śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram //3.41//

svārthasaṃyamād anvācayaśiṣṭaṃ śrāvaṇādy uktaṃ saṃprati śrāvaṇādyarthād eva saṃyamāc chrāvaṇādi bhavatīty āha --- śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram/ saṃyamaviṣayaṃ śrotrākāśayoḥ saṃbandham ādhārādheyabhāvam āha --- sarvaśrotrāṇām āhaṃkārikāṇām apy ākāśaṃ karṇaśaṣkulīvivaraṃ pratiṣṭhā tadāyatanaṃ śrotraṃ tadupakārāpakārābhyāṃ śrotrasyopakārāpakāradarśanāt/ śabdānāṃ ca śrotrasahakāriṇāṃ pārthivādiśabdagrahaṇe kartavye karṇaśaṣkulīsuṣiravarti śrotraṃ svāśrayanabhogatāsādhāraṇaśabdam apekṣate/ gandhādiguṇasahakāribhir ghrāṇādibhir bāhyaṃ pṛthivyādivartigandhādyālocane kārye dṛṣṭam/ āhaṃkārikam api ghrāṇrasanatvakcakṣuḥśrotraṃ bhūtādhiṣṭhānam eva bhūtopakārāpakārābhyāṃ ghrāṇādīnām upakārāpakāradarśanād ity uktam/ tac cedaṃ śrotram āhaṃkārikam ayaḥpratimam ayaskāntamaṇikalpena vaktṛvaktrasamutpannena vaktrasthena śabdenākṛṣṭaṃ svavṛttiparamparayā vaktṛvaktram āgataṃ śabdam ālocayati/ 158 tathā ca digdeśavartiśabdapratītiḥ prāṇabhṛnmātrasya nāsati bādhake+apramāṇīkṛtā bhaviṣyatīti/ tathā ca pañcaśikhasya vākyam --- tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti/ tulyadeśāni śravaṇāni śrotrāṇi yeṣāṃ caitrādīnāṃ te tathoktāḥ/ sarveṣāṃ śravaṇāny ākāśavartīnīty arthaḥ/ tac ca śrotrādhiṣṭhānam ākāśaṃ śabdaguṇatanmātrād utpannaṃ śabdaguṇakaṃ yena śabdena sahakāriṇā pārthivādīñ śabdān gṛhṇāti/ tasmāt sarveṣām ekajātīyā śrutiḥ śabda ity arthaḥ/ tad anena śrotrādhiṣṭhānatvam ākāśasya śabdaguṇatvaṃ ca darśitam iti/ tac caikadeśaśrutitvam ākāśasya liṅgam/ sā hy ekajātīyā śabdavyañjikā śrutir yadāśrayā tad evākāśaśabdavācyam/ na hīdṛśīṃ śrutim antareṇa śabdavyaktiḥ/ na cedṛśī śrutiḥ pṛthivyādiguṇas tasya svātmani vyaṅgyavyañjakatvānupapatter iti/ anāvaraṇaṃ cākāśaliṅgam/ yady ākāśaṃ nābhaviṣyad anyonyasaṃpiṇḍitāni mūrtāni na sūcībhir apy abhetsyanta/ tataś ca sarvair eva sarvam āvṛtaṃ syāt/ na ca mūrtadravyābhāvamātrād evānāvaraṇam asyābhāvasya bhāvāśritatvena tadabhāve+abhāvāt/ na ca citiśaktis tadāśrayā bhavitum arhati/ apariṇāmitayāvacchedakatvābhāvāt/ na ca dikkālādayaḥ pṛthivyādidravyavyatiriktāḥ santi/ tasmāt tādṛśaḥ pariṇatibhedo nabhasa eveti sarvam avadātam/ anāvaraṇe cākāśaliṅge siddhe yatra yatrānāvaraṇaṃ tatra tatra sarvatrākāśam iti sarvagatatvam apy ākāśasya siddham ity āha --- tathāmūrtasyeti/ śrotrasadbhāve pramāṇam āha --- śabdagrahaṇeti/ kriyā hi karaṇasādhyā dṛṣṭā/ yathā chidādir vāsyādisādhyā/ tad iha śabdagrahaṇakriyayāpi karaṇasādhyayā bhavitavyaṃ, yac ca karaṇaṃ tac ca śrotram iti/ athāsyāś cakṣurādaya eva kasmāt karaṇaṃ na bhavantīty ata āha --- badhirābadhirayor iti/ anvayavyatirekābhyām avadhāraṇam/ upalakṣaṇaṃ caitat tvagvātayoś cakṣustejaso rasanodakayor nāsikāpṛthivyoḥ saṃbandhasaṃyamād divyatvagādy apy ūhanīyam //3.41// 159