tato+aṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca //3.45//

saṃkalpānuvidhāne bhūtānāṃ kiṃ yoginaḥ sidhyatīty ata āha --- tato+aṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca/ sthūlasaṃyamajayāc catasraḥ siddhayo bhavantīty āha --- tatrāṇimā mahān api bhavaty aṇuḥ/ laghimā mahān api laghur bhūtveṣīkātūla ivākāśe viharati/ mahimālpo+api nāganagagaganaparimāṇo bhavati/ prāptiḥ sarve bhāvāḥ saṃnihitā bhavanti yoginaḥ/ tadyathā bhūmiṣṭha evāṅgulyagreṇa spṛśati candramasam/ svarūpasaṃyamavijayāt siddhim āha --- prākāmyam icchānabhighāto nāsya rūpaṃ bhūtasvarūpair mūrtyādibhir hanyate/ bhūmāv unmajjati nimajjati ca yathodake/ sūkṣmaviṣayasaṃyamajayāt siddhim 164 āha --- vaśitvaṃ bhūtāni pṛthivyādīni bhautikāni goghaṭādīni teṣu vaśī svatantro bhavati, teṣāṃ tv avaśyas tatkāraṇatanmātrapṛthivyādiparamāṇuvaśīkārāt tatkāryavaśīkāras tena yāni yathāvasthāpayati tāni tathāvatiṣṭhanta ity arthaḥ/ anvayaviṣayasaṃyamajayāt siddhim āha --- īśitṛtvaṃ teṣāṃ bhūtabhautikānāṃ vijitamūlaprakṛtiḥ san yaḥ prabhava utpādo yaś cāpyayo vināśo yaś ca vyūho yathāvadavasthāpanaṃ teṣāṃ īṣṭe/ arthavattvasaṃyamāt siddhim āha --- yatra kāmāvasāyitvaṃ satyasaṃkalpatā/ vijitaguṇārthavattvo hi yogī yadyadarthatayā saṃkalpayati tat tasmai prayojanāya kalpate/ viṣam apy amṛtakārye saṃkalpya bhojayañ jīvayatīti/ syād etad yathā śaktiviparyāsaṃ karoty evaṃ padārthaviparyāsam api kasmān na karoti/ tathā ca candramasam ādityaṃ kuryāt kuhūṃ ca sinīvālīm ity ata āha --- na ca śakto+apīti/ na khalv ete yatra kāmāvasāyinas tatrabhavataḥ parameśvarasyājñām atikramitum utsahante/ śaktayas tu padārthānāṃ jātideśakālāvasthābhedenāniyatasvabhāvā iti yujyate tāsu tadicchānuvidhānam iti/ etāny aṣṭāv aiśvaryāṇi/ taddharmānabhighāta iti/ aṇimādiprādurbhāva ity anenaiva taddharmānabhighātasiddhau punar upādānaṃ kāyasiddhivad etat sūtropabaddhasakalaviṣayasaṃyamaphalavattvajñāpanāya/ sugamam anyat //3.45//