karmāśuklākṛṣṇaṃ yoginas trividham itareṣām //4.7//

tatraiva ca hetuparaṃ sūtram avatārayati --- yata iti/ karmāśuklākṛṣṇaṃ yoginas trividham itareṣām/ padaṃ sthānam/ cartuṣu samavetā catuṣpadī/ yad yāvad bahiḥsādhanasādhyaṃ tatra sarvatrāsti kasyacit pīḍā/ na hi vrīhyādisādhane+api karmaṇi parapīḍā nāsty avaghātādisamaye 'pi pipīlikādivadhasaṃbhavāt/ antato bījādivadhena stambādibhedotpattipratibandhāt/ anugrahaś ca dakṣiṇādinā brāhmaṇāder iti/ śuklā tapaḥsvādhyāyadhyānavatām asaṃnyāsinām/ śuklatvam upapādayati --- sā hīti/ aśuklākṛṣṇā saṃnyāsinām/ saṃnyāsino darśayati --- kṣīṇeti/ karmāsaṃbhavāt/ karmasaṃnyāsino hi na kvacid bahiḥsādhanasādhye karmaṇi pravṛttā iti na caiṣām asti kṛṣṇaḥ karmāśayaḥ/ yogānuṣṭhānasādhyasya karmāśayaphalasyeśvare samarpaṇān na śuklaḥ karmāśayaḥ/ niratyayaphalo hi śukla ucyate/ yasya phalam eva nāsti kutas tasya niratyayaphalatvam ity arthaḥ/ tad evaṃ catuṣṭayīṃ karmajātim uktvā katamā kasyety avadhārayati --- tatrāśuklam iti //4.7//