃ niyāmikām||945

Sh79 tatra
iṣṭaṃ viruddhakārye 'pi deśakā
lādyapekṣaṇam|

anyathā vyabhicāri syād bhasmevāśītasādhane||
946
iti nyāyāt. adhodeśanadīpūra eva dharmī, upariṣṭāddeśaviśiṣṭavṛṣṭi
pūrvakatvaṃ947 sādhyam,
pūrasāmānyaṃ hetuḥ, tathaiva vyāptigrahaṇa
sthānaṃ dṛṣṭāntaḥ. tathā bhasmaviśeṣo dharmī, deśāntarakālāntaraśītā
bhāvasampādakavahnipūrvakatvaṃ sādhyam,
bhasmasāmānyaṃ hetuḥ,
tathaiva vyāptigrahaṇasthānaṃ dṛṣṭāntaḥ.


kaṣṭena pakṣadharmatvaṃ948 yas tatrāpi prakalpayet|

na saṅgaccheta tasyaital lakṣyeṇa saha lakṣaṇam||949

pakṣadharmatva
m asaṅgatam, apakṣadharmasyaiva hetutvena darśi
tatvāt950.


yathālokaprasiddhaṃ951 hi lakṣaṇair anugamyate|

lakṣyaṃ ca lakṣaṇenaiva tadapūrvaṃ na sādhyate||952

ayam api kaṣṭakalpanopā38a lambho nirastaḥ. yataḥ pakṣadharmatām
antareṇa kevalasambandhabodhe dhīpratyāsattiviprakarṣābhāvād953 dhūmād
vahnisambandhāt kva tadanumānam. yatrāsau dṛśyate tatraiva.


50

nanu
jñātaviśeṣe 'pi dṛśyate kiṃ tatrāpy anumānam, siddhatvād
vahneh. evaṃ tarhi vahnir yatra jijñāsito yatra ca dṛśyate dhūmo
vahnisambandha iti bruvatā jijñāsitaviśe
ṣe dharmiṇi sattvam evety954
upetaṃ955 tvayā. vayam apy evam eva pratipannā anumeye sattvam eveti956
bruvantaḥ.
Sh80 pakṣadharmatvasya ca mahad eva prayojanam. yad deśa
kāla
niyataṃ vahnim upadarśayaty anumānam atas tatprāpaṇayogyam. ataś
ca pramāṇam.


sādhyadharmasāmānyena samāno957 'rthaḥ sapakṣaḥ, tatraiva ca sattvaṃ
dvitīyaṃ
rūpam.958


anumeye sattvam evety uktam. sapakṣa eva ca sattvam ity
anyayogavyavacchedena nirasyate cakārāt. yathā naraṃ ca nārāyaṇam
eva cādau svataḥ sutau dvau
janayāṃ babhūve
ti.959


nanu

sādhyenānugamo960 hetoḥ sādhyābhāve961 ca nāstitā|

khyāpyate yatra dṛṣṭāntaḥ sa sādharmyetaro dvidhā||962

iti lakṣaṇam, tat kim ucyate sādhyadharmetyādi.
satyam, tatraiva
ca963 sattvam
ity abhidhānāt tāvān evārthaḥ sampadyate.


sapakṣo yo na bhavati so 'sapakṣo964 'samarthasamāsena, tato 'nyas
tadviruddhas tadabhāvaś ca.965 tatrāsattva38b m eva niścitaṃ966 tṛtīyaṃ
rūpam.


niścitagrahaṇaṃ triṣv api rūpeṣu draṣṭavyam.967 vahnisambaddha
tvenānumeye968 niścīyamāno dhūmo vahniṃ pratipādayati, nānyathyā.

prapadyamānaś cānyas taṃ nā
ntarīyakam969 īpsitaiḥ|

sādhyārthair hetunā tena katham apratipāditaḥ||.970

Sh81 tasmān nāntarīyakatayā971 niścīyamānatvam eva parokṣārtha972
pratipādanavyāpāro liṅgasya.
jñā
nam apy āttam evātra jñāpako 'dhikṛto yataḥ|973

ato974 niścitatvaṃ na rūpāntaram. rūpāntaraṃ tad eveha vivakṣitam.
51 yatra vivādas tatra pakṣadharme darśito vivā
daḥ.
kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt|

avinābhāvaniyamo 'darśanān na na darśanāt||975

ity anvayavyatirekayor vivādaḥ.


na ca liṅgaṃ
parokṣapratipattyaṅgam976 athavāniścitaṃ sad iti matam
asti kasyacit.


tasmād anvayavyatirekayor niścitavyāptikayor ekam api prayuktam
arthāpattyā dvitī
yam ākṣipati rūpam iti niyamavator anvayavyatirekayor
niścitayor eka eva prayoktavya iti prayogaśikṣaṇārtham anvaya
vyatirekopādānam.977 yasmād yataḥ
sapakṣa eva ca978 sattvam ity ukte
'sapakṣe cāsattvam iti gamyate, kimarthaṃ979 kathyeta asapakṣe cāsattvam
eva niścitam
980 iti. Sh82 tad evaṃ darśanādarśanamātreṇa na sidhyati
sam39a bandhaḥ. kiṃ tarhi. janmatanmātrānubandhaprasādhakadar981
śanādarśanaviśeṣeṇeti vaktuṃ niścitagrahaṇam kṛtam.


etāvān evārthaḥ pramāṇasamuccaye 'pi:

anumeye 'tha ta
ttulye sadbhāvo nāstitāsati|982

sādhyadharmasāmānyena tulya eva sadbhāvaḥ.983 anena cāvadhāraṇena984
labdho 'tattulye 'sadbhāvaḥ. tato nāstitāsatīti niyamārtham. 985
siddhe
saty ārambho niyamāye
986ti nyāyāt.


asaty evetyādigrantha987 īśvarasenena prakṣiptaḥ.

anumeye 'tha tattulye sadbhāvo nāstitāsati|988

ity eva sūtraṃ
gamitam ācāryeṇa niyamārtham. tathāpi prakṣepo
vibhajyate. asaty eva nāstitā yathā syān nānyatra na viruddhe, tattulya989
tvena yaḥ san na bhavati so 'sa
n tasmin nāstitaivety asamamrtha
samāsaphalam. tadanyas tadviruddhas990 tadabhāvaś cety991 uktaṃ bhavati.
tasmād āha nānyatraiva na viruddha eva ceti.
Sh83 api tu anumeyaviparīte992 sa
rvasmin yo nāsty eva sa hetuḥ.
kutaḥ punar anyaviruddhayoḥ prasaktiḥ. ucyate. tattulya eva yo
'stī
ti niyamenātattulye nāstitvam ākṣipyate. tatra atattulya993
ity
asamarthasamāsāsapakṣe994 'nyaviruddhavācinañśabda995samāse 'brāhmaṇa
vad anṛtavad996 anyo viruddho vā niyato vivakṣo gamyeta. nāstitāsatī39b ti
52 vacanena punas tattulyatayā yaḥ san997 na bhavati so 'tulyo grāhyaḥ.


evaṃ tarhi pūrveṇāsiddhatvād apūrvavidhānaṃ na niyamārthaṃ
syāt. na.

vyākhyānato viśeṣapratipatti
r na hi sandehād alakṣaṇam

iti nyāyāt. asamarthasamāsa eva bhaviṣyaty atattulya iti. tathāpi998
nānyatra na viruddha iti vacanam aghaṭamānaṃ vā ghaṭamānaṃ kim
asamarthasamāse
na, samartha evāstu samāsa iti codye doṣadarśanā
rthatvād iti.


asato 'dhikaraṇādiśaktiśūnyatvād vipakṣatvam anupapannam iti999 paraḥ.
na, svavaca
navirodhāt. asato 'dhikaraṇaśaktiṃ pratirundhāno yena
vākyena tāṃ pratiruṇaddhi tena tasminn adhikaraṇaśaktyabhāvā1000
dhikaraṇaśaktiṃ vidhatte.

Sh84
atadrūpaparāvṛttavastumātraprasādhanāt1001|

sāmānyaviṣayaṃ proktaṃ liṅgaṃ bhedāpratiṣṭhiteḥ1002||1003

dāhapākādisamartho1004 hy artho jñātum iṣṭaḥ pākādyasamartha
vyatirekī
cānumānenārtho jñāpyate.1005 ato bahavo 'rthāḥ sajātīyavyāvṛtter aniścita
tvān niścitatvāc ca vijātīyavyāvṛtteḥ sāmānyam iti vyapadiśyante,

bhedāpratiṣṭhiter iti vacanād ūrdhvatā. asāmānyaṃ1006 sajātīyānyavyakti
vyāvṛttyā pratyakṣaviṣayas tataḥ samānānāṃ bhāvaḥ sāmānyam ity1007
anyarūpavyāvṛttam eva 10081009
Sh84,8 41a parītānvayādiśaṅkā na kāryā.1010


nanu

viśeṣe 'nugamābhāvaḥ sāmānye siddhasādhyatā|

anumābhaṅgapaṅke 'smin nimagnā vādidantinaḥ||1011

iti kathaṃ parihāryam. atra bhāṣyam:

sāmānyenānvaye siddhe pakṣadharmatvayogataḥ|

viśeṣaniṣṭhatā tasya sambandhagrahaṇāt parā||1012

ayogavyavacchedena1013 viśeṣaṇe pakṣāyogavyavacchedaṃ sādhya
m apāsya
sāmānyenānvayadarśane tadviśiṣṭatvasiddhir atadrūpaparāvṛttatayaika
53 tvasya vivakṣitatvāt pakṣadharmatvayogāt.1014 pakṣadharmāyogavya
vacche
dena sāmānyaṃ viśeṣībhavati1015. na viśeṣaḥ sāmānyam.
Sh85 yadi hi pakṣāyogavyavacchedapūrvakam anvayaḥ pradarśyeta,
bhavet
viśeṣe 'nuga
mābhāvaḥ sāmānye siddhasādhyatā|1016

ca bhavet. yadi sāmānyenānvayo viśeṣeṇa paścān na pariṇameta.


ata eva pakṣadharmatārūpabalā
t sāmānyena dharmiṇā sambaddho
vyāpako viśeṣeṇa dharmiṇā sambandhād viśeṣaṇaṃ pariṇamati1017, na tu
yaḥ kaścit. evaṃ yadāpi pakṣadharmatāpūrvakaḥ prayogas
tadāpy
ayogavyavacchedena viśeṣaṇāt dharmimātrasambandhy eva vyāpakaṃ
sāmānyaṃ sad viśiṣṭatāpratiṣṭhaṃ pratīyate.


dhūmo 'tra yatra dhūmas tatrāgnir ya41b thā mahānasa iti1018
sādhyadharmasāmānyena dharmimātrāyogavyavacchedaṃ1019 smaratā dhūmo
'tra vartamānaḥ sādhyadharmasāmānyanāntarīyaka iti pakṣāyogavyava1020
cchinnaṃ sādhyadharma
sāmānyaṃ1021 pratīyate.


samānasvaviṣayavijñānajananayogyatārūpayor ekadṛṣṭiḥ paryudāsa
vṛttyānupalambhaḥ1022. yathā yad yatropalabdhilakṣaṇaprāptaṃ1023 san nopala
bhyate
sa tatrāsadvyavahāraviṣayaḥ siddho yathā turaṅgamottamāṅge
śṛṅgam, nopalabhyate copalabdhilakṣaṇaprāpto ghaṭaḥ kvacit pradeśe.1024
Sh86 tatra: abhāvo
nāma pramāṇaprameyābhāvarūpatayā dvividho
bhaṭṭasya. prameyābhāvo 'bhāvāt pṛthag evāsti pratyakṣasādhya iti
nyāyamatam. nāsti padārtho 'bhāvo
nāma pramāṇaviṣaya iti matam
bauddhānām.
Sh86,5 nanu ghaṭo 'tra nāsti1025 ghaṭavān yan na bhavatītyādipratiṣedha
vyavahāro 'sti. sa kiṃviṣayo bhavatu. saghaṭā
d bhūtalād anyabhūtala
viṣaya iti brūmaḥ. aparāparapratyayayogena jāyamānaṃ bhūtalaṃ
kiñcit saghaṭaṃ kiñcit saghaṭād anyad iti bhāvarūpatayā tadākārā
nu
kāriṇā pratyakṣeṇānubhūtaniścitaṃ sasahāyatayā saghaṭapratyaya
nibandhanam. tatpratiyogitayā nirūpyamāṇaṃ saghaṭād anyad bhūtalaṃ
ghaṭo 'tra nāsti 42a ghaṭavān vā na bhavatīti pratyayadvayanibandhanaṃ
nirūpyate.


54

Sh86,14 tatrābhāvatattvāvatāraṇo1026 vimarśataraḥ kavalayati kalpanābījā
nupapatteḥ. tathā hi ghaṭo 'tra nāstīti buddhi
nibandhanatayā na
kalpanām arhati. bhūtalaviśeṣeṇa ghaṭād anyasaṃjñena tasyā buddheḥ
kṛtatvāt. nāpy abhāvavyavahāraviṣayatayā. saghaṭād anyabhūtala
viṣayaḥ khalv a
yam abhāvavyavahāra iti prathamam eva kīrtitam.
nāpi bhāvaviśeṣaṇatayā pratiniyatabhūtalānubhavabhāvitatvād anya
vyavahārasya. yadi punar viśe
ṣaṇam antareṇa niyatarūpaṃ na sidhyati,
na sidhyaty eva tarhi niyataṃ viśeṣaṇaṃ viśeṣyaṃ ca rūpam iti kiṃ
kasya viśeṣaṇaṃ viśeṣyaṃ vā. Sh87 tasmāt svaheto
r niyatarūpam
utpannam. yathā viśeṣaṇaṃ viśeṣyaṃ vā pratyakṣeṇa ca tadākārānukāriṇā
tadanyena vā pratyayenānubhūtaṃ1027 niścitaṃ viśeṣaṇānta
ram antareṇa,
tathā saghaṭād anyo 'pi bhūpradeśaḥ svahetor niyata1028 utpannaḥ,
pratyakṣeṇa tathaiva dṛṣṭvā vyavasthāpito 'stu. pratiyogyantarāpekṣayā
viṣayaḥ pratiṣe
dhavyavahārasya.


iha bhūtale kalaśo 'sann iti pratyayo na bhūtalamātraprabhavo
ghaṭavaty api1029 prasaṅgāt. nāpi bhūtalaviśeṣaḥ. tato bhūtalāt tasya
tattvānyatvā42b bhyāṃ yathāsaṅkhyaṃ ghaṭavaty api prasaṅgasyābhāva
svīkārasya ca duratikramatvāt.
Sh87,14 tasmād alaṃ bhaṇitvā bhūtalakaivalyam evābhāva iti paraḥ.
ayuktam etat. samānasamañjasajā
titvāt1030 prasaṅgasya. abhāvo 'pi
bhūtalamātraviśeṣaṇaṃ nopapadyate, ghaṭavaty api prasaṅgāt. tadviśeṣe
'pi svīkṛte 'bhāvād anyatve tasya kim abhāvena, ghaṭavaty api prasa
ṅgāt.
tasmād aparāparapratyayayogena saghaṭād bhūtalād anyad eva bhūtalaṃ
niyatapratibhāsavaśena vyavahṛtam, yathā ghaṭābhāvapratīter nibandha
nam. kim abhāve
na tadatiriktena1031.
Sh88 upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ sva
bhāvaviśeṣaś ca. yaḥ svabhāvaḥ satsv anyeṣūpalambhapratyayeṣu1032 san
pratyakṣa eva bha
vatītyādi.1033 vistaras tu prasiddha eva.


atra dvau vastusādhanāv ekaḥ pratiṣedhahetuḥ.1034


55

Sh88,5 svabhāvapratibandhe hi saty artho1035 'rthaṃ gamayati. sa ca
svabhāvapratibandhaḥ sā
dhye 'rthe liṅgasya, vastutas tādātmyāt
tadutpatteś ca, atatsvabhāvasyātadutpatteś ca tadavyabhicāraniyamā1036
bhāvāt1037. kāryasvabhāvahetū1038 vidher bhinnābhinnasvabhāvasya sādha
kau.
tenopeyasya sādhyasya1039 bhedād upāyo vidhisādhanau bhinnau.


tau tāvat kathaṃ sādhayataḥ. ucyate: yasya yatrāyattaṃ svarūpaṃ
sa āyattiviṣayaṃ1040 sādhayati. eta43a d eva pratibaddhasvabhāvatvam
ucyate.1041 tac cāyattatvaṃ kāryatve kāraṇena1042 kartavyatve sādhyasya ca
svabhāvatve vispaṣṭam ucyamāne sphurati, na saṃyogitve sati, na vā
samavāyitve sa
ti. tenocyate tādātmyāt tadutpatteś ceti1043.


svabhāvapratibaddhatvaṃ hi vyāpakasya tatra bhāva eva vyāpyasya
vā tatraiva bhāvaḥ,1044 ity evaṃlakṣaṇo1045 'nvayavyatirekalakṣaṇo 'vi
nābhāva
ucyate. sa cāvinābhāvas tādātmyatadutpattibhyāṃ vyāptaḥ. tayos
tatrāvaśyaṃbhāvāt1046, tasya tayor eva bhāvāt.
Sh88,20 nanv etad eva na sahāmahe ma
heśvareṇāpy anuśiṣṭam. yato1047
rūpāde rasato gatir akāryakāraṇatve 'pi. tathā bhasmāpi1048 hi kāryam
evātha ca vyabhicarati vahnim. tathā kāryatām1049 antare
ṇāpi jalam
ādhāraṃ1050 gamayati.1051


gamayati ca kāryaṃ kāraṇātmānam, na kāraṇātmā kāryam.
sādhāraṇaś ca kāryakāraṇabhāvaḥ1052 sambandhaḥ. tatrocyate-

Sh89
ekasāmagryadhīnasya rūpāde rasato gatiḥ|

hetudharmānumānena dhūmendhanavikāravat||1053

śaktipravṛttyā na vinā rasaḥ saivānyakāraṇam|

ity atītaikakālānāṃ
gatis tatkāryaliṅgajā1054||1055

raso hi rasam eva1056 pūrvakaṃ gamayati svopādānam, hetudharmānumānena
punaḥ samānakālaṃ rūpam. yato yenāsau raso rasena jani43b taḥ sa
pravṛttaśaktirūpopādānarūpasahakārikāraṇo raso rasaṃ janayati, na
kevalaḥ. yathoktarūpasahakāritvaṃ ca hetudharmo hetuviśeṣaṇam. na
cānumīyamānaṃ
samānakālatayā rūpam anumāpakasya rasasya kārya
hetutāṃ vyāhanti. yathā svabhāvahetoḥ kṛtakatvasya hetupratyayair
56 iti vyatiriktaṃ viśeṣaṇaṃ na svabhāvatāṃ nirā
karoti tathehāpi raso1057
veditavyaḥ. tathā yadi nāma bhasmāṅgārādi niruddhe 'pi kāraṇe
'nuvartate tat kim etāvatā tatpūrvakatāṃ vyabhicarati. ja
lasya punaḥ
sthairyam upārjitam ādhāraṇataḥ1058, sthiraṃ jalam ādhāraṃ gamayati
kāryatayaiva.


yat punaḥ kāraṇaṃ kāryasya na gamakaṃ tat puruṣāya rādhyati1059.1060

tathā hi:


kurvatā vahninā dhūmaṃ kāraṇatvam avāpyate|

kurvatā1061 yadi gamyeta gamakatvaṃ bhaved api||1062

yat tv aśakyaṃ tathā gantum iti doṣo na tasya saḥ|

tathā tat kā
ryam eva syād dhūmābhāvād abhāvataḥ||1063

Sh90 vyāpakaṃ vyatiriktatve kāraṇaṃ sarvam eva hi|1064

pūrvatve kāraṇasyeṣṭe hy upādānaṃ tadarthinām|

paratve hy anumānaṃ yat sāmarthyāt ta
d bhaviṣyati||1065

ko hi hastagataṃ dravyaṃ pādagāmi kariṣyati|1066

bhāvikāraṇabhāvena paralokānumā sthirā|

bhāvinā sārdham anvayavyatirekānuvidhānam api pratya44a kṣā
nupalambhābhyām eva sambhāvyam. apratibaddhaśaktikaṃ hi kāraṇaṃ
yena pratyakṣānupalambhena paricchidyate tena kāryam asyāvaśyaṃ
bhāvi, paricchindatā kāryasya bhāvāt.
bādhaṃ na karoti kāraṇam iti
paricchinnaṃ bhavati. tena kāraṇasyāpi gamakatve kāryam eveti1067 bhede
sati, gamakaṃ nānyad ity uktaṃ bhavati.
Sh90,12 yat punar u
cyate: tādātmyāviśeṣe 'pi śiṃśapātvaṃ gamakaṃ
na vṛkṣatvam api, tasmād avyabhicāri gamakam, na tadātmakam iti.
tatrācāryeṇoktam:

yo vātmā svo1068
'vibhāgavān| sa tenāvyabhicārī syāt|1069

ya ātmā yasya sa gamakas tasya1070. vṛkṣaḥ śiṃśapām apāsyāpy asti
palāśādiḥ, na tu śiṃśapā tathā, iti saivā
vibhāgavatī.
tatrāpi śiṃśapātmā syād vṛkṣo 'pi gamako mataḥ|

tādātmyaṃ sugamaṃ neti gamakatvaṃ na vidyate||1071

57
tathā vā gamakatve syād avibhāgata
1072 gatiḥ|

tasmāt sarvā gatiḥ kāryāvibhāgatvena vastunaḥ||1073

Sh91 api ca pakṣadharma ity atra dharmaśabdo na guṇaparyāyaḥ.
kiṃ tarhi. āśritavācī pratitantrasiddhāntanyā
yāt. tena dehāśrita
vastrādāv aprasaṅgo dharmaśabdasyety aprastutam api grāhyam astu.


tad evam avinābhāvo vyāptas tādātmyatadutpattibhyām. te ca
tādātmyatadu44b tpattī1074 svabhāvakāryayor eveti tābhyām eva
vastusiddhiḥ.1075 tatra prayogaḥ: yasya yena saha tādātmyatadutpattī na
staḥ sa na tadavinābhāvī, yathā prameyatvādir anityatvādi
1076, na staś
ca tādātmyatadutpattī kāryasvabhāvavyatirekiṇām.


vyāpakānupalabdhir eṣā. svabhāvānupalabdhis tu svabhāvahetāv
antarbhāvitā1077. tatra1078 tādātmyalakṣaṇaḥ pratiba
ndhaḥ. vyāpakakāraṇā1079
nupalabdhī1080 ca tādātmyatadutpattibalād eva kāryavyāpyayor nivṛttiṃ
sādhayataḥ.
Sh91,18 pratiṣedhasiddhir api yathoktāyā evānupalabdheḥ.1081 a
nupala
bdhes tāvat tasyā upalabdhilakṣaṇaprāptasya sattve 'sambhavāt.10821083 na hy
asti sambhavas tulyasvajñānajananayogyayoḥ1084 pratiyoginoḥ sator eka

paniyatāyāḥ pratīteḥ. yasmin vedyamāne yan1085 niyamena vedyate tat
tasya pratiyogi. tad ekendriyajñānagrāhyaṃ vā yathā bhūtalaghaṭa
rūpa
yoḥ,1086 bhinnendriyagrāhyam anindriyagrāhyaṃ1087Sh92 yathā
devakulabherīśabdayoḥ vikalpajñānāndhakārasthapratiṣedhyadīpayor1088 vā.


deśakālasvabhāvaviprakṛṣṭeṣu merurāma1089piśā
ceṣu cānupalabdhil
akṣaṇaprāpteṣu satsv api pratyakṣanivṛttilakṣaṇāyā adṛśyānupalabdheḥ
sambhavād1090 anaikāntikatvena pratiṣedhavyavahārāsiddher dṛśyānupa
la45a bdher eva sā bhavati. iti pratiṣedhasiddhir api yathoktāyā
evānupalabdher
iti siddham.1091


yathaikajñānasaṃsargiṇi dṛśyamāne dṛśyatvaṃ pratiṣedhyasya1092,
tathātītakāle 'tīta
kālatvam, abhraṣṭasmṛtisaṃskāre1093 'bhraṣṭasmṛtisaṃs
kāratvam, vartamāne vartamānatvam. tenābhraṣṭasmṛtisaṃskārātītasya
pratipattṛpratyakṣasya dṛśyapratiṣedhyasya vartamānasya cā
nyopala
58 bdhilakṣaṇā pratyakṣanivṛttisvabhāvā svabhāvānupalabdhir abhāva
vyavahāre hetuḥ.1094


tena dṛṣṭāntāsiddhicodanā
pi1095 pracyāvitā1096. gaur ayaṃ sāsnādisamudā
yātmakatvād
ityāder dṛṣṭāntatvāt.1097


pariṇāmena yogyatābhājo yogiprabhāvād vā stambhitajñānaśa
kter
ghaṭasya ghaṭate kathaṃ bhūtale pratiṣedhaḥ sāndhakāre sāloke vā.
na, tadānīm adṛśyatvāt. yogināpīndriyasya viṣayasya vā jñānajanana

śaktistambhasambhavāt.
Sh92,20 sā cānupalabdhir vyāsena ṣoḍaśaprakārā. tasyāś ca saṃgraha
ślokaḥ:

svabhāvakāraṇavyāpikāryāṇāṃ syuḥ pṛthak pṛthak|

adṛg virodhi
dṛg1098 vairikāryadṛg vairivyāptadṛk||

Sh93 tatra:


1 svabhāvānupalabdhiḥ, yathā nātra dhūma upalabdhilakṣaṇa
prāptānupalabdheh.1099


2 kāraṇānupalabdhiḥ, yathā nātra dhūmo va45b hnyabhāvāt.1100


3 vyāpakānupalabdhiḥ, yathā nātra śiṃśapā vṛkṣābhāvāt.1101


4 kāryānupalabdhiḥ, yathā nehāpratibaddhasāmarthyāni dhūma
kāraṇāni santi dhūmābhāvāt1102.1103


5 svabhāvaviru
ddhopalabdhiḥ1104, yathā nātra śītasparśo vahneḥ.


6 kāraṇaviruddhopalabdhiḥ, yathā nāsya romaharṣādiviśeṣāḥ santi
sannihitadahanaviśeṣatvāt.1105


7 vyāpakaviruddhopa
labdhiḥ, yathā nātra tuṣārasparśo vahneḥ.1106


8 kāryaviruddhopalabdhiḥ, yathā nehāpratibaddhasāmarthyāni śīta
kāraṇāni santi vahneḥ.1107


9 svabhāvaviru
ddhakāryopalabdhiḥ1108, yathā nātra śītasparśo dhūmāt.


10 kāraṇaviruddhakāryopalabdhiḥ, yathā na romaharṣādiviśeṣa
yuktapuruṣavān ayaṃ pradeśo dhū
māt.1109
Sh94 11 vyāpakaviruddhakāryopalabdhiḥ, yathā nātra tuṣārasparśo
dhūmāt.


59

12 kāryaviruddhakāryopalabdhiḥ, yathā nehāpratibaddhasāma
rthyāni śīta
kāraṇāni1110 santi dhūmāt.


13 svabhāvaviruddhavyāptopalabdhiḥ, yathā na dhruvabhāvi bhūta
syāpi bhāvasya vināśo1111 hetvantarāpekṣaṇāt.

1112

14 kāraṇaviruddhavyāptopalabdhiḥ, yathā
nātra dhūmas tuṣāra
sparśāt.


15 vyāpakaviruddhavyāptopalabdhiḥ, yathā nāyaṃ nityaḥ kadācit
kāryakāritvāt. nityaṃ hi niratiśayatvena vyāptam, tadviruddhaṃ
46a tiśayatvam, tena vyāptaṃ kādācitkakāryakāritvam.


16 kāryaviruddhavyāptopalabdhiḥ, yathā nehāpratibaddhasāma
rthyāni1113 vahnikāraṇāni santi tuṣārasparśāt.1114
94,15 tad evam eṣā sva
bhāvānupalabdhiḥ prayogabhedād vyāsataḥ
ṣoḍaśaprakārā.
Sh94,17 kāryakāraṇavyāpyavyāpakabhāvasiddhiḥ khalu dṛśyatām anta
reṇa na sambhavati. tato viruddho
palabdhyā1115 kāraṇādyanupalabdhyā
ca yeṣāṃ pratiṣedha uktas teṣāṃ dṛśyānām eva smṛtānāṃ pratiṣedha
siddhiḥ. sarvavitpretyabhāvādayas tu na pūrvaṃ na tadā
nīṃ vā
dṛśyāḥ, tato na niṣeddhavyāḥ.


bhāṣyaṃ punaḥ:

Sh95 abhāvena hi śītasya vahneḥ prāg upalabdhibhāk|

sambandhas tena tatsiddhyā1116 tadabhāvaḥ1117 prasidhyati||

sa cā
bhāvo 'nupalabdhir eva. tenānupalabdhir evānumānasiddhā sādha
yaty abhāvavyavahāram. yathā pratyakṣasiddhā yato vakṣyati:
tasmād anupalambho 'yaṃ
svayaṃ pratyakṣato gataḥ|
1118
iti, tathānumānato1119 gata ity api veditavyam1120. yadā tu romaharṣābhāvaḥ1121
sādhyate tadāgninā śītānupalabdhiḥ, tayā kāraṇānupala
bdhyā roma
harṣābhāvaḥ sādhyate1122. tatrāgnirūpeṇa sparśasyoṣṇātmana ekasāmagry
adhīnatayānumānam, sa ca śītābhāvasvabhāvaḥ1123, tasyānumāneno
palabdhi46b r eva śītānupalabdhiḥ1124, tena. kāryahetukāraṇānupalabdhyor
ekatra pravṛttatvān na virodhī nāma padārtho1125 liṅgāntaram.1126 tasmād1127
60 anupalabdhir evānumānasiddhā abhāvaṃ gamayati.
tenānumitānumā
nam etad iti.1128
Sh95,16 mitramataṃ punaḥ: anupalabdhiḥ1129 svasyāparasyāparā1130 svabhāvā
nupalabdhir evāparasya pratiṣedhyasyāparā1131 bhavati, kāraṇānupalabdhir
vyāpakā
nupalabdhiś cetyādiprakārā.1132 tasmād vidhipratiṣedhaprakāra
prayoge 'py anupalabdhir eva gamikā.


āha ca:

anyathaikasya dharmasya sadbhāvoktyāparasya1133
tat|

nāstitvaṃ kena gamyeta virodhāc ced asāv api||

siddhaḥ kenāsahasthānād1134 iti cet tat kuto matam|

dṛśyasya darśanābhāvād iti cet sā
pramāṇatā||1135

Sh96 pratiṣedho1136 'pi dvividhas tādātmyasyādheyasya ca. tatra tādātmye
niṣedhye viśeṣaṇam apy upalabdhilakṣaṇaprāptam1137 iti na vācyam,

sarvasyaiva dṛśyatvāt. tad eva ca niṣidhyate tādātmyena yad yatra
niyatākāram, yathā stambho 'yam ambhodharo na bhavati piśāco vā
śaśaviṣāṇaṃ vā na bha
vatī
ti. yat punar aniyatākāraṃ tan na niṣidhyate1138,
yathā kṣaṇikatvaṃ nīle1139.
vastvasaṅkarasiddhiś1140 ca pramāṇābhāvam āśritā|
1141

ity apy asat, yataḥ kvacit pramāṇaṃ vṛttaṃ1142 tat pa47a ricchinatti tato
'nyad vyavacchinatti tṛtīyaprakārābhāvaṃ ca sūcayatīty ekapramāṇa
vyā1143pāra eṣaḥ.

1144

viruddhopalabdhau ca dvividho virodhaḥ,1145 sahānavasthānalakṣa
ṇaḥ
parasparaparihārasthitalakṣaṇatā ca. lakṣaṇam anayor avikalakāraṇasya
bhavato 'nyabhāve 'bhāvād virodhagatiḥ1146 parasparaparityāga
sthitasvarūpa
tvaṃ ca. ādyasya pratyakṣānupalambhair grahaṇam, ata
evāyaṃ dṛśyayor eva vastunor eva virodhaḥ. dvitīyas tu vastvavastunor
dṛśyādṛśyayor api. dvi
tīyasya grahaṇopāyo niyatopalambhaḥ. ata
evocyate yasmin paricchidyamāne yan niyamena vyavacchidyate tat
tato 'nyad
iti.


Sh97 tad uktam:
61

a
nyonyabhedasiddher vā dhruvabhāvavināśavat|

pramāṇāntarabādhād vā kādācitkānapekṣavat1147||
1148


pratyakṣam eva niṣedhakam anupalambha ucyate. te
na kārya
kāraṇabhāvasiddhau pratyakṣānupalambhābhyām iti, atra yady anupa
lambho 'numānaṃ tadā tatrāpi vyatirekagraho 'pareṇānumānenety
anavasthitiḥ pra
tyuktā1149.

Sh97,8 kāryahetau ca.

kṣaṇikatve kathaṃ bhāvāḥ kvacid āyattavṛttayaḥ|

prasiddhakāraṇābhāve yeṣāṃ bhāvas tato 'nyataḥ||

tataś cānagnito dhūmād yathā dhūma47b sya sambhavaḥ|

śakramūrdhnas tathā tasya kena vāryeta sambhavaḥ||11501151

citraṃ citrakarāj jātaṃ patantriṣv api1152 dṛśyate|

ayaskārāc ca tīkṣṇatvaṃ badarībījato 'pi ca||

śālūkād api śā
lūkaṃ kathaṃ bhavati gomayāt|

jāyate ca śaraḥ śṛṅgāj jāyate ca śarād api||

bījakandodbhavārambhāpy ambho 'sti maṇisambhavam|

vṛścikān niścitaṃ jāto vṛściko go
mayād api||

evamādiṣu vyabhicāradṛṣṭer iṣṭaṃ kathaṃ kāryasya hetutvam.


ucyate. agnīndhanasāmagrījanyo yādṛśo dhūmo na tādṛśa eva dhūmād
bhavati.
kāraṇabhedena kutaścit sāmyāt samānarūpatayāvasīyamāna
syāpy anyādṛśatvāt. tādṛśo hy agnīndhanādisāmagrīkṣaṇāntarajanya1153
evāpa
raḥ kṣaṇaḥ.
Sh98 tathā tadanya ādya evāparāgnīndhanādisāmagrījanya iti
tādṛśasya dhūmasya dhūmāt sambhavābhāvāt, na kvacid anāśvāsaḥ
kāryaḥ.1154



evam anyādṛśam eva citraṃ citrakarakarapallavollasitam anyādṛśam
eva patantriyantravisphuritam1155. tūṇītomarādiṣu1156 ca tīkṣṇatvam ayaskārād
anyādṛśam, badarī
bījanirjātam anyādṛśam eva kaṇṭakakoṭitayā pratyā
kalitam.


evaṃ śālūkādīnām api bhedo vācyaḥ. pratyeti ca vanakandodbhavāṃ
62 kadalīm anyādṛśī48a ṃ bījodbhavāyāḥ kadalyāḥ. uktaṃ ca

taikṣṇyādīnāṃ yathā nāsti kāraṇaṃ kaṇṭakādiṣu|

tathākāraṇam etat syād iti kecit pracakṣate||

saty eva yasmin yaj janma vi
kāre vāpi vikriyā1157|

tat tasya kāraṇaṃ prāhus tat teṣām api vidyate||1158

anvayavyatirekānuvidhāyināṃ nāparaḥ kāryakāraṇabhāvaḥ.


na ca sparśenānekāntaḥ.


sparśasya rūpa
hetutvād darśane 'sti nimittatā||1159

yadi nāma rūpānvayavyatirekānuvidhāyi rūpadarśanaṃ sparśasyā
nvayavyatirekāv anuvidhatte. tathāpi sparśaḥ parampa
rayā hetuḥ.
ekasāmagryadhīnatvāt.
Sh99 bhaṭṭasyātra codyam: yaḥ śubhāśubhakarmaṇaḥ kartā na sa
phalasya bhoktā. ataḥ kṛtanāśākṛtābhyāgamadoṣa
ḥ.1160

nairātmyavādapakṣe1161 ca1162 pūrvam evāvabudhyate|

madvināśāt phalaṃ na syān mamānyasyāpi1163 vā bhavet||1164
1165
iti naiva pravarteta prekṣāvān phalalipsa
yā|1166

śubhāśubhakriyārambhe dūratas tu phalaṃ sthitam1167||1168

kiṃ ca. kṣaṇān nānāgatān nātītān na vartamānāt1169 tāvantaṃ kālam
anavasthiteḥ kāryajanma.1170
tasmāt prāk kāryaniṣpatte
r vyāpāro yasya dṛśyate|

tad eva kāraṇaṃ tasya na tv ānantaryamātrakam||1171

kiṃ ca1172. pratyakṣānupalambhena grahaṇam api na sambhāvyate. ekasyā
tmano 'bhāvena kaḥ sandadhyāt kra48b mavadgatim. asyādṛṣṭāv1173 idaṃ1174
dṛṣṭaṃ nāsya dṛṣṭau.1175
sādṛśyāt pratyabhijñānaṃ bhinne keśādike1176 bhavet|

jñātur ekasya sadbhāvād dvibhede1177 tu kathaṃ bhavet|1178

dvibheda iti jñātur jñeyasya ca
bhede1179.


atrocyate1180: avinaṣṭād eva kāraṇāt1181 kāryam iti pakṣaḥ. na ca yaugapa
dyāvadyam anayoḥ, kāryakṣaṇe naṣṭatvāt pūrvakṣaṇasya kāraṇasya.1182
Sh100 na ca naṣṭād eva tasmā
d utpattiḥ, kāryasya dvitīyakṣaṇabhāvitvāt.
na ca kāryakāle kāraṇānuvṛttyā kiñcin niṣpannatvāt1183 kāryasya.1184


63

tasmān niyataṃ prāgbhāvitvaṃ kāryāpekṣayā
kāraṇatvam. na
vyāpārakāritvam anavasthāprasaṅgāt. vyāpāre 'pi vyāpārāntareṇa
pravartanāt.

dīrghā vyāpāramāleyam etāvat kasya jī
vitam|

tasmād gardabhānantaraṃ dhūma iti niyatatvena nirasyate. bhāvitvena
śaśaviṣāṇādi. tac ca niyatatvaṃ1185 kāryadhūme vahner bhāva eva. ni
yataṃ
paścādbhāvitvaṃ kāryasya kāryatvam. atrāpi niyatatvaṃ vahnāv eva
sati bhāvaḥ1186 kāryasya dhūmasya. atrāpi vahnyantaram upalabhyamānasya
gardabhāder niyatapadenā
pavādaḥ. kāryo bhāvitvenābhavato ghaṭādeḥ.
sa ca niyato1187 bhāvo hetubhāvābhāvābhyāṃ kāryabhāvābhāvau viśiṣṭau.
kāryagatabhāvābhāvābhyāṃ ca kāraṇagata49a bhāvābhāvau viśiṣṭau
sarvatra deśe kāle ca sarvadā vahnināntarīyaka eva dhūma ity
avadhāraṇāt.


tat kiṃ sarvajño bhūtvā vijño 'vijānīyān niyamam. na ca sarvajño
asau
na ca na gṛhṇāti kāryakāraṇayor niyamam. yadi hi dhūmo
nāgnijanyas tadā sakṛd api tato na jāyeta. kim etat pramāṇāntaram.
Sh101 na. tasyaiva pratyakṣānupalambhasyā
vāntaravyāpāraparāmarśaḥ.
yathā yadi nīlo dṛśyamāno 'yaṃ deśāntare kālāntare vā na nīla ihāpi
vartamāno na nīlo dṛśyeta dṛśyate ca.
tathā: dhūmo 'yaṃ vivakṣita
deśakālayoḥ pāvakānantaraṃ niyatabhāvīti bhāvito deśāntare kālāntare
ca nānyathā śaṅkanīyaḥ.


yathā nī
lasya dṛṣṭasya nāśaṅkyānīlarūpatā|

tathā dṛṣṭasya janyasya nāśaṅkyājanyarūpatā||

agnisvabhāvaḥ śakrasya mūrdhā yady agnir eva saḥ|

athānagni
svabhāvo 'sau dhūmas tatra kathaṃ bhavet||1188

dhūmahetusvabhāvo hi vahnis tacchaktibhedavān|

adhūmahetor dhūmasya bhāve sa syād ahetukaḥ||1189

nityaṃ sattvam asattvaṃ vāheto
r anyānapekṣaṇāt|

apekṣāto hi bhāvānāṃ kādācitkatvasambhavaḥ1190||1191

sa dhūmo yo vahnijanitaḥ, sa vahnir yo dhūmajanaka iti paraspara
svabhāvaniyama 49b uktaḥ, sa ca niṣphalaḥ. Sh102 yataḥ prajvalatpra
64 bhātāḍambaracumbibhāsvaratvādiko 'py aparaḥ pāvakasya svabhāvo 'sti,
asti ca1192 kaṇṭhakṣaṇāmbakāmbupragharaṇavikārādi
kāritvaṃ dhūmasya.
satyam. sākārā khalu śaktiḥ, kāryatāpi kāryam eva, bhedāntara
pratikṣepābhyāṃ dharmadharmitayā vyapadeśe 'pi tena pāvakasya
śakramūrdhnaś ca yadi śaktir ekā
dhūmajananaṃ prati, dugdhavāriṇor
eva kledaṃ prati syāt. tadā dugdhavāriṇor iva naiva śaktiyoge 'pi
pāvakaśakramūrdhnor ekarūpatā syād iti ni
rākṛtam.


tatra śakteḥ sākāratām abhisandhāya agnisvabhāva1193 ityādi vārttikam
uktam.


ekasya tu pratisandhātur abhāve 'pi bhede 'pi vahnyādiprameyasya,


vastudharmatayaivārthās tādṛgvijñānakāraṇam|

bhede 'pi yatra tajjñānaṃ tāṃs tathā pratipadyate||

jñānāny api tathā bhede 'bhedapratyavamarśane|

i
ty atatkāryaviśleṣasyānvayo naikavastunaḥ1194||

vastūnāṃ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ|1195

pratyabhijñā bhedapramāṇam1196. sā yathā kutaścid ekatvaśūnyāc cha
ktād
utpadyatām. evam Sh103 grāhakapratyabhijñāpi. yādṛśy eva hi pratyabhi
jñā ghaṭe chinnodbhinnakadalīkāṇḍe 'pi tādṛg eva. lakṣaṇayukte
bādhāsambhave tallakṣaṇam eva dū50a ṣitaṃ syād iti sarvatrānāśvāsaḥ.


undokas1197 tv āha: na, bhinnalakṣaṇatvāt. yā pratyabhijñā viruddha
dharmādhyāsaśūnyaviṣayā sā pramāṇam, itarā tv apramāṇam
iti. tatra
viruddhadharmādhyā
saśūnyaviṣayatvaṃ pratyabhijñāyāḥ kena siddham.
kim pramāṇāntareṇa pratyabhijñayaiva vā. anyena siddhau kiṃ pratyabhi
jñayā, tayā siddhāv anyonyāśrayaṇam. tasmād ekāva
sāyasamanantara
jātam anyavijñānam anvayavimarśam upādadhāti1198. evaṃ tad ekavirahā
nubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim.


anenai
va kṛtaṃ karma ko 'nyaḥ pratyanubhaviṣyatīty api vacanam,
pracuratarājñānatimirasaṅghātopahatajñānālokaṃ lokaṃ prati kīrtitaṃ
munibhiḥ.


mahitatvā
nyatvāsattvādivicāram1199 avadhūya viśiṣṭahetuphalābhāva
niyatarūpāṇāṃ saṃskārāṇāṃ prabandham ekatvenādhyavasīya sa evāhaṃ
65 karomīti vyavaharati
yuktaye ca pravartate. tad abhimānānurodhenedam
udīritam.


tattvadṛṣṭyā tu:

darśito rājadṛṣṭāntas tad etan nāsamañjasam|

yathā prajāhito rājā svasantānāya ya
tnavān||

Sh104 bhede 'pi vartate tadvat sattvārthaṃ tattvadṛṣṭimān|

yat punar ucyate:
nityaṃ sattvam asattvaṃ1200 vāhetor anyānapekṣaṇāt|1201

ity atra na bauddhasya nityaṃ sattvaṃ 50b siddham. tatraivaṃ
veditavyam. ākādācitkatvaṃ sattvaṃ nityam uktam, na tu sad akāraṇavan
nityam.
yathā yathā hi hetūnām abhāvo nityatā tathā|

taimirajñānakeśāder viṣayeṇa
vinodayāt||1202

yato yato 'kṣivikṣepaḥ keśadṛṣṭis tatas tataḥ

ekaṃ1203 katham anekasmāt kledavad dugdhavāriṇaḥ|

dravaśakter yataḥ kledaḥ sā tv ekaiva dvayor api||

bhi
nnābhinnaḥ1204 kim asyātmā na bhinno dravatā katham|

abhinnety ucyate1205 buddhes tadrūpāyā abhedataḥ|1206

ity api dharmo vyāpriyate kvacit, kvacid dharmy eva. e
vaṃ kārye 'pi
kvacid dharma utpadyate. yathā kuḍyāde raktatā. kvacid dharmy eva,
yathā ghaṭādiḥ.


nanu sa ca kiṃ sad utpadyate 'thāsat. sataḥ kim utpādena, asato

'pi śaśaviṣāṇādeḥ kim utpādena. Sh105 śaśo 'py asti viṣāṇam apy astīti
vākyam asambaddham. śaśasambandhi viṣāṇaṃ nāstīti bruvāṇaṃ prati:

aśaktaṃ sa
rvam iti ced bījāder aṅkurādiṣu|

dṛṣṭā śaktir matā sā cet saṃvṛtyāstu yathā tathā||

sāsti sarvatra ced buddher nānvayavyatirekayoḥ|

sāmānyalakṣaṇe 'dṛṣṭe
ś cakṣūrūpādibuddhivat||1207

yathā tathety adhivacanaṃ nānādare. śarāc charotpāde, tādṛśām
ādikāraṇaṃ tādṛśaṃ sarvathā dṛṣṭaṃ kāraṇaṃ na vyabhicarati kāryātmā.
51a na tu yajjātīyaṃ kāryaṃ tajjātīyam eva kāraṇam api.


66

na cākārabheda eva kāraṇānāṃ tattvātattvanibandhanam, api tu
svabhāvāntaram api, kṛtrimākṛtrimāṇām iva maṇimu
ktāpravālādīnām.
tathā hi kvacit puṣpe bhede1208, nīletarakusumayor iva sūryayoḥ. kvacit
phale, vandhyetarayor iva karkaṭayoḥ. kvacid rase, vanyetarayo
r1209 iva
candrapuṣpayoḥ. kvacit prabhāve1210, sparśopayogasransinyor iva harītakyoḥ.
tasmāt suvivecitaṃ kāryaṃ na kāraṇaṃ vyabhicarati.1211 anuvartaka

kāryasya svabhāvo 'nuvartanīyo yaḥ sa kāraṇasvabhāvaḥ.

anvayavyatirekād yo yasya dṛṣṭo 'nuvartakaḥ|

svabhāvas tasya taddhetur ato bhinnā
n na sambhavaḥ1212||1213

Sh106 kathaṃ tarhi. nīlavahalo 'rthaṃ sadasadambudadarśanād iṣṭaṃ
vṛṣṭer anumānam. na dṛṣṭer api tu vṛṣṭiyogyatāyāḥ.1214
hetunā yaḥ samagreṇa
kāryotpādo 'numīyate|

arthāntarānapekṣatvāt sa svabhāvo 'nuvarṇitaḥ1215||1216

sāmagrīphalaśaktīnāṃ pariṇāmānubandhini|

anaikāntikatā kārye prati
bandhādisambhavāt1217||

kāryam utpadyate yasmāt sa kāryotpādayogyatākhyaḥ1218 svabhāvaḥ. yāvanto
bhāvā militās tāvadbhyo 'nyānapekṣaṇāt kāryo51b tpādanayogyatvasya
sādhyasya sāmagrīsādhanadharmasattāmātrabhāvitvena samagrasya
hetoḥ sādhanatayā sammatasya svabhāvahetutvam uktam.


atra ca prakriyā: upasarpaṇa
pratyayāt samagrāḥ kṣitibījādayaḥ
prathamakṣaṇam. tebhyo dvitīye kṣaṇe 'ṅkurajananayogyāḥ kṣityādayaḥ.
tatrādyātiśayavyapadeśaḥ. tadūrdhvaṃ tāratamyānuba
ndhino1219 dharaṇi
dhāmādayaḥ kāryotpādāt pūrvaṃ sahakarivyapadeśabhājaḥ parasparo
pakāri
tvena ekakāryakāritvena ca. parasparopakāritvaṃ sahakāritve
śabdārthaḥ katham. iti cet, ucyate. sahaiva kurvanti, parasparāpekṣāṃ
kurvanti, apekṣatā ca kāryatā kāryatātiśayādhānam ato gamya
te. sahaiva
kurvantaḥ, parasparam upakurvantaḥ, Sh107 parasparam upakurvantaḥ
kurvanti kāryam. kim anayā kaṣṭasṛṣṭyā, kāryam eva kiṃ nānumīyate.


na vayaṃ kā
ryānumānāyābhyasūyāmahe. na sahāmahe punaḥ
kāraṇaiḥ kāryasya vyabhicārāt.


ādyātiśayakrameṇa sāmagrīphalabhūtāḥ yāḥ śaktayaḥ, tāsāṃ pari
67
ṇāmas tāratamyam atrāntare1220 ca pratibandhavaikalyayoḥ sambhavena
kārye kāraṇānāṃ vyabhicāraḥ.

hetunā tv asamagreṇa1221 yat kāryam anumīyate|

śeṣavat tad asā52a marthyād dehād rāgānumānavat||1222

dehendriyabuddhibhyo rāgādyanumānaṃ vyabhicāri yogyatāyām api.
ātmīyābhiniveśapūrvakā rāgādayaḥ,1223 na dehendriyabuddhi
mātrā bhavitum
arhati. ādyātiśayalakṣaṇayogyatā prathamopanipatitāt samagrād bhavati,
asamagrāt kāraṇānupalabdhyā nāsti. tasmād dehādīnāṃ hetu
tve 'pi na
kevalānāṃ sāmarthyam astīti vipakṣavṛtter adṛṣṭāv api śeṣavadanumānāt
saṃśayaḥ.1224


yasyādarśanamātreṇa vyatirekaḥ pradarśyate1225|

tasya saṃśayahe
tutvāc cheṣavat tad1226 udāhṛtam||1227

nāntarīyakam eva kāryaṃ kāraṇam anumāpayet, tatpratibandhāt.
nānyad vipakṣe 'darśane 'pi.1228

vipakṣe 'dṛṣṭimātreṇa1229 kāryasā
mānyadarśanāt|

hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat||1230

Sh108 atra vacanaṃ paramparayā vaktukāmatākāryam1231, sākṣād oṣṭha
puṭaspandādikāryam. kadā
cid rāgasya1232 kadācid dveṣasyāpi snigdhaṃ1233
rūkṣaṃ ca vacanaṃ kāryam. ataḥ kāryamātrād vacanamātrād rāgasya
viśiṣṭasya kāraṇasyānumānaṃ pramāṇābhāsaṃ rāgam antare
ṇāpi
vacanasya sambhavāt. tathā pakvāny etāni phalāni madhurarasāni vā
samānarūpatvād ekaśākhāprabhāvād vā upayuktaphalavat. tathā bahulaṃ
pākada52b rśane 'pi na sthālyantargamanamātreṇa pākaḥ sidhyati.1234
na cādarśanamātreṇa vipakṣe 'vyabhicāritā|

sambhāvyavyabhicāritvāt sthālītaṇḍulapākavat||1235

asamagrā
t kāraṇāt kāryajñānasya vyabhicārāt.


tathārthaviśeṣasamīhāpreritā1236 vāg ata idam iti viduṣaḥ svanidānā
vabhāsinam arthaṃ sūcayatīti1237 buddhirūpavāgvijña
ptyor1238 janyajanaka
bhāvaḥ sambandhaḥ. tataḥ śabdāt pratītir1239 avinābhāvāt, tadākhyānaṃ
samayaḥ, tataḥ pratyāyakasambandhasiddheḥ.1240 tena


saṅketasambandhāpe
kṣaṃ dūṣaṇam adhikṣiptam|

68
Sh109 saṅketapratisambandhāt1241 pratyuccāraṇam eva vā|

kriyeta jagadādau vā kartraivaikena kenacit|| ityādi.

tathā sarva eva va
stusambandhā janakasyaivopayogaviśeṣavaśāt1242
pravibhāgena kāryakāraṇabhāvād vyavasthāpyante1243. tenādhārādheya
bhāvavyañgyavyañjakatopakā
ryopakārakabhāvādayaḥ1244 kāryakāraṇabhāva
evāntarbhāvyāḥ sambandhāḥ.
Sh109,8


svabhāvahetau. pratijñārthaikadeśatā parihāryā apohavādena.12451246 tathā
hi: nī
lādiśabdān nīlādyākārabuddhir utpadyamāṇā anubhūyate1247, sā ca
nīlārtham antareṇa. tato na nīlasvalakṣaṇaṃ pratyeti, na sāmānyā
kṣayādhicakraṃ tatsambaddhaṃ…12481249
58a1 Sh109,12 -na. yo hy anyonyāsambhavī viśeṣas tatra kāraṇabhedād
bhedaḥ. yaḥ punar aviśeṣeṇa sarvasya tasya kāraṇamātrād eva bhāvo,
yathā vastutvasya.
109,15 na khalu vastutvaṃ jāyamānasya sattā
hetor anyad apekṣate.
yathā tad anapekṣaṃ sat1250 svahetor eva bhavati, tathā bhāvānāṃ naśvaraḥ
svabhāvaḥ. dṛṣṭanivṛttīnāṃ vā bhāvānāṃ yathā nāśo hetvantarānapekṣo
ja
nmānantaraṃ vyavahriyate. tadvikaladvitīyakṣaṇavilokanātmakānupa
lambhena tathādṛṣṭanāśānām api mahīmahīdharādīnām.


kṛtakam api kiñcid avina
śvaraṃ syād iti cet, na, rūpavedanā
saṃjñāsaṃskāravijñānānāṃ prakārāṇāṃ vināśadarśanena. teṣu ca Sh110
deśakālāntariteṣu yadi kṛtakeṣu śaṅkā syād dṛ
ṣṭas teṣāṃ svabhāvena
vināśo virudhyeta. rūpādiskandhasambandhitvena kṛtakatvaṃ viśeṣa
ṇīyam, tad anyeṣāṃ kṛtakatvena naśvaratvaṃ na sādhyate, yathā
praya
tnānantarīyakatvena1251 vidyudvanakusumādīnām.


yadi nāma kālo nāma mahābhūtādivyatirikto nāsti tathāpi tair eva
vyavahāro bhaviṣyati. cirakṣiprādipratya
yo 'pi tatkṛtaḥ.


grīṣmādayaḥ padārthā hi viṣayā eva kecana|

kṣaṇādiko 'pi nikhilaḥ kālabhedas tathāvidhaḥ||

69
sūryacandrapracārādi1252 kālabhedanibandhanam|

a58b nyathā tīrthikasyāpi nānātvaṃ tasya neṣyate||

tasmād iyam anapekṣā vināśaṃ prati kṛtakatvasya viparyaye
bādhakaṃ pramāṇam. yato rūpādīnāṃ yadi deśakālāvasthāsu kāsu
cid
eva vināśaḥ syāt tadā tatsāpekṣo vināśo nirapekṣatayā pratīto na syāt.
pratītaś cānapekṣaḥ. tasmāt sarvatraiva kṛtakatvamātrānubandhī.


iti1253 vyāptisiddhim ākṣi
pati.

eko bhāvas tattvato yena dṛṣṭaḥ

Sh111 sarve bhāvās tattvatas tena dṛṣṭāḥ|

eko bhāvo yatsvabhāvaḥ prakṛtyā1254

sarve bhāvās tatsvabhāvāḥ prakṛtyā||

iti hi vyāptisiddhi
nyāyaḥ.


  1. Source: NB II ss.1-2.

  2. Sh: jñānasyābhidhāna-.

  3. na svaparapratipattinibandhane. Ms| Sh: svaparapratipattinibandhanena.

  4. Source: PVin II 1*,1-4: rjes dpag rnam gñis te, raṅ gi don daṅ gźan gyi don no. śes pa daṅ brjod pa'i raṅ bźin yin pa'i phyir gźan daṅ gźan ma yin pa'i rtogs pa'i rgyu ma yin no.

  5. Sh: vaktumr ? arthakramam sic.

  6. Cf. PVin II 1*,17: de ltar bden mod kyi 'on kyaṅ…

  7. -vastu pratipadyamānā api. Source: PVin II 1*,18-19: dṅos po ji lta ba bźin rtogs kyaṅ. Sh: liṅgavastuprati-.

  8. Ms: pratijñādyāvavayavavādinas; Sh: pratijñā"dyadhi? ca paravādinaḥ sic.

  9. Source: NB II s.3. tad anumānam in the end of this sūtra is missing in TR.

  10. Source: NB II s.5. liṅgasya NB is missing in TR.

  11. Source: NB II s.6; Source: PVin II 5*,2-4.

  12. Sh: °vyavacchedaviśeṣaṇāt. Cf. PVSV 2,8-9; PVin II 5*,8-9 :…na ayogavyavacchedena viśeṣaṇāt.

  13. Ms| Sh: sāmānyaḥ.

  14. A verse of the Cārvāka. Parallel: TR 52*,25-26; 53*,5.

  15. Ms| Sh: viśiṣṭa-.

  16. Source: PV IV 39.

  17. Ms: vyatirekacaḥ; Sh: vyatirekataḥ.

  18. Ms| Sh: -viśeṣābhyām.

  19. Source: PV IV 190-2; Source: PVin II vv.10-12.

  20. Cf. PVV 428,10-12 ad PV IV 193: nanu yathā pārtha eva dhanurdhara iti viśeṣaṇasya sannidhānāt nipātasya viśeṣyāntaravyavacchedaḥ, tathā viśeṣaṇasannidhānād avadhāraṇasya caitro dhanurdhara eveti guṇāntaravyavacchedaḥ syāt.

  21. proofread note

    Source: PVBh 588,9-12 ad PV IV 192: aprayoge niyamaviśeṣāvadhāraṇaṃ prakaraṇavivakṣāviśeṣādibhyaḥ. nanu yathā pārtha eva dhanurdhara iti viśeṣyasannidhāne'vadhāraṇāt viśeṣyāntaraṃ vyavacchinatti, tathā viśeṣaṇasannidhāne viśeṣaṇāntaram iti prāptam.

  22. Source: PV IV 193; Source: PVin II v.13. PV|PVin tatrāpy der yaṅ for sarvatra.

  23. 'dhanurdharatvam. The avagraha is missing in Sh.

  24. Sh: pārtho.

  25. Sh: vādheyaḥ.

  26. Ms| Sh: rāmādiḥ kodaṇḍa-.

  27. Sh: kaccit.

  28. Source: PVBh 588,22-24 ad PV IV 193: tathā yogavyavacchede 'pi yadi prakriyate kim anyo 'py asya guṇaḥ saṃvidyate| tadā sakalaguṇavyavaccheda evāvyabhicārivarjyam| caitro dhanurdhara eva na paṇḍitādiḥ| pārthavicāre 'pi yadi kim anyo 'pi…

  29. Sh: marva- sic. for sarva-.

  30. Parallel: PVSVT 10,13-14 bc: putrabrāhmaṇatānumā|sarvalokaprasiddhā na.

  31. Sh: -ballyāḥ.

  32. ayam. Missing in Sh.

  33. Sh: -kālā'pratītiḥ.

  34. Sh: -vṛddhayor anumāne.

  35. Sh: ballī.

  36. Sh: dhvani viśeṣaḥ.

  37. Sh: tathā—bhūta- sic.

  38. Ms| Sh: sā anya-.

  39. Sh: -dharmā for -dharmo.

  40. A provisional reading. Ms: bhūtalasyamadhyāvasthagrāhyākāra- The dot above the akṣara sya might indicate the cancellation.; Sh: bhūtalasya madhya'vastha-.

  41. Parallel: PVSVT 10,9-10.

  42. Source: PV I 6; Source: PVin II v.34

  43. Ms: upariṣṭāddeśaviśiṣṭavṛṣṭipūrvakatvam. The underlined words are missing in Sh.

  44. Sh: pakṣadharmatve.

  45. Source: PVSVT 10,15-16 a: kleśena….

  46. Sh: phalitatvāt.

  47. Sh|PVSVT: yathā lokaprasiddhaṃ.

  48. Parallel: PVSVT 10,17-18 c: lakṣyasya lakṣaṇam evaṃ syāt..

  49. Ms: pratyāsattivipradhīkarṣā-; Sh: pratyāsattidhīviprakarṣā-.

  50. Cf. NB II ss.5-6.

  51. Sh: eve+tya?bhyupetaṃ. sic.

  52. Source: NB II s.5.

  53. Ms: sāmāno.

  54. Source: NB II s.7. Parallel: Nyāyapraveśa Tachikawa 1971, pp.140-7.

  55. Source: PVin II 6*,13-14. Cf. Stern 1991 p.161-162.

  56. Ms| Sh: °nugamā.

  57. Ms: sādhyabhāve.

  58. Source: PS IV 2.

  59. ca is missing in Sh.

  60. Source:NBT 98,7: sapakṣo yo na bhavati so 'sapakṣaḥ.

  61. tato 'nyas tadviruddhas tadabhāvaś ca. Source: NB II s.9.

  62. Cf. NB s.5: …asapakṣe ca sattvam eva niścitam.

  63. Cf. PVin II 6*,17-18: tha mar smos pa'i ṅes pa ñid ni tshul gsum ga la blta'o. Cf. NBT 91,11-12.

  64. Sh: vahnisambandhenānumeye.

  65. Sh: tannā'ntarīyakam; Ms: tamnāntarīyakam.

  66. Source: PV IV 59; Source: PVin III v.19

  67. Sh: nāntarīkatayā.

  68. Ms: parokṣortha-, Sh: parokṣo 'rtha-. Cf.NBT 92,2-3: tasmāt parokṣārthanāntarīyakatayā niścayanam eva liṅgasya parokṣārthapratipādanavyāpāraḥ.

  69. Source: PS II 6ab.

  70. Sh: svato for ato.

  71. Source: PV I 31; Source: PVin II v.63=62.

  72. Cf. NBT 91,12f.; 111,1-2; VN 1,10 trividham eva hi liṅgam apratyakṣasya siddher aṅgam; VNV 6,3-5.

  73. Source: PVin II 7*,7-12: rjes su 'gro ba daṅ ldog pa dag las khyab pa ṅes pa daṅ ldan pa'i tshul cig sbyar bas kyaṅ don gyis go bas gñis pa rtogs par byed pa yin no źes sbyor ba bstan pa'i don du yin pa'i phyir na skyon med do. de'i phyir gcig kyaṅ sbyor bar 'gyur ba yin no. Cf. NBT 95,3-96,3; HB 7*,10-11.

  74. ca is missing in Sh.

  75. Source:NBT 95,3: nanu ca sapakṣa eva sattvam ity ukte vipakse 'sattvam eveti gamyata eva | tat kimartham…

  76. Cf. NB II s.5: trairūpyaṃ punar liṅgasyānumeye sattvam eva sapakṣa eva sattvam asapakṣe cāsattvam eva niścitam Cf. TR 47*,10-11.

  77. Sh: janya-.

  78. Source: PS II 5cd.

  79. Ms| Sh: -sāmānyenātulye eva.

  80. Cf. NB II s.7 = TR 50*,10-11 above.

  81. Cf. PSV Vasudhararakṣita's version Kitagawa 1965 455a17-456a1: de daṅ mthun pa kho na la yod ces ṅes par gzuṅ ba'i phyir ro; PSV Kanakavarman's version Kitagawa 1965 455b15-16: de daṅ mtshuṅs pa kho na la yod pa źes ṅes par gzuṅ ba'i phyir yin …

  82. siddhe saty ārambho niyamāya. Parallel: Kātantraparibhāṣāsūtra No.62, etc. Indebted to Prof. Sh. Katsura's suggestion. Cf. Abhyankar 1967, p.77; 65; 71; 81; 106; 108.

  83. asaty evetyādigrantha. See TR 51*,23 below.

  84. Source: PS II 5cd.

  85. Source: PSV ad II 5cd Vasudhararakṣita's version Kitagawa 1965 456a1-2: med pa ñid la med pa ñid yin gyi gźan la yaṅ ma yin la 'gal ba la yaṅ ma yin no; PSV Kanakavarman's version Kitagawa 1965 455b18-456b1. Cf. PVin II 6*,24f.

  86. Ms: tadanyatadviruddhas…

  87. Source: NB II s.9: tato 'nyas tadviruddhas tadabhāvaś ceti.

  88. anumeyaviparīte. Missing in Ms| Sh. Cf. PBh p.201,20f.: anumeyaviparīte ca sarvasmin…; PBh p.237,17f.: tadviparīte ca sarvasminn asad eva.

  89. Ms: °ātantulye. twice

  90. Ms: samarthasamāsasapakṣe; Sh: samarthasamāsapakṣe.

  91. Sh: -vāci nañ śabda-.

  92. Sh: anubhavat for anṛtavad.

  93. Ms: tantulyatebhe?yāyaḥ san; Sh: tattulya upāyaḥ san. Cf. TR 51*,24 above: tattulyatvena yaḥ san na bhavati so 'san…

  94. Source: MBh 6,26. Indebted to Prof. K. Kataoka's suggestion. Parallel: Kātantraparibhāṣāsūtra No.67, etc. Cf. Abhyankar 1967 p.66; 71; 77; 378.

  95. Source: PVin II 8*,1-2: …med pa ni gźi la sogs par mi 'thad pa'i phyir ro źe na.

  96. Sh: -śakyabhāvā-

  97. vastu is missing in Ms| Sh. Sh: arthā?atadrūpaparāvṛttamātraprasādhanāt| sic.

  98. Sh: liṅgabhedā-.

  99. Source: PVin II v.8.

  100. dāhapākādi. Cf. PVinT 212a6: bsreg pa la sogs pa.

  101. Source: PVin II 4*,18-19: dgos pa gaṅ daṅ ldan pa'i don śes par 'dod pa la de las ldog pa las tha dad pa'i don tsam rtags kyis…

  102. Ms| Sh: vacanāt| ūrdhvatāsāmānyaṃ.

  103. Cf. PVin II 4*,24: khyad par gźan 'dzin pas dben pas na.

  104. Ms. fol.40 is missing
  105. Ms: The 40th leaf is missing.

  106. Sh: vi?parītādiśaṅkā na kāryā| sic.

  107. Parallel: TR 47*,15; 53*,5.

  108. Source: PVBh IV v.103 p.500,1.

  109. Ms: ayogyavyavacchedena.

  110. Source: PVBh 500,2-3: kevalenāpy anvayadarśane tadviśiṣṭatvasiddhiḥ, sādṛśyenaikatvasya vivakṣitatvāt tad eveti.

  111. Ms: sāmānyaviśeṣībhavati.

  112. Parallel: TR 47*,15; 52*,25-26.

  113. Ms: viśeṣaṇapariṇamati.

  114. Source: NB III s.21: kāryahetoḥ prayogaḥ. yatra dhūmas tatrāgniḥ, yathā mahānasādau, asti ceha dhūma iti.

  115. Sh: dharmimātrayoga-.

  116. Sh: pakṣayoga-.

  117. Ms| Sh: vyavacchinnas tasya dharmasāmānyaṃ.

  118. Sh: paryudāsadṛṣṭyānupalambhaḥ. Cf. TBh 29,16f.: …tadubhayaṃ karmakartṛbhāvena paryudāsavṛttyā anupalabdhir ucyate,…

  119. Sh: yadiyatropalabdhi-.

  120. Source: NB III s.8: tatra sādharmyavatyogaḥ. yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate so 'sadvyavahāraviṣayaḥ siddho yathānyaḥ kaścid dṛṣṭaḥ śaśaviṣāṇādiḥ, nopalabhyate ca kvacit pradeśaviśeṣa upalabdhilakṣaṇaprāpto ghaṭa ity anupalabdhiprayogaḥ.

  121. Sh: nāstīti for nāsti.

  122. Ms: °āvatāraṇaṃ.

  123. Sh: pratyayenābhūtaṃ.

  124. Sh: niyatam.

  125. Ms: ghaṭavavyapi.

  126. Sh: -samañjasajātīyatvāt.

  127. Ms: tadariktena; Sh: tadatiriktena? sic.

  128. Sh: artheṣū° for anyeṣū°.

  129. Source: NB II ss.13-14.

  130. Source: NB II s.18.

  131. Source: NB II s.19 …gamayet. Ms| Sh: pratyartho for saty artho.

  132. Source: NB II ss.21-22.

  133. Source: NB II s.23a+20b. Sh: tadvyavahāra- for tadavyabhicāra-.

  134. Sh: -hetu for -hetū.

  135. sādhyasya. Missing in Sh.

  136. Sh: āpatti-.

  137. Cf. DhPr 110,20-22: anena pratibandhaśabdena pratibaddhatvam āyattatvam ucyate … yaḥ svarūpeṇa kvacid āyattas tasya svabhāvas tatra pratibaddha āyatta ity arthābhedena pratibaddhasvabhāvatvam ity artha iti… Cf. PVSVT 18,14-15: …yac ca tadāyattatāṃ gṛhṇāti tad evānvayavyatirekātmikāyā vyāpter grāhakam. sādhyāyattatāyā eva vyāptirūpatvāt.

  138. Sh: kārye tvakāraṇena.

  139. Source: NB II s.22: vastutas tādātmyāt tadutpatteś ca.

  140. Source: PVSV 2,12-13 vyāptir for svabhāvapratibaddhatvam.

  141. Ms| Sh: evaṃlakṣaṇā.

  142. Sh: -vaśyaṃbhāvatvāt.

  143. Sh: sato for yato.

  144. bhasmāpi. Sh: tasyāpi. Cf. PVBh 603,21:… bhasmāpi hi kāryam…

  145. Sh: kāryatvam.

  146. Sh: jalasādhāraṇaṃ; Ms: jalasādhāraṇa.

  147. Source: PVBh 603,22: tathā kāryatām antareṇāpi saṃyogi jalam ādhāraṃ gamayati.

  148. Sh: sādhāraṇakārya-.

  149. Source: PV I 9; Source: PVin III v. 65.

  150. Sh: -liṅgatā.

  151. Source: PV I 10.

  152. Sh: rasaneva.

  153. Ms| Sh: nayo for raso.

  154. ādhāraṇataḥ. Or ādhāraṇataḥ, ādhārataḥ, ādhāraṇāt, ādhāraṇād ataḥ? Ms| Sh: ādhāraṇātaḥ.

  155. rādhyati. Sh: bādhate. Ms: rādhāt? Or rādhyat?.

  156. Parallel: PVBh 604,32: …iti kāryatvena kāraṇaṃ na ca gamakaḥ…

  157. PVBh: kurvatāṃ.

  158. Source: PVBh 605,3 v.488.

  159. Source: PVBh 605,4 v.489.

  160. Source: PVBh 605,5.

  161. Source: PVBh 69,14.

  162. Source: PVBh 69,22.

  163. Ms| Sh: kāryatvam eveti.

  164. Ms| Sh: so instead of svo.

  165. Source: PV IV 202bc; Source: PVin III v.37bc.

  166. Source: PVBh 604,13: yasya ya ātmā sa gamakas tasya.

  167. Source: PVBh 605,7 v.490. Cf. PVBh p.605, footnote 2.

  168. Ms: avibhāgavatayā.

  169. Source: PVBh 605,8-9 v.491.

  170. Sh: -tadu+tpattī. sic.

  171. Source: NB II s.24.

  172. Sh: anantatvādinā.

  173. Sh: antarbhāvitvāt.

  174. Ms| Sh: tat for tatra.

  175. Ms| Sh: pratibandhavyāpaka-.

  176. °nupalabdhī. Sh: °ānupūrvī; Ms: °ānupabdhī.

  177. Source: NB II s.25.

  178. Source: NB II s.26: sati vastuni tasyā asambhavāt.

  179. 'sambhavāt. The avagraha is missing in Sh and Ms.

  180. Ms| Sh: jananayogyatā.

  181. Ms: yasmin for yan.

  182. Parallel: J 187,10-11.: yasmin vedyamāne yad avaśyaṃ vedyata eva, tasyābhinnendriyagrāhyasyānyasya vānindriyagrāhyasya vā buddhir anupalabdhiḥ. Indebted to Dr. B. Kellner's suggestion.

  183. anindriyagrāhyaṃ is missing in Ms. See J quoted above.

  184. Sh: °ndhakārasya.

  185. Sh: dhāma for rāma.

  186. Source:NBT 117,4: sati vastuni tasyā adṛśyānupalabdheḥ sambhavād ity… Cf. ibid. 117,14.

  187. Source: NB II s.25.

  188. pratiṣedhyasya. Sh: pratiṣedhasya.

  189. Sh: adṛṣṭa- for abhraṣṭa- twice.

  190. Ms| Sh: …cānyopalabdhilakṣaṇā pratyakṣanivṛttisvabhāvānupalabdhiṣaṇā pratyakṣanivṛttisvabhāvānupalabdhir abhāvavyavahāre hetuḥ.

  191. Sh|Ms: °āsiddha-.

  192. Source: PVSV 4,24-5,1: dṛṣṭāntāsiddhicodanāpi prativyūḍhā. Source: PVin II 11*,31-12*,1: dpe ma grub pa rgol ba yaṅ bsal ba yin te.

  193. Source: PVSV 4,23-24: yathā gaur ayaṃ sāsnādisamudāyātmakatvāt; Source: PVin II 11*,29-30: dper na 'di ni ba laṅ yin te, lkog śal la sogs pa 'dus pa'i bdag ñid yin pa'i phyir.

  194. Ms| Sh: vairikāryādṛg.

  195. Source: NB II s.31.

  196. Source: NB II s.39.

  197. Source: NB II s.33.

  198. Sh: dhūmābhātrāt.

  199. Source: NB II s.32.

  200. Source: NB II s.34. NB does not read svabhāva.

  201. Source: NB II s.40.

  202. Source: NB II s.38.

  203. Source: NB II s.37.

  204. Source: NB II s.35. NB does not read svabhāva.

  205. Source: NB II s.41.

  206. Sh: śītakaraṇāni.

  207. Ms| Sh: vinā for vināśo.

  208. Source: NB II s.36. NB does not read svabhāva.

  209. Sh: -sāmardhyāni.

  210. Source: NB II ss.31-41. Parallel: BAT pp.104-105. Parallel: TBh 31,10-33,16. Parallel: TSop 290,5-292,9.

  211. Ms: viruddhāupa°, Sh: viruddhayā upa°.

  212. Sh: tatsiddhayā.

  213. Ms: tadbhāvaḥ.

  214. Source: PV IV 274ab.

  215. PVBh: atrāpy anumānato.

  216. PVBh: avagantavyam.

  217. Sh: -harṣābhādaḥ.

  218. sādhyate. Missing in PVBh.

  219. PVBh: śītabhāva-.

  220. PVBh: °ānumānopalabdhir. Ms: bdhi is missing.

  221. nāma padārtho. Missing in PVBh.

  222. PVBh: virodhiliṅgāntaram.

  223. tasmād anupa°. Sh: tasyā'nupa°.

  224. Source: PVBh 231,15-23 ad PV III 87-88: abhāvena hi śītasya vahneḥ prāg upalabdhibhāk| sambandhas tena tatsiddhyā tadabhāvaḥ prasidhyati|| sa cābhāvo 'nupalabdhir eva. tenānupalabdhir evānumānasiddhā sādhayaty abhāvavyavahāram. yathā pratyakṣasiddhā yato vakṣyati: tasmād anupalambho 'yaṃ svayaṃ pratyakṣato gataḥ| iti. atrāpy anumānato gata ity avagantavyam. yadā tu romaharṣābhāvaḥ sādhyate tadāgninā śītānupalabdhiḥ, tayā kāraṇānupalabdhyā romaharṣābhāvaḥ. tatrāgnirūpeṇa sparśasyoṣṇātmana ekasāmagryadhīnatayānumānam, sa ca śītābhāvasvabhāvaḥ, tasyānumānenopalabdhir eva śītānupalabdhiḥ, tena. kāryahetukāraṇānupalabdhyor ekatra pravṛttatvān na virodhi liṅgāntaram. tasmād anupalabdhir evānumānasiddhā, abhāvaṃ gamayati. tenānumitānumānam etat.

  225. anupalabdhiḥ. Sh: anupalabdha; Ms: anupalabhā.

  226. svasyāparasyāparā. Sh|Ms: svabhāvasyāparā. See J quoted just above.

  227. pratiṣedhyasya. Missing in Sh.

  228. Source: J 188,12-14: …anupalabdhiḥ svasyāparasyāparā, kāraṇavyāpakayoḥ svabhāvānupalabdhir eva, aparasya kāryasya vyāpyasya vāparā kāraṇānupalabdhir vyāpakānupalabdhiś cocyate…

  229. Ms| Sh: sadbhāvoktyā'parasya.

  230. Sh: siddhakenāsahasdhānād. sic.

  231. Source: PV III 87-88.

  232. Sh: pratiyedha 'pi.

  233. Sh: -lakṣaṇayā"ptam. sic.

  234. Ms| Sh: sidhyati for niṣidhyate.

  235. kṣaṇikatvaṃ nīle. Ms| Sh: kṣaṇikatvanīle.

  236. Sh: vastusaṅkara.

  237. Source: ŚV abhāvapariccheda v.2ab: vastvasaṅkarasiddhiś ca tatprāmāṇyasamāśritā. Parallel: HBT 194,1; 195,8. Parallel: PVSVT 31,18: vastvasaṅkarasiddhiś cābhāvapramāṇāśritā.

  238. HB: pravṛttaṃ.

  239. Ms| Sh: ekapramāṇaṃ vyā°. See HB.

  240. Source: HB 26*,23-27*,1 HB S.80,29-82,1: de lta bas na tshad ma'i byed pa ni 'ga' źig la tshad ma 'jug pa de ni yoṅs su gcod ciṅ de las gźan pa ni rnam par gcod la rnam pa gsum pa gźan ni na med par sgrub par byed pa źes bya ba 'di yin no.

  241. Cf. NB III s.72: dvividho hi padārthānāṃ virodhaḥ.

  242. avikalakāraṇasya…virodhagatiḥ. Source: NB III s.73. Parallel: PVSV 5,13-14: aparyantakāraṇasya bhavato 'nyabhāve 'bhāvād virodhagatiḥ.

  243. Sh: kadācitka-.

  244. Source: PV IV 279; Source: PVin III v.52. PV d: sāpekṣadhruvabhāvavat PVin: ltos bcas daṅ ni ṅes dṅos bźin. But a manuscript of PV reads kādācitkonapekṣaṇāt sic. Cf. PV p.202, footnote.

  245. Ms| Sh: anavasthitipratyuktam.

  246. Parallel: PVSVT 101,15-18; Parallel: HBT 155,24-27: …ataś cānagnito mādsic. yathā…

  247. Parallel: VNV 16, 24-25: ataś cānagnito dhūmo yadi dhūmasya sambhavaḥ|…

  248. Sh: yatastriṣvapi.

  249. Sh: hy anīndhanādi-.

  250. Parallel: HBT 155,28-156,4: siddhāntavādy āha. nāgnīndhanasāmagrījanyo yādṛśo dhūmas tādṛśa eva dhūmād api bhavati kāraṇabhedena kutaś cit sāmyāt sarūpatayāvasīyamānasyāpy anyādṛśatvāt. tādṛśo hy agnīndhanasāmagrīkṣaṇāntarajanya ādya evāparaḥ kṣaṇas tathā tadanya ādya evāparāgnīndhanasāmagrījanya iti tādṛśasya dhūmasya dhūmād asambhavād na kvacid anāśvāsaḥ kāryaḥ.

  251. Sh: evamatantriyantra-.

  252. Ms: tūlī- for tūṇī-.

  253. Ms| Sh: kriyā for vikriyā.

  254. Source: PV II 180-181. These verse numbers are based on Vetter 1984.

  255. Source: PV II 182ab.

  256. Cf. TSP 227,20-22: kumārilas tv āha, na vayaṃ…kṛtanāśākṛtābhyāgamau brūmaḥ,…kṛtanāśākṛtābhyāgamau prasajyeta iti.

  257. Ms: nairātma-.

  258. TS|ŚV|R: tu for ca.

  259. TS: matto 'nyasyāpi; ŚV|R: matto 'nyasyātha.

  260. Sh: tad vināśāt phalaṃ na syānyasānyā? 'pi vā bhavet|| sic.

  261. Source: ŚV ātmavāda v.32. Parallel: TS 480; Parallel: R 120,27-28.

  262. Source: ŚV ātmavāda v.33ab: iti naiva pravṛttiḥ syān na ca vedapramāṇatā.

  263. Ms| Sh: sthitaḥ.

  264. Parallel: TS 481.

  265. Ms| Sh: vartamāna.

  266. Cf. TS482: nānāgato na vātīto bhāvaḥ kāryakriyākṣamaḥ| vartamāno 'pi tāvantaṃ na kālam avatiṣṭhate||

  267. Parallel: TS 487.

  268. na. Missing in Ms| Sh.

  269. Sh: yasyādṛṣṭāv.

  270. Cf. TS492ab: ko vā vyavasthitaḥ kartā sandhatte kramavadgatim.

  271. Parallel: TS 492cd: asya dṛṣṭāv idaṃ dṛṣṭaṃ nāsyādṛṣṭau tu lakṣyate.

  272. Sh: deśādike.

  273. TS 494d: vidvi?bhede tv anibandhanam.

  274. Parallel: TS 494.

  275. Parallel: TSP 213,11: dvibhede tu dvayor jñātṛjñeyayor bhedaḥ.

  276. atrocyate. Cf. TS 509ab: atrocyate dvitīye hi…

  277. Ms| Sh: kṣaṇāt for kāraṇāt. See TSP quoted just above.

  278. Parallel: TSP 217,19-20: …āha: atrocyata ityādi. avinaṣṭād eva kāraṇāt kāryaṃ bhavatīti naḥ pakṣaḥ, na caivaṃ yaugapadyaprasaṅgaḥ.

  279. Cf. TSP 217,24-25: satyām api cānuvṛttau na tadānīṃ tasya kāraṇatvam, niṣpanne kārye tasyākiñcitkaratvāt.

  280. Cf. TS 509-510: atrocyate dvitīye hi kṣaṇe kāryaṃ prajāyate|…|| kṣaṇikatvāt tu tatkāryakṣaṇakāle na vartate| vṛttau vā viphalaṃ…

  281. Ms| Sh: niyata- for niyataṃ.

  282. Ms| Sh: bhāva- for bhāvaḥ.

  283. Sh: niyamo.

  284. Source: PV I 36=38; Source: PVin II v.60 =59.

  285. Source: PV I 37=39; Source: PVin II v.61 =60.

  286. Sh: kādācitke tvasambhavaḥ.

  287. Source: PV I 35=37; Source: PVin II v.59 =58.

  288. It is difficult to read the line as it would make sence at present. Sh omits asti ca and reads kaṇṭhakvaṇāmbu?kāmbuprakṣaraṇavikārā"divāritvaṃ sic.

  289. agnisvabhāvaḥ. Source: PV I 36=38a.

  290. Sh: ity etat kāryaviśleṣasyānvayo naiva vastutaḥ.

  291. Source: PV III 161-163ab.

  292. Ms: pratyabhicedapramāṇam; Sh: pratyeti bhedapramāṇam.

  293. undokas? Ms: undokas. Sh: uṭṭokadurvveka?s. sic.

  294. Sh: arthaparāmarśam upadadhāti.

  295. Sh: mahitatvānyadvyāsajjyādivicāram.

  296. Ms: satvamasamatvaṃ.

  297. Source: PV I 35=37ab; Source: PVin II v.59=58ab. Cf. TR 63*,28 above.

  298. Source: PVBh p.133,20 II v.729.

  299. Sh: evaṃ for ekaṃ.

  300. bhinno 'tha. Ms| Sh: na bhinno. PV Tib b: tha dad gśer ñid ji ltar yin.

  301. Sh: abhinne hy ucyate.

  302. Source: PV IV 253-254.

  303. Source: PV III 4-5.

  304. puṣpe bhede. Sh: svasyaiva bhede; Stern 1991: puṣpasyaiva bhede. PVin II 37*,9: me tog tha dad pa.

  305. Ms| Sh: vanyetarayor. Cf. Stern 1991 p.163.

  306. Sh: svabhāve for prabhāve. PVin II 37*,14: nus pa.

  307. Source: PVin II 37*,5-16 : Stern 1991 p.163: rnam pa tha dad pa 'ba' źig ni de daṅ de ma yin pa'i rgyu mtshan yaṅ ma yin no. 'on kyaṅ raṅ bźin gźan yaṅ yin te, bcos ma daṅ bcos ma ma yin pa'i nor bu daṅ mu tig daṅ byi ru la sogs pa bźin no. kha cig tu ni me tog tha dad pa ste, sṅon po daṅ cig śos kyi me tog can gyi śur pa ka bźin no. kha cig tu ni 'bras bu ste, 'bras bu med pa daṅ cig śos kyi kar go ta bźin no. kha cig tu ni ro las te, nags daṅ cig śos kyi rgyal mo ga gon bźin no. kha cig tu ni nus pa ste, reg pa daṅ myaṅs pas 'khru ba'i a ru ra bźin no. de'i phyir śin tu rnam par phye ba'i 'bras bu ni rgyu la 'khrul ba med do.

  308. Ms| Sh: taddhetor. Sh: bhinnā 'rthasambhavaḥ.

  309. Source: PV I 38=40; Source: PVin II v.62=61.

  310. Sh: na dṛvṛ?ṣṭer api tu yogyatāyāḥ. sic.

  311. Sh: svabhāvo 'rthavarṇitaḥ.

  312. Source: PV I 7; Source: PVin III v.64.

  313. Source: PV I 8 d: pratibandhasya sambhavāt.

  314. Ms: sa kāryotpādo yogyatākhyaḥ; Sh: sa kāryotpādo yogyatāyāḥ.

  315. Sh: bhāratasyānubandhino for tāratamyānubandhino.

  316. tāratamyam atrāntare. Sh: tāvat| tasya matāntare.

  317. Sh: hetṛnā tu samagreṇa.

  318. Source: PV I 11=13.

  319. Source: PVSV 8,19-20: yathā dehendriyabuddhibhyo rāgādyanumānam| ātmātmīyābhiniveśapūrvakā hi rāgādayo… Cf. Iwata 1989 p.14f. PVin III

  320. Source: PVSV 8,21-23. Cf. Iwata 1989 p.14f. PVin III

  321. Ms: vyatirekapradarśyate.

  322. tad is missing in Ms.

  323. Source: PV I 14=16; Source: PVin II v.67=66.

  324. Source: PVSV 10,5-6: nāntarīyakam…'darśane 'pi. anumāpayati for anumāpayet.

  325. Ms| Sh: vipakṣe dṛṣṭimātreṇa.

  326. Source: PV I 12=14.

  327. Cf. PVSV 9,3-4: …vaktukāmatāsāmānyahetutvat.

  328. kadācid rāgasya is missing in Sh.

  329. Cf. PVSVT 51,23: oṣṭhayoś calanaṃ spando…

  330. Source: PVSV 10,15-16: na hi bahulaṃ pakvadarśane 'pi sthālyantargamanamātreṇa pākaḥ sidhyati.

  331. Source: PV I 13=15.

  332. Sh: tathā arthaviśeṣaṃ…

  333. sūcayatīti. Ms: sūcayatī; Sh: sūcayartoto? sic.

  334. Sh: munitvānāvabhāsinam arthaṃ sūcayartoto? buddhirūpavāgviji?jñāsyo. sic.

  335. PVSV: pratipattir for pratītir.

  336. Source: PVSV 113,25-114,2: arthaviśeṣa-…-siddheḥ pratipattir for pratītir.

  337. Ms| Sh: saṅketaḥ.

  338. Sh: janakasyeva prayoga-.

  339. Source: PVSV 71,2-4: sarva eva… vyavasthāpyante Cf. Iwata 1993 S.181f. PVin III

  340. vyañgya is missing in Sh.

  341. Cf. PVSV 24,16-17: pratijñārthaikadeśo hetuḥ syāt.

  342. Sh: pratijñārthaikadeśena parihāryā upohavādena.

  343. Sh: -buddhir aho! pramāṇād anubhūyate sic.

  344. Sh: -kṣaśra?yā'viruddhaṃ tatsambaddhamṛ. sic.

  345. Ms. fol s.53-57 are missing.
  346. Sh: tat for sat.

  347. Ms| Sh: prayatnāntarīyakatvena.

  348. Sh: sūryacandraprabhāvādi.

  349. iti is missing in Sh.

  350. Verse metre:śālinī .