163 paramāṇuḥ sūkṣmaṃ rūpam evaṃ sarvatanmātrāṇi sūkṣmaṃ rūpam iti/ upasaṃharati --- etad iti/ atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvam anupatitum anugantuṃ śīlaṃ yeṣāṃ te tathoktāḥ/ ata evānvayaśabdenoktāḥ/ athaiṣāṃ pañcamaṃ rūpam arthavattvaṃ vivṛṇoti --- bhogeti/ nanv evam api santu guṇā arthavantas tatkāryāṇāṃ tu kuto+arthavattvam ity ata āha --- guṇā iti/ bhautikā goghaṭādayaḥ/ tad evaṃ saṃyamaviṣayam uktvā saṃyamaṃ tatphalaṃ cāha --- teṣv iti/ bhūtaprakṛtayo bhūtasvabhāvāḥ //3.44//

tato+aṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca //3.45//

saṃkalpānuvidhāne bhūtānāṃ kiṃ yoginaḥ sidhyatīty ata āha --- tato+aṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca/ sthūlasaṃyamajayāc catasraḥ siddhayo bhavantīty āha --- tatrāṇimā mahān api bhavaty aṇuḥ/ laghimā mahān api laghur bhūtveṣīkātūla ivākāśe viharati/ mahimālpo+api nāganagagaganaparimāṇo bhavati/ prāptiḥ sarve bhāvāḥ saṃnihitā bhavanti yoginaḥ/ tadyathā bhūmiṣṭha evāṅgulyagreṇa spṛśati candramasam/ svarūpasaṃyamavijayāt siddhim āha --- prākāmyam icchānabhighāto nāsya rūpaṃ bhūtasvarūpair mūrtyādibhir hanyate/ bhūmāv unmajjati nimajjati ca yathodake/ sūkṣmaviṣayasaṃyamajayāt siddhim