tad api bahiraṅgaṃ nirbījasya //3.8//

sādhanatrayasya saṃprajñāta evāntaraṅgatvaṃ na tv asaṃprajñāte tasya nirbījatayā taiḥ saha samānaviṣayatvābhāvāt teṣu ciraniruddheṣu saṃprajñātaparamakāṣṭhāparanāmajñānaprasādarūpaparavairāgyānantaram utpādāc cety āha --- tad iti/ tad api bahiraṅgaṃ nirbījasya/ samānaviṣayatvam antaraṅgatvaprayojakam iha na tu tadanantarabhāvas tasya bahiraṅgeśvarapraṇidhānavartitayā savyabhicāratvād iti sthite savyabhicāram apy antaraṅgalakṣaṇaṃ tadanantarabhāvitvam asya nāsti/ tasmād dūrāpetāntaraṅgatā saṃyamasyāsaṃprajñāta iti darśayituṃ tadabhāve bhāvād ity uktam //3.8//