ekasamaye cobhayānavadhāraṇam //4.20//

ekasamaye cobhayānavadhāraṇam/ svābhāsaṃ viṣayābhāsaṃ cittam iti bruvāṇo na tāvad yenaiva vyāpāreṇātmānam avadhārayati tenaiva viṣayam apīti vaktum arhati/ na hy avilakṣaṇo vyāpāraḥ kāryabhedāya paryāptas tasmād vyāpārabhedo+aṅgīkartavyaḥ/ na ca vaināśikānām utpattibhedātirikto+asti vyāpāraḥ/ na caikasyā evotpatter avilakṣaṇāyāḥ kāryavailakṣaṇyasaṃbhavaḥ/ tasyākasmikatvaprasaṅgāt/ na caikasyotpattidvayasaṃbhavaḥ/ tasmād arthasya ca jñānarūpasya cāvadhāraṇaṃ naikasmin samaya iti/ tad etad bhāṣyeṇocyate --- na caikasmin kṣaṇa iti/ tathā coktaṃ vaināśikaiḥ ---

"bhūtir yeṣāṃ kriyā saiva kārakaṃ saiva cocyate" iti/

tasmād dṛśyatvam etac cittasya sadātanaṃ svābhāsatvam apanayad draṣṭāraṃ ca draṣṭur apariṇāmitvaṃ ca darśayatīti siddham //4.20// 195