vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ //4.15//

tad evam utsūtraṃ bhāṣyakṛd vijñānātiriktasthāpane yuktim uktvā sautrīṃ yuktim avatārayati --- kutaś caitad iti/ vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ/ yannānātve yasyaikatvaṃ tat tato+atyantaṃ bhidyate/ yathā caitrasya jñānam ekaṃ bhinnebhyo devadattaviṣṇumitramaitrapratyayebhyo bhidyate/ jñānanānātve 'pi cārtho na bhidyata iti bhavati vijñānebhyo+anyaḥ/ abhedaś cārthasya jñānabhede+api pramātQṇāṃ parasparapratisaṃdhānād avasīyate/ asti hi raktadviṣṭavimūḍhamadhyasthānām ekasyāṃ yoṣiti pratīyamānāyāṃ pratisaṃdhānaṃ yā tvayā dṛśyate saiva mayāpīti/ tasmād vastusāmye cittabhedāj jñānabhedāt tayor arthajñānayor vibhaktaḥ panthāḥ svarūpabhedopāyaḥ/ sukhajñānaṃ kāntāyāṃ kāntasya, sapatnīnāṃ duḥkhajñānam/ caitrasya tu tām avindato mūḍhajñānaṃ viṣādaḥ/ syād etat/ ya ekasya cittena parikalpitaḥ 190 kāminīlakṣaṇo+arthas tenaivānyeṣām api cittam uparajyata iti sādhāraṇam upapadyata ity ata āha --- na cānyeti/ tathā saty ekasmin nīlajñānavati sarva eva nīlajñānavantaḥ syur iti/ nanv arthavādinām apy eko+arthaḥ kathaṃ sukhādibhedabhinnavijñānahetuḥ/ na hy avilakṣaṇāt kāraṇāt kāryabhedo yukta ity ata āha --- sāṃkhyapakṣa iti/ ekasyaiva bāhyasya vastunas traiguṇyapariṇāmasya trairūpyam upapannam/ evam api sarveṣām aviśeṣeṇa sukhaduḥkhamohātmakaṃ vijñānaṃ syād ity ata āha --- dharmādinimittāpekṣaṃ rajaḥsahitaṃ sattvaṃ dharmāpekṣaṃ sukhajñānaṃ janayati/ sattvam eva tu vigalitarajaskaṃ vidyāpekṣaṃ mādhyasthyajñānam iti/ te ca dharmādayo na sarve sarvatra puruṣe santi kiṃ tu kaścit kvacid ity upapannā vyavastheti/ atra kecid āhuḥ prāvādukā jñānasahabhūr evārtho bhogyatvāt sukhādivad iti/ etad uktaṃ bhavati --- bhavatv artho jñānād vyatiriktas tathāpy asau jaḍatvān na jñānam antareṇa śakyaḥ pratipattum/ jñānena tu bhāsanīyaḥ/ tathā ca jñānasamaya evāsti nānyadā pramāṇābhāvād iti/ tad etad utsūtraṃ tāvad dūṣayati bhāṣyakāraḥ --- ta etayā dvāreti/ vastu khalu sarvacittasādhāraṇam anekakṣaṇaparamparohyamānaṃ pariṇāmātmakam anubhūyate laukikaparīkṣakaiḥ/ tac ced vijñānena saha bhaven nūnam evaṃvidham evaṃ ced idamaṃśasyopari ko+ayam anurodho yena so 'pi nāpahnūyetety arthaḥ //4.15// 191