121

tad api bahiraṅgaṃ nirbījasya //3.8//

sādhanatrayasya saṃprajñāta evāntaraṅgatvaṃ na tv asaṃprajñāte tasya nirbījatayā taiḥ saha samānaviṣayatvābhāvāt teṣu ciraniruddheṣu saṃprajñātaparamakāṣṭhāparanāmajñānaprasādarūpaparavairāgyānantaram utpādāc cety āha --- tad iti/ tad api bahiraṅgaṃ nirbījasya/ samānaviṣayatvam antaraṅgatvaprayojakam iha na tu tadanantarabhāvas tasya bahiraṅgeśvarapraṇidhānavartitayā savyabhicāratvād iti sthite savyabhicāram apy antaraṅgalakṣaṇaṃ tadanantarabhāvitvam asya nāsti/ tasmād dūrāpetāntaraṅgatā saṃyamasyāsaṃprajñāta iti darśayituṃ tadabhāve bhāvād ity uktam //3.8//

vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ //3.9//

pariṇāmatrayasaṃyamād ity atropayokṣyamāṇapariṇāmatrayaṃ pratipipādayiṣur nirbījaprasaṅgena pṛcchati --- atheti/ vyutthānasaṃprajñātayoś cittasya sphuṭatarapariṇāmabhedapracayānubhavān na praśnāvatāro nirodhe tu nānubhūyate pariṇāmaḥ/ na cānanubhūyamāno nāsti, cittasya triguṇatayā calatvena guṇānāṃ kṣaṇam apy apariṇāmasyāsaṃbhavād ity arthaḥ/ praśnottaraṃ sūtram --- vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ/ asaṃprajñātaṃ samādhim apekṣya saṃprajñāto vyutthānam/ nirudhyate 'neneti nirodho jñānaprasādaḥ paraṃ vairāgyaṃ tayor vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau/ tatra vyutthānasaṃskārasyābhibhavo nirodhasaṃskārasyāvirbhāvaś cittasya dharmiṇo nirodhakṣaṇasya nirodhāvasarasya dvayor avasthayor anvayaḥ/ na hi cittaṃ dharmi saṃprajñātāvasthāyām asaṃprajñātāvasthāyāṃ ca saṃskārābhibhavaprādurbhāvayoḥ svarūpeṇa bhidyata iti/ nanu yathottare kleśā avidyāmūlā avidyānivṛttau nivartanta iti na tu tannivṛttau pṛthak prayatnāntaram āsthīyata evaṃ vyutthānapratyayamūlāḥ saṃskārā vyutthānapratyayanivṛttāv eva