शब्दार्थपरीक्षा ।

आरोपिताकारशब्दप्रत्ययगोचरत्वसमर्थनार्थं प्रस्तावमारचयन्नाह—यदीत्यादि ।


यदि नोपाधयः केचिद्विद्यन्ते (परमार्थतः) ।

(दण्डी शुक्लश्चलत्यस्ति गौ)रिहेत्यादिधी(ध्वनी) ॥ ८६७ ॥

(स्यातां) किंविषयावेतौ नानिमित्तौ च तौ मतौ ।

सर्वस्मिन्नविभागेन तयोर्वृत्तिरसम्भवी ॥ ८६८ ॥

वस्त्वेव हि परमार्थतः शब्दप्रत्ययग्राह्यम्, अतः शब्दैः साक्षाद्विधिनिषेधाभ्यां
वस्तुस्वभावप्रतिपादनाद्विधिरेव शब्दार्थ इति विधिशब्दार्थवादिनां दर्शनम् । अपोह
वादिनां तु न परमार्थतः शब्दानां किंचिद्वाच्यं वस्तुस्वरूपमस्ति । सर्व एव हि श
ब्दप्रत्ययो भ्रान्तो भिन्नेष्वर्थेष्वभेदाकाराध्यवसायेन प्रवृत्तेः, यत्र तु पारम्पर्येण वस्तु
प्रतिबन्धः, तत्रार्थासंवादो भ्रान्तत्वेऽपीति दर्शनम् । तत्र यत्तदारोपितं विकल्पधियाऽर्थे
ष्वभिन्नं रूपं तदन्यव्यावृत्तपदार्थानुभवबलायातत्वात्स्वयं चान्यव्यावृत्ततया प्रख्या
नाद्भ्रान्तैश्चान्यव्यावृत्तार्थेन सहैक्येनाध्यवसितत्वादन्यापोढपदार्थाधिगतिफलत्वाच्चा
275 न्यापोढ इत्युच्यते । तेनापोहः शब्दार्थ इति प्रसिद्धम् । तत्र विधिवादिनश्चोदयन्ति ।
यदि भवतां द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणा उपाधयो विशेषणानि शब्द
प्रत्ययं प्रति निमित्तानि परमार्थतो न सन्ति, तत्कथं लोके दण्डीत्यभिधानप्रत्ययाः
प्रवर्त्तन्ते द्रव्याद्युपाधिनिमित्ताः । तथाहि—दण्डी विषाणीत्यादिधीध्वनी लोके द्र
व्योपाधिकौ प्रसिध्दौ, शुक्लः कृष्ण इति गुणोपाधिकौ, चलति भ्रमतीति कर्मनिमित्तौ,
अस्ति विद्यत इति सत्ताप्रवृत्तिनिमित्तकौ, गौरश्वो हस्तीति सामान्यविशेषोपाधी, इह
तन्तुषु पट इति समवायबलात् । तत्रैषां द्रव्यादीनामभावे दण्डीत्यादिधीध्वनी नि
र्विषयौ स्यातामिति । आदिग्रहणं प्रत्येकमभिसम्बध्यते । तेन प्रत्येकं छत्री विषाणी
त्यादिसमानजातीयधीध्वनीनां ग्रहणं भवति । अन्त्यास्तु विशेषा योगिनामेव ग्राह्या
इति न तेषामादिशब्देन परिग्रहः । न चानिमित्तावेतौ युक्तौ, सर्वत्राविशेषेण सर्वदा
तयोर्वृत्तिप्रसङ्गात् । न चाविभागेन तयोः प्रवृत्तिरस्ति । तस्मात्सन्ति द्रव्यादय इति
परः । प्रयोगः—ये परस्परमसङ्कीर्णप्रवृत्तयस्ते सनिमित्ताः, यथा श्रोत्रादिप्रत्ययाः,
असङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशब्दप्रत्यया इति स्वभावहेतुः । अनिमित्तत्वे सर्वत्रा
विशेषेण प्रवृत्तिप्रसङ्गो बाधकं प्रमाणम् ॥ ८६७ ॥ ८६८ ॥