117

tatra tṛtīyo vibhūtipādaḥ/

deśabandhaś cittasya dhāraṇā //3.1//

prathamadvitīyapādābhyāṃ samādhis tatsādhanaṃ coktam/ tṛtīyapāde tatpravṛttyanuguṇāḥ śraddhotpādahetavo vibhūtayo vaktavyāḥ/ tāś ca saṃyamasādhyāḥ/ saṃyamaś ca dhāraṇādhyānasamādhisamudāya iti vibhūtisādhanatayā pañcabhyaś ca yogāṅgebhyo bahiraṅgebhyo+asyāṅgatrayasyāntaraṅgatayā viśeṣajñāpanārtham atra trayasyopanyāsaḥ/ tatrāpi ca dhāraṇādhyānasamādhīnāṃ kāryakāraṇabhāvena niyatapaurvāparyatvāt tadanurodhenopanyāse krama iti prathamaṃ dhāraṇā lakṣaṇīyety āha --- uktānīti/ deśabandhaś cittasya dhāraṇā/ ādhyātmikadeśam āha --- nābhicakra iti/ ādiśabdena tālvādayo grāhyāḥ/ bandhaḥ saṃbandhaḥ/ bāhyadeśam āha --- bāhya iti/ bāhye ca na svarūpeṇa cittasya saṃbandhaḥ saṃbhavatīty uktaṃ vṛttimātreṇa jñānamātreṇeti/ atrāpi purāṇam ---

"prāṇāyāmena pavanaṃ pratyāhāreṇa cendriyam/ vaśīkṛtya tataḥ kuryāc cittasthānaṃ śubhāśraye" viṣṇupurāṇam 6.7.45

śubhāśrayā bāhyā hiraṇyagarbhavāsavaprajāpatiprabhṛtayaḥ/ idaṃ ca tatroktam ---

"mūrtaṃ bhagavato rūpaṃ sarvopāśrayaniḥspṛham/ eṣā vai dhāraṇā jñeyā yac cittaṃ tatra dhāryate// tac ca mūrtaṃ hare rūpaṃ yad vicintyaṃ narādhipa/ tac chrūyatām anādhārā dhāraṇā nopapadyate// prasannavadanaṃ cārupadmapatranibhekṣaṇam/ sukapolaṃ suvistīrṇalalāṭaphalakojjvalam// samakarṇāntavinyastacārukuṇḍalabhūṣaṇam/ kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam// valīvibhaṅginā magnanābhinā codareṇa ca/ pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam// 118 samasthitorujaṅghaṃ ca svastikāṅghrivarāmbujam/ cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam// kirīṭacārukeyūrakaṭakādivibhūṣitam/ śārṅgacakragadākhaḍgaśaṅkhākṣavalayānvitam// cintayet tanmayo yogī samādhāyātmamānasam/ tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā// etad ātiṣṭhato+anyad vā svecchayā karma kurvataḥ/ nāpayāti yadā cittaṃ siddhāṃ manyeta tāṃ tadā" viṣṇupurāṇam 6.7.77--85 iti //3.1//