162 dvitīyaṃ prakāram āha --- śabdenopāttabhedāvayavānugataḥ samūha ubhaye devamanuṣyā iti/ devamanuṣyā iti hi śabdenobhayaśabdavācyasya samūhasya bhāgau bhinnāv upāttau/ nanūbhayaśabdāt tāvad avayavabhedo na pratīyate tat katham upāttabhedāvayavānugata ity ata āha --- tābhyāṃ bhāgābhyām eva samūho+abhidhīyate/ ubhayaśabdena bhāgadvayavāciśabdasahitena samūho vācyaḥ, vākyasya vākyārthavācakatvād iti bhāvaḥ/ punar dvaividhyam āha --- sa ceti/ bhedena cābhedena ca vivakṣitaḥ/ bhedavivakṣitam āha --- āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha iti/ bheda eva ṣaṣṭhīśruteḥ, yathā gargāṇāṃ gaur iti/ abhedavivakṣitam āha --- āmravaṇaṃ brāhmaṇasaṃgha iti/ āmrāś ca te vanaṃ ceti samūhasamūhinor abhedaṃ vivakṣitvā sāmānādhikaraṇyam ity arthaḥ/ vidhāntaram āha --- sa punar dvividhaḥ/ yutasiddhāvayavaḥ samūhaḥ/ yutasiddhāḥ pṛthaksiddhāḥ sāntarālā avayavā yasya sa tathoktaḥ, yūthaṃ vanam iti/ sāntarālā hi tadavayavā vṛkṣāś ca gāvaś ca/ ayutasiddhāvayavaś ca samūho vṛkṣo gauḥ paramāṇur iti/ nirantarā hi tadavayavāḥ sāmānyaviśeṣā vā sāsnādayo veti/ tad eteṣu samūheṣu dravyabhūtaṃ samūhaṃ nirdhārayati --- ayutasiddheti/ tad evaṃ prāsaṅgikaṃ dravyaṃ vyutpādya prakṛtam upasaṃharati --- etat svarūpam ity uktam iti/ tṛtīyaṃ rūpaṃ vivakṣuḥ pṛcchati --- atheti/ uttaram āha --- tanmātram iti/ tasyaiko+avayavaḥ parimāṇabhedaḥ paramāṇuḥ, sāmānyaṃ mūrtiḥ, śabdādayo viśeṣās tadātmā, ayutasiddhā nirantarā ye+avayavāḥ sāmānyaviśeṣās tadbhedeṣv anugataḥ samudāyaḥ/ yathā ca